| |
|

This overlay will guide you through the buttons:

यां त्वा गन्धर्वो अखनद्वरुणाय मृतभ्रजे ।तां त्वा वयं खनामस्योषधिं शेपहर्षणीम् ॥१॥
yāṃ tvā gandharvo akhanadvaruṇāya mṛtabhraje .tāṃ tvā vayaṃ khanāmasyoṣadhiṃ śepaharṣaṇīm ..1..

उदुषा उदु सूर्य उदिदं मामकं वचः ।उदेजतु प्रजापतिर्वृषा शुष्मेण वाजिना ॥२॥
uduṣā udu sūrya udidaṃ māmakaṃ vacaḥ .udejatu prajāpatirvṛṣā śuṣmeṇa vājinā ..2..

यथा स्म ते विरोहतोऽभितप्तमिवानति ।ततस्ते शुष्मवत्तरमियं कृणोत्वोषधिः ॥३॥
yathā sma te virohato'bhitaptamivānati .tataste śuṣmavattaramiyaṃ kṛṇotvoṣadhiḥ ..3..

उच्छुष्मौषधीनां सारा ऋषभाणाम् ।सं पुंसामिन्द्र वृष्ण्यमस्मिन् धेहि तनूवशिन् ॥४॥
ucchuṣmauṣadhīnāṃ sārā ṛṣabhāṇām .saṃ puṃsāmindra vṛṣṇyamasmin dhehi tanūvaśin ..4..

अपां रसः प्रथमजोऽथो वनस्पतीनाम् ।उत सोमस्य भ्रातास्युतार्शमसि वृष्ण्यम् ॥५॥
apāṃ rasaḥ prathamajo'tho vanaspatīnām .uta somasya bhrātāsyutārśamasi vṛṣṇyam ..5..

अद्याग्ने अद्य सवितरद्य देवि सरस्वति ।अद्यास्य ब्रह्मणस्पते धनुरिवा तानया पसः ॥६॥
adyāgne adya savitaradya devi sarasvati .adyāsya brahmaṇaspate dhanurivā tānayā pasaḥ ..6..

आहं तनोमि ते पसो अधि ज्यामिव धन्वनि ।क्रमस्वर्श इव रोहितमनवग्लायता सदा ॥७॥
āhaṃ tanomi te paso adhi jyāmiva dhanvani .kramasvarśa iva rohitamanavaglāyatā sadā ..7..

अश्वस्याश्वतरस्याजस्य पेत्वस्य च ।अथ ऋषभस्य ये वाजास्तान् अस्मिन् धेहि तनूवशिन् ॥८॥
aśvasyāśvatarasyājasya petvasya ca .atha ṛṣabhasya ye vājāstān asmin dhehi tanūvaśin ..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In