| |
|

This overlay will guide you through the buttons:

तान्त्सत्यौजाः प्र दहत्वग्निर्वैश्वानरो वृषा ।यो नो दुरस्याद्दिप्साच्चाथो यो नो अरातियात्॥१॥
tāntsatyaujāḥ pra dahatvagnirvaiśvānaro vṛṣā .yo no durasyāddipsāccātho yo no arātiyāt..1..

यो नो दिप्साददिप्सतो दिप्सतो यश्च दिप्सति ।वैश्वानरस्य दंष्ट्रयोरग्नेरपि दधामि तम् ॥२॥
yo no dipsādadipsato dipsato yaśca dipsati .vaiśvānarasya daṃṣṭrayoragnerapi dadhāmi tam ..2..

य आगरे मृगयन्ते प्रतिक्रोशेऽमावास्ये ।क्रव्यादो अन्यान् दिप्सतः सर्वांस्तान्त्सहसा सहे ॥३॥
ya āgare mṛgayante pratikrośe'māvāsye .kravyādo anyān dipsataḥ sarvāṃstāntsahasā sahe ..3..

सहे पिशाचान्त्सहसैषां द्रविणं ददे ।सर्वान् दुरस्यतो हन्मि सं म आकूतिर्ऋध्यताम् ॥४॥
sahe piśācāntsahasaiṣāṃ draviṇaṃ dade .sarvān durasyato hanmi saṃ ma ākūtirṛdhyatām ..4..

ये देवास्तेन हासन्ते सूर्येण मिमते जवम् ।नदीषु पर्वतेषु ये सं तैः पशुभिर्विदे ॥५॥
ye devāstena hāsante sūryeṇa mimate javam .nadīṣu parvateṣu ye saṃ taiḥ paśubhirvide ..5..

तपनो अस्मि पिशाचानां व्याघ्रो गोमतामिव ।श्वानः सिंहमिव दृष्ट्वा ते न विन्दन्ते न्यञ्चनम् ॥६॥
tapano asmi piśācānāṃ vyāghro gomatāmiva .śvānaḥ siṃhamiva dṛṣṭvā te na vindante nyañcanam ..6..

न पिशाचैः सं शक्नोमि न स्तेनैः न वनर्गुभिः ।पिशाचास्तस्मान् नश्यन्ति यमहं ग्राममाविशे ॥७॥
na piśācaiḥ saṃ śaknomi na stenaiḥ na vanargubhiḥ .piśācāstasmān naśyanti yamahaṃ grāmamāviśe ..7..

यं ग्राममाविशत इदमुग्रं सहो मम ।पिशाचास्तस्मान् नश्यन्ति न पापमुप जानते ॥८॥
yaṃ grāmamāviśata idamugraṃ saho mama .piśācāstasmān naśyanti na pāpamupa jānate ..8..

ये मा क्रोधयन्ति लपिता हस्तिनं मशका इव ।तान् अहं मन्ये दुर्हितान् जने अल्पशयून् इव ॥९॥
ye mā krodhayanti lapitā hastinaṃ maśakā iva .tān ahaṃ manye durhitān jane alpaśayūn iva ..9..

अभि तं निर्ऋतिर्धत्तामश्वमिव अश्वाभिधान्या ।मल्वो यो मह्यं क्रुध्यति स उ पाशान् न मुच्यते ॥१०॥
abhi taṃ nirṛtirdhattāmaśvamiva aśvābhidhānyā .malvo yo mahyaṃ krudhyati sa u pāśān na mucyate ..10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In