Atharva Veda

Mandala 35

Sukta 35


This overlay will guide you through the buttons:

संस्कृत्म
A English

यमोदनं प्रथमजा ऋतस्य प्रजापतिस्तपसा ब्रह्मणेऽपचत्।यो लोकानां विधृतिर्नाभिरेषात्तेनौदनेनाति तराणि मृत्युम् ॥१॥
yamodanaṃ prathamajā ṛtasya prajāpatistapasā brahmaṇe'pacat|yo lokānāṃ vidhṛtirnābhireṣāttenaudanenāti tarāṇi mṛtyum ||1||

Mandala : 4

Sukta : 35

Suktam :   1



येनातरन् भूतकृतोऽति मृत्युं यमन्वविन्दन् तपसा श्रमेण ।यं पपाच ब्रह्मणे ब्रह्म पूर्वं तेनौदनेनाति तराणि मृत्युम् ॥२॥
yenātaran bhūtakṛto'ti mṛtyuṃ yamanvavindan tapasā śrameṇa |yaṃ papāca brahmaṇe brahma pūrvaṃ tenaudanenāti tarāṇi mṛtyum ||2||

Mandala : 4

Sukta : 35

Suktam :   2



यो दाधार पृथिवीं विश्वभोजसं यो अन्तरिक्षमापृणाद्रसेन ।यो अस्तभ्नाद्दिवमूर्ध्वो महिम्ना तेनौदनेनाति तराणि मृत्युम् ॥३॥
yo dādhāra pṛthivīṃ viśvabhojasaṃ yo antarikṣamāpṛṇādrasena |yo astabhnāddivamūrdhvo mahimnā tenaudanenāti tarāṇi mṛtyum ||3||

Mandala : 4

Sukta : 35

Suktam :   3



यस्मान् मासा निर्मितास्त्रिंशदराः संवत्सरो यस्मान् निर्मितो द्वादशारः ।अहोरात्रा यं परियन्तो नापुस्तेनौदनेनाति तराणि मृत्युम् ॥४॥
yasmān māsā nirmitāstriṃśadarāḥ saṃvatsaro yasmān nirmito dvādaśāraḥ |ahorātrā yaṃ pariyanto nāpustenaudanenāti tarāṇi mṛtyum ||4||

Mandala : 4

Sukta : 35

Suktam :   4



यः प्राणदः प्राणदवान् बभूव यस्मै लोका घृतवन्तः क्षरन्ति ।ज्योतिष्मतीः प्रदिशो यस्य सर्वास्तेनौदनेनाति तराणि मृत्युम् ॥५॥
yaḥ prāṇadaḥ prāṇadavān babhūva yasmai lokā ghṛtavantaḥ kṣaranti |jyotiṣmatīḥ pradiśo yasya sarvāstenaudanenāti tarāṇi mṛtyum ||5||

Mandala : 4

Sukta : 35

Suktam :   5



यस्मात्पक्वादमृतं संबभूव यो गायत्र्या अधिपतिर्बभूव ।यस्मिन् वेदा निहिता विश्वरूपास्तेनौदनेनाति तराणि मृत्युम् ॥६॥
yasmātpakvādamṛtaṃ saṃbabhūva yo gāyatryā adhipatirbabhūva |yasmin vedā nihitā viśvarūpāstenaudanenāti tarāṇi mṛtyum ||6||

Mandala : 4

Sukta : 35

Suktam :   6



अव बाधे द्विषन्तं देवपीयुं सपत्ना ये मेऽप ते भवन्तु ।ब्रह्मौदनं विश्वजितं पचामि शृण्वन्तु मे श्रद्दधानस्य देवाः ॥७॥
ava bādhe dviṣantaṃ devapīyuṃ sapatnā ye me'pa te bhavantu |brahmaudanaṃ viśvajitaṃ pacāmi śṛṇvantu me śraddadhānasya devāḥ ||7||

Mandala : 4

Sukta : 35

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In