Atharva Veda

Mandala 34

Sukta 34


This overlay will guide you through the buttons:

संस्कृत्म
A English

ब्रह्मास्य शीर्षं बृहदस्य पृष्ठं वामदेव्यमुदरमोदनस्य ।छन्दांसि पक्षौ मुखमस्य सत्यं विष्टारी जातस्तपसोऽधि यज्ञः ॥१॥
brahmāsya śīrṣaṃ bṛhadasya pṛṣṭhaṃ vāmadevyamudaramodanasya |chandāṃsi pakṣau mukhamasya satyaṃ viṣṭārī jātastapaso'dhi yajñaḥ ||1||

Mandala : 4

Sukta : 34

Suktam :   1



अनस्थाः पूताः पवनेन शुद्धाः शुचयः शुचिमपि यन्ति लोकम् ।नैषां शिश्नं प्र दहति जातवेदाः स्वर्गे लोके बहु स्त्रैणमेषाम् ॥२॥
anasthāḥ pūtāḥ pavanena śuddhāḥ śucayaḥ śucimapi yanti lokam |naiṣāṃ śiśnaṃ pra dahati jātavedāḥ svarge loke bahu straiṇameṣām ||2||

Mandala : 4

Sukta : 34

Suktam :   2



विष्टारिणमोदनं ये पचन्ति नैनान् अवर्तिः सचते कदा चन ।आस्ते यम उप याति देवान्त्सं गन्धर्वैर्मदते सोम्येभिः ॥३॥
viṣṭāriṇamodanaṃ ye pacanti nainān avartiḥ sacate kadā cana |āste yama upa yāti devāntsaṃ gandharvairmadate somyebhiḥ ||3||

Mandala : 4

Sukta : 34

Suktam :   3



विष्टारिणमोदनं ये पचन्ति नैनान् यमः परि मुष्णाति रेतः ।रथी ह भूत्वा रथयान ईयते पक्षी ह भूत्वाति दिवः समेति ॥४॥
viṣṭāriṇamodanaṃ ye pacanti nainān yamaḥ pari muṣṇāti retaḥ |rathī ha bhūtvā rathayāna īyate pakṣī ha bhūtvāti divaḥ sameti ||4||

Mandala : 4

Sukta : 34

Suktam :   4



एष यज्ञानां विततो वहिष्ठो विष्टारिणं पक्त्वा दिवमा विवेश ।आण्डीकं कुमुदं सं तनोति बिसं शालूकं शफको मुलाली ।एतास्त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत्पिन्वमाना उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः ॥५॥
eṣa yajñānāṃ vitato vahiṣṭho viṣṭāriṇaṃ paktvā divamā viveśa |āṇḍīkaṃ kumudaṃ saṃ tanoti bisaṃ śālūkaṃ śaphako mulālī |etāstvā dhārā upa yantu sarvāḥ svarge loke madhumatpinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ ||5||

Mandala : 4

Sukta : 34

Suktam :   5



घृतह्रदा मधुकूलाः सुरोदकाः क्षीरेण पूर्णा उदकेन दध्ना ।एतास्त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत्पिन्वमाना उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः ॥६॥
ghṛtahradā madhukūlāḥ surodakāḥ kṣīreṇa pūrṇā udakena dadhnā |etāstvā dhārā upa yantu sarvāḥ svarge loke madhumatpinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ ||6||

Mandala : 4

Sukta : 34

Suktam :   6



चतुरः कुम्भांश्चतुर्धा ददामि क्षीरेण पूर्नामुदकेन दध्ना ।एतास्त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत्पिन्वमाना उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः ॥७॥
caturaḥ kumbhāṃścaturdhā dadāmi kṣīreṇa pūrnāmudakena dadhnā |etāstvā dhārā upa yantu sarvāḥ svarge loke madhumatpinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ ||7||

Mandala : 4

Sukta : 34

Suktam :   7



इममोदनं नि दधे ब्राह्मणेषु विष्टारिणं लोकजितं स्वर्गम् ।स मे मा क्षेष्ट स्वधया पिन्वमानो विश्वरूपा धेनुः कामदुघा मे अस्तु ॥८॥
imamodanaṃ ni dadhe brāhmaṇeṣu viṣṭāriṇaṃ lokajitaṃ svargam |sa me mā kṣeṣṭa svadhayā pinvamāno viśvarūpā dhenuḥ kāmadughā me astu ||8||

Mandala : 4

Sukta : 34

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In