Atharva Veda

Mandala 33

Sukta 33


This overlay will guide you through the buttons:

संस्कृत्म
A English

अप नः शोशुचदघमग्ने शुशुग्ध्या रयिम् ।अप नः शोशुचदघम् ॥१॥
apa naḥ śośucadaghamagne śuśugdhyā rayim |apa naḥ śośucadagham ||1||

Mandala : 4

Sukta : 33

Suktam :   1



सुक्षेत्रिया सुगातुया वसूया च यजामहे ।अप नः शोशुचदघम् ॥२॥
sukṣetriyā sugātuyā vasūyā ca yajāmahe |apa naḥ śośucadagham ||2||

Mandala : 4

Sukta : 33

Suktam :   2



प्र यद्भन्दिष्ठ एषां प्रास्माकासश्च सूरयः ।अप नः शोशुचदघम् ॥३॥
pra yadbhandiṣṭha eṣāṃ prāsmākāsaśca sūrayaḥ |apa naḥ śośucadagham ||3||

Mandala : 4

Sukta : 33

Suktam :   3



प्र यत्ते अग्ने सूरयो जायेमहि प्र ते वयम् ।अप नः शोशुचदघम् ॥४॥
pra yatte agne sūrayo jāyemahi pra te vayam |apa naḥ śośucadagham ||4||

Mandala : 4

Sukta : 33

Suktam :   4



प्र यदग्नेः सहस्वतो विश्वतो यन्ति भानवः ।अप नः शोशुचदघम् ॥५॥
pra yadagneḥ sahasvato viśvato yanti bhānavaḥ |apa naḥ śośucadagham ||5||

Mandala : 4

Sukta : 33

Suktam :   5



त्वं हि विश्वतोमुख विश्वतः परिभूरसि ।अप नः शोशुचदघम् ॥६॥
tvaṃ hi viśvatomukha viśvataḥ paribhūrasi |apa naḥ śośucadagham ||6||

Mandala : 4

Sukta : 33

Suktam :   6



द्विषो नो विश्वतोमुखाति नावेव पारय ।अप नः शोशुचदघम् ॥७॥
dviṣo no viśvatomukhāti nāveva pāraya |apa naḥ śośucadagham ||7||

Mandala : 4

Sukta : 33

Suktam :   7



स नः सिन्धुमिव नावाति पर्ष स्वस्तये ।अप नः शोशुचदघम् ॥८॥
sa naḥ sindhumiva nāvāti parṣa svastaye |apa naḥ śośucadagham ||8||

Mandala : 4

Sukta : 33

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In