| |
|

This overlay will guide you through the buttons:

ये पुरस्ताज्जुह्वति जातवेदः प्राच्या दिशोऽभिदासन्त्यस्मान् ।अग्निमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥१॥
ye purastājjuhvati jātavedaḥ prācyā diśo'bhidāsantyasmān .agnimṛtvā te parāñco vyathantāṃ pratyagenān pratisareṇa hanmi ..1..

ये दक्षिणतो जुह्वति जातवेदो दक्षिणाया दिशोऽभिदासन्त्यस्मान् ।यममृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेना प्रतिसरेण हन्मि ॥२॥
ye dakṣiṇato juhvati jātavedo dakṣiṇāyā diśo'bhidāsantyasmān .yamamṛtvā te parāñco vyathantāṃ pratyagenā pratisareṇa hanmi ..2..

ये पश्चाज्जुह्वति जातवेदः प्रतीच्या दिशोऽभिदासन्त्यस्मान् ।वरुणमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥३॥
ye paścājjuhvati jātavedaḥ pratīcyā diśo'bhidāsantyasmān .varuṇamṛtvā te parāñco vyathantāṃ pratyagenān pratisareṇa hanmi ..3..

य उत्तरतो जुह्वति जातवेद उदीच्या दिशोऽभिदासन्त्यस्मान् ।सोममृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥४॥
ya uttarato juhvati jātaveda udīcyā diśo'bhidāsantyasmān .somamṛtvā te parāñco vyathantāṃ pratyagenān pratisareṇa hanmi ..4..

येऽधस्ताज्जुह्वति जातवेद उदीच्या दिशोऽभिदासन्त्यस्मान् ।भूमिमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥५॥
ye'dhastājjuhvati jātaveda udīcyā diśo'bhidāsantyasmān .bhūmimṛtvā te parāñco vyathantāṃ pratyagenān pratisareṇa hanmi ..5..

येऽन्तरिक्षाज्जुह्वति जातवेदो व्यध्वाया दिशोऽभिदासन्त्यस्मान् ।वायुमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥६॥
ye'ntarikṣājjuhvati jātavedo vyadhvāyā diśo'bhidāsantyasmān .vāyumṛtvā te parāñco vyathantāṃ pratyagenān pratisareṇa hanmi ..6..

य उपरिष्टाज्जुह्वति जातवेद ऊर्ध्वाया दिशोऽभिदासन्त्यस्मान् ।सूर्यमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥७॥
ya upariṣṭājjuhvati jātaveda ūrdhvāyā diśo'bhidāsantyasmān .sūryamṛtvā te parāñco vyathantāṃ pratyagenān pratisareṇa hanmi ..7..

ये दिशामन्तर्देशेभ्यो जुह्वति जातवेदः सर्वाभ्यो दिग्भ्योऽभिदासन्ति अस्मान् ।ब्रह्म र्त्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥८॥
ye diśāmantardeśebhyo juhvati jātavedaḥ sarvābhyo digbhyo'bhidāsanti asmān .brahma rtvā te parāñco vyathantāṃ pratyagenān pratisareṇa hanmi ..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In