Atharva Veda

Mandala 4

Sukta 4


This overlay will guide you through the buttons:

संस्कृत्म
A English

यां त्वा गन्धर्वो अखनद्वरुणाय मृतभ्रजे ।तां त्वा वयं खनामस्योषधिं शेपहर्षणीम् ॥१॥
yāṃ tvā gandharvo akhanadvaruṇāya mṛtabhraje |tāṃ tvā vayaṃ khanāmasyoṣadhiṃ śepaharṣaṇīm ||1||

Mandala : 4

Sukta : 4

Suktam :   1



उदुषा उदु सूर्य उदिदं मामकं वचः ।उदेजतु प्रजापतिर्वृषा शुष्मेण वाजिना ॥२॥
uduṣā udu sūrya udidaṃ māmakaṃ vacaḥ |udejatu prajāpatirvṛṣā śuṣmeṇa vājinā ||2||

Mandala : 4

Sukta : 4

Suktam :   2



यथा स्म ते विरोहतोऽभितप्तमिवानति ।ततस्ते शुष्मवत्तरमियं कृणोत्वोषधिः ॥३॥
yathā sma te virohato'bhitaptamivānati |tataste śuṣmavattaramiyaṃ kṛṇotvoṣadhiḥ ||3||

Mandala : 4

Sukta : 4

Suktam :   3



उच्छुष्मौषधीनां सारा ऋषभाणाम् ।सं पुंसामिन्द्र वृष्ण्यमस्मिन् धेहि तनूवशिन् ॥४॥
ucchuṣmauṣadhīnāṃ sārā ṛṣabhāṇām |saṃ puṃsāmindra vṛṣṇyamasmin dhehi tanūvaśin ||4||

Mandala : 4

Sukta : 4

Suktam :   4



अपां रसः प्रथमजोऽथो वनस्पतीनाम् ।उत सोमस्य भ्रातास्युतार्शमसि वृष्ण्यम् ॥५॥
apāṃ rasaḥ prathamajo'tho vanaspatīnām |uta somasya bhrātāsyutārśamasi vṛṣṇyam ||5||

Mandala : 4

Sukta : 4

Suktam :   5



अद्याग्ने अद्य सवितरद्य देवि सरस्वति ।अद्यास्य ब्रह्मणस्पते धनुरिवा तानया पसः ॥६॥
adyāgne adya savitaradya devi sarasvati |adyāsya brahmaṇaspate dhanurivā tānayā pasaḥ ||6||

Mandala : 4

Sukta : 4

Suktam :   6



आहं तनोमि ते पसो अधि ज्यामिव धन्वनि ।क्रमस्वर्श इव रोहितमनवग्लायता सदा ॥७॥
āhaṃ tanomi te paso adhi jyāmiva dhanvani |kramasvarśa iva rohitamanavaglāyatā sadā ||7||

Mandala : 4

Sukta : 4

Suktam :   7



अश्वस्याश्वतरस्याजस्य पेत्वस्य च ।अथ ऋषभस्य ये वाजास्तान् अस्मिन् धेहि तनूवशिन् ॥८॥
aśvasyāśvatarasyājasya petvasya ca |atha ṛṣabhasya ye vājāstān asmin dhehi tanūvaśin ||8||

Mandala : 4

Sukta : 4

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In