Atharva Veda

Mandala 39

Sukta 39


This overlay will guide you through the buttons:

संस्कृत्म
A English

पृथिव्यामग्नये समनमन्त्स आर्ध्नोत्।यथा पृथिव्यामग्नये समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥१॥
pṛthivyāmagnaye samanamantsa ārdhnot|yathā pṛthivyāmagnaye samanamann evā mahyaṃ saṃnamaḥ saṃ namantu ||1||

Mandala : 4

Sukta : 39

Suktam :   1



पृथिवी धेनुस्तस्या अग्निर्वत्सः ।सा मेऽग्निना वत्सेनेषमूर्जं कामं दुहाम् ।आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥२॥
pṛthivī dhenustasyā agnirvatsaḥ |sā me'gninā vatseneṣamūrjaṃ kāmaṃ duhām |āyuḥ prathamaṃ prajāṃ poṣaṃ rayiṃ svāhā ||2||

Mandala : 4

Sukta : 39

Suktam :   2



अन्तरिक्षे वायवे समनमन्त्स आर्ध्नोत्।यथान्तरिक्षे वायवे समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥३॥
antarikṣe vāyave samanamantsa ārdhnot|yathāntarikṣe vāyave samanamann evā mahyaṃ saṃnamaḥ saṃ namantu ||3||

Mandala : 4

Sukta : 39

Suktam :   3



अन्तरिक्षं धेनुस्तस्या वत्सः ।सा मे वायुना वत्सेनेषमूर्जं कामं दुहाम् ।आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥४॥
antarikṣaṃ dhenustasyā vatsaḥ |sā me vāyunā vatseneṣamūrjaṃ kāmaṃ duhām |āyuḥ prathamaṃ prajāṃ poṣaṃ rayiṃ svāhā ||4||

Mandala : 4

Sukta : 39

Suktam :   4



दिव्यादित्याय समनमन्त्स आर्ध्नोत्।यथा दिव्यादित्याय समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥५॥
divyādityāya samanamantsa ārdhnot|yathā divyādityāya samanamann evā mahyaṃ saṃnamaḥ saṃ namantu ||5||

Mandala : 4

Sukta : 39

Suktam :   5



द्यौर्धेनुस्तस्या आदित्यो वत्सः ।सा म आदित्येन वत्सेनेषमूर्जं कामं दुहाम् ।आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥६॥
dyaurdhenustasyā ādityo vatsaḥ |sā ma ādityena vatseneṣamūrjaṃ kāmaṃ duhām |āyuḥ prathamaṃ prajāṃ poṣaṃ rayiṃ svāhā ||6||

Mandala : 4

Sukta : 39

Suktam :   6



दिक्षु चन्द्राय समनमन्त्स आर्ध्नोत्।यथा दिक्षु चन्द्राय समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥७॥
dikṣu candrāya samanamantsa ārdhnot|yathā dikṣu candrāya samanamann evā mahyaṃ saṃnamaḥ saṃ namantu ||7||

Mandala : 4

Sukta : 39

Suktam :   7



दिशो धेनवस्तासां चन्द्रो वत्सः ।ता मे चन्द्रेण वत्सेनेषमूर्जं कामं दुहामायुः प्रथमं प्रजां पोसं रयिं स्वाहा ॥८॥
diśo dhenavastāsāṃ candro vatsaḥ |tā me candreṇa vatseneṣamūrjaṃ kāmaṃ duhāmāyuḥ prathamaṃ prajāṃ posaṃ rayiṃ svāhā ||8||

Mandala : 4

Sukta : 39

Suktam :   8



अग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रो अभिशस्तिपा उ ।नमस्कारेण नमसा ते जुहोमि मा देवानां मिथुया कर्म भागम् ॥९॥
agnāvagniścarati praviṣṭa ṛṣīṇāṃ putro abhiśastipā u |namaskāreṇa namasā te juhomi mā devānāṃ mithuyā karma bhāgam ||9||

Mandala : 4

Sukta : 39

Suktam :   9



हृदा पूतं मनसा जातवेदो विश्वानि देव वयुनानि विद्वान् ।सप्तास्यानि तव जातवेदस्तेभ्यो जुहोमि स जुषस्व हव्यम् ॥१०॥
hṛdā pūtaṃ manasā jātavedo viśvāni deva vayunāni vidvān |saptāsyāni tava jātavedastebhyo juhomi sa juṣasva havyam ||10||

Mandala : 4

Sukta : 39

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In