Atharva Veda

Mandala 38

Sukta 38


This overlay will guide you through the buttons:

संस्कृत्म
A English

उद्भिन्दतीं संजयन्तीमप्सरां साधुदेविनीम् ।ग्लहे कृतानि कृण्वानामप्सरां तामिह हुवे ॥१॥
udbhindatīṃ saṃjayantīmapsarāṃ sādhudevinīm |glahe kṛtāni kṛṇvānāmapsarāṃ tāmiha huve ||1||

Mandala : 4

Sukta : 38

Suktam :   1



विचिन्वतीमाकिरन्तीमप्सरां साधुदेविनीम् ।ग्लहे कृतानि गृह्णानामप्सरां तामिह हुवे ॥२॥
vicinvatīmākirantīmapsarāṃ sādhudevinīm |glahe kṛtāni gṛhṇānāmapsarāṃ tāmiha huve ||2||

Mandala : 4

Sukta : 38

Suktam :   2



यायैः परिनृत्यत्याददाना कृतं ग्लहात्।सा नः कृतानि सीषती प्रहामाप्नोतु मायया ।सा नः पयस्वत्यैतु मा नो जैषुरिदं धनम् ॥३॥
yāyaiḥ parinṛtyatyādadānā kṛtaṃ glahāt|sā naḥ kṛtāni sīṣatī prahāmāpnotu māyayā |sā naḥ payasvatyaitu mā no jaiṣuridaṃ dhanam ||3||

Mandala : 4

Sukta : 38

Suktam :   3



या अक्षेषु प्रमोदन्ते शुचं क्रोधं च बिभ्रती ।आनन्दिनीं प्रमोदिनीमप्सरां तामिह हुवे ॥४॥
yā akṣeṣu pramodante śucaṃ krodhaṃ ca bibhratī |ānandinīṃ pramodinīmapsarāṃ tāmiha huve ||4||

Mandala : 4

Sukta : 38

Suktam :   4



सूर्यस्य रश्मीन् अनु याः सञ्चरन्ति मरीचीर्वा या अनुसञ्चरन्ति ।यासामृषभो दूरतो वाजिनीवान्त्सद्यः सर्वान् लोकान् पर्येति रक्षन् ।स न ऐतु होममिमं जुषाणोऽन्तरिक्षेण सह वाजिनीवान् ॥५॥
sūryasya raśmīn anu yāḥ sañcaranti marīcīrvā yā anusañcaranti |yāsāmṛṣabho dūrato vājinīvāntsadyaḥ sarvān lokān paryeti rakṣan |sa na aitu homamimaṃ juṣāṇo'ntarikṣeṇa saha vājinīvān ||5||

Mandala : 4

Sukta : 38

Suktam :   5



अन्तरिक्षेण सह वाजिनीवन् कर्कीं वत्सामिह रक्ष वाजिन् ।इमे ते स्तोका बहुला एह्यर्वाङियं ते कर्कीह ते मनोऽस्तु ॥६॥
antarikṣeṇa saha vājinīvan karkīṃ vatsāmiha rakṣa vājin |ime te stokā bahulā ehyarvāṅiyaṃ te karkīha te mano'stu ||6||

Mandala : 4

Sukta : 38

Suktam :   6



अन्तरिक्षेण सह वाजिनीवन् कर्कीं वत्सामिह रक्ष वाजिन् ।अयं घासो अयं व्रज इह वत्सां नि बध्नीमः ।यथानाम व ईश्महे स्वाहा ॥७॥
antarikṣeṇa saha vājinīvan karkīṃ vatsāmiha rakṣa vājin |ayaṃ ghāso ayaṃ vraja iha vatsāṃ ni badhnīmaḥ |yathānāma va īśmahe svāhā ||7||

Mandala : 4

Sukta : 38

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In