पृथिव्यामग्नये समनमन्त्स आर्ध्नोत्।यथा पृथिव्यामग्नये समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥१॥
pṛthivyāmagnaye samanamantsa ārdhnot|yathā pṛthivyāmagnaye samanamann evā mahyaṃ saṃnamaḥ saṃ namantu ||1||
पृथिवी धेनुस्तस्या अग्निर्वत्सः ।सा मेऽग्निना वत्सेनेषमूर्जं कामं दुहाम् ।आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥२॥
pṛthivī dhenustasyā agnirvatsaḥ |sā me'gninā vatseneṣamūrjaṃ kāmaṃ duhām |āyuḥ prathamaṃ prajāṃ poṣaṃ rayiṃ svāhā ||2||
अन्तरिक्षे वायवे समनमन्त्स आर्ध्नोत्।यथान्तरिक्षे वायवे समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥३॥
antarikṣe vāyave samanamantsa ārdhnot|yathāntarikṣe vāyave samanamann evā mahyaṃ saṃnamaḥ saṃ namantu ||3||
अन्तरिक्षं धेनुस्तस्या वत्सः ।सा मे वायुना वत्सेनेषमूर्जं कामं दुहाम् ।आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥४॥
antarikṣaṃ dhenustasyā vatsaḥ |sā me vāyunā vatseneṣamūrjaṃ kāmaṃ duhām |āyuḥ prathamaṃ prajāṃ poṣaṃ rayiṃ svāhā ||4||
दिव्यादित्याय समनमन्त्स आर्ध्नोत्।यथा दिव्यादित्याय समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥५॥
divyādityāya samanamantsa ārdhnot|yathā divyādityāya samanamann evā mahyaṃ saṃnamaḥ saṃ namantu ||5||
द्यौर्धेनुस्तस्या आदित्यो वत्सः ।सा म आदित्येन वत्सेनेषमूर्जं कामं दुहाम् ।आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥६॥
dyaurdhenustasyā ādityo vatsaḥ |sā ma ādityena vatseneṣamūrjaṃ kāmaṃ duhām |āyuḥ prathamaṃ prajāṃ poṣaṃ rayiṃ svāhā ||6||
दिक्षु चन्द्राय समनमन्त्स आर्ध्नोत्।यथा दिक्षु चन्द्राय समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥७॥
dikṣu candrāya samanamantsa ārdhnot|yathā dikṣu candrāya samanamann evā mahyaṃ saṃnamaḥ saṃ namantu ||7||
दिशो धेनवस्तासां चन्द्रो वत्सः ।ता मे चन्द्रेण वत्सेनेषमूर्जं कामं दुहामायुः प्रथमं प्रजां पोसं रयिं स्वाहा ॥८॥
diśo dhenavastāsāṃ candro vatsaḥ |tā me candreṇa vatseneṣamūrjaṃ kāmaṃ duhāmāyuḥ prathamaṃ prajāṃ posaṃ rayiṃ svāhā ||8||
अग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रो अभिशस्तिपा उ ।नमस्कारेण नमसा ते जुहोमि मा देवानां मिथुया कर्म भागम् ॥९॥
agnāvagniścarati praviṣṭa ṛṣīṇāṃ putro abhiśastipā u |namaskāreṇa namasā te juhomi mā devānāṃ mithuyā karma bhāgam ||9||
हृदा पूतं मनसा जातवेदो विश्वानि देव वयुनानि विद्वान् ।सप्तास्यानि तव जातवेदस्तेभ्यो जुहोमि स जुषस्व हव्यम् ॥१०॥
hṛdā pūtaṃ manasā jātavedo viśvāni deva vayunāni vidvān |saptāsyāni tava jātavedastebhyo juhomi sa juṣasva havyam ||10||