| |
|

This overlay will guide you through the buttons:

अप नः शोशुचदघमग्ने शुशुग्ध्या रयिम् ।अप नः शोशुचदघम् ॥१॥
apa naḥ śośucadaghamagne śuśugdhyā rayim .apa naḥ śośucadagham ..1..

सुक्षेत्रिया सुगातुया वसूया च यजामहे ।अप नः शोशुचदघम् ॥२॥
sukṣetriyā sugātuyā vasūyā ca yajāmahe .apa naḥ śośucadagham ..2..

प्र यद्भन्दिष्ठ एषां प्रास्माकासश्च सूरयः ।अप नः शोशुचदघम् ॥३॥
pra yadbhandiṣṭha eṣāṃ prāsmākāsaśca sūrayaḥ .apa naḥ śośucadagham ..3..

प्र यत्ते अग्ने सूरयो जायेमहि प्र ते वयम् ।अप नः शोशुचदघम् ॥४॥
pra yatte agne sūrayo jāyemahi pra te vayam .apa naḥ śośucadagham ..4..

प्र यदग्नेः सहस्वतो विश्वतो यन्ति भानवः ।अप नः शोशुचदघम् ॥५॥
pra yadagneḥ sahasvato viśvato yanti bhānavaḥ .apa naḥ śośucadagham ..5..

त्वं हि विश्वतोमुख विश्वतः परिभूरसि ।अप नः शोशुचदघम् ॥६॥
tvaṃ hi viśvatomukha viśvataḥ paribhūrasi .apa naḥ śośucadagham ..6..

द्विषो नो विश्वतोमुखाति नावेव पारय ।अप नः शोशुचदघम् ॥७॥
dviṣo no viśvatomukhāti nāveva pāraya .apa naḥ śośucadagham ..7..

स नः सिन्धुमिव नावाति पर्ष स्वस्तये ।अप नः शोशुचदघम् ॥८॥
sa naḥ sindhumiva nāvāti parṣa svastaye .apa naḥ śośucadagham ..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In