| |
|

This overlay will guide you through the buttons:

त्वया पूर्वमथर्वाणो जघ्नू रक्षांस्योषधे ।त्वया जघान कश्यपस्त्वया कण्वो अगस्त्यः ॥१॥
tvayā pūrvamatharvāṇo jaghnū rakṣāṃsyoṣadhe .tvayā jaghāna kaśyapastvayā kaṇvo agastyaḥ ..1..

त्वया वयमप्सरसो गन्धर्वांस्चातयामहे ।अजशृङ्ग्यज रक्षः सर्वान् गन्धेन नाशय ॥२॥
tvayā vayamapsaraso gandharvāṃscātayāmahe .ajaśṛṅgyaja rakṣaḥ sarvān gandhena nāśaya ..2..

नदीं यन्त्वप्सरसोऽपां तारमवश्वसम् ।गुल्गुलूः पीला नलद्यौक्षगन्धिः प्रमन्दनी ।तत्परेताप्सरसः प्रतिबुद्धा अभूतन ॥३॥
nadīṃ yantvapsaraso'pāṃ tāramavaśvasam .gulgulūḥ pīlā naladyaukṣagandhiḥ pramandanī .tatparetāpsarasaḥ pratibuddhā abhūtana ..3..

यत्राश्वत्था न्यग्रोधा महावृक्षाः शिखण्डिनः ।तत्परेताप्सरसः प्रतिबुद्धा अभूतन ॥४॥
yatrāśvatthā nyagrodhā mahāvṛkṣāḥ śikhaṇḍinaḥ .tatparetāpsarasaḥ pratibuddhā abhūtana ..4..

यत्र वः प्रेङ्खा हरिता अर्जुना उत यत्राघाताः कर्कर्यः संवदन्ति ।तत्परेताप्सरसः प्रतिबुद्धा अभूतन ॥५॥
yatra vaḥ preṅkhā haritā arjunā uta yatrāghātāḥ karkaryaḥ saṃvadanti .tatparetāpsarasaḥ pratibuddhā abhūtana ..5..

एयमगन्न् ओषधीनां वीरुधां वीर्यावती ।अजशृङ्ग्यराटकी तीक्ष्णशृङ्गी व्यृषतु ॥६॥
eyamagann oṣadhīnāṃ vīrudhāṃ vīryāvatī .ajaśṛṅgyarāṭakī tīkṣṇaśṛṅgī vyṛṣatu ..6..

आनृत्यतः शिखण्डिनो गन्धर्वस्याप्सरापतेः ।भिनद्मि मुष्कावपि यामि शेपः ॥७॥
ānṛtyataḥ śikhaṇḍino gandharvasyāpsarāpateḥ .bhinadmi muṣkāvapi yāmi śepaḥ ..7..

भीमा इन्द्रस्य हेतयः शतमृष्टीरयस्मयीः ।ताभिर्हविरदान् गन्धर्वान् अवकादान् व्यृषतु ॥८॥
bhīmā indrasya hetayaḥ śatamṛṣṭīrayasmayīḥ .tābhirhaviradān gandharvān avakādān vyṛṣatu ..8..

भीमा इन्द्रस्य हेतयः शतमृष्टीर्हिरण्ययीः ।ताभिर्हविरदान् गन्धर्वान् अवकादान् व्यृषतु ॥९॥
bhīmā indrasya hetayaḥ śatamṛṣṭīrhiraṇyayīḥ .tābhirhaviradān gandharvān avakādān vyṛṣatu ..9..

अवकादान् अभिशोचान् अप्सु ज्योतय मामकान् ।पिशाचान्त्सर्वान् ओषधे प्र मृणीहि सहस्व च ॥१०॥
avakādān abhiśocān apsu jyotaya māmakān .piśācāntsarvān oṣadhe pra mṛṇīhi sahasva ca ..10..

श्वेवैकः कपिरिवैकः कुमारः सर्वकेशकः ।प्रियो दृश इव भूत्वा गन्धर्वः सचते स्त्रियस्।तमितो नाशयामसि ब्रह्मणा वीर्यावता ॥११॥
śvevaikaḥ kapirivaikaḥ kumāraḥ sarvakeśakaḥ .priyo dṛśa iva bhūtvā gandharvaḥ sacate striyas.tamito nāśayāmasi brahmaṇā vīryāvatā ..11..

जाया इद्वो अप्सरसो गन्धर्वाः पतयो यूयम् ।अप धावतामर्त्या मर्त्यान् मा सचध्वम् ॥१२॥
jāyā idvo apsaraso gandharvāḥ patayo yūyam .apa dhāvatāmartyā martyān mā sacadhvam ..12..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In