Atharva Veda

Mandala 40

Sukta 40


This overlay will guide you through the buttons:

संस्कृत्म
A English

ये पुरस्ताज्जुह्वति जातवेदः प्राच्या दिशोऽभिदासन्त्यस्मान् ।अग्निमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥१॥
ye purastājjuhvati jātavedaḥ prācyā diśo'bhidāsantyasmān |agnimṛtvā te parāñco vyathantāṃ pratyagenān pratisareṇa hanmi ||1||

Mandala : 4

Sukta : 40

Suktam :   1



ये दक्षिणतो जुह्वति जातवेदो दक्षिणाया दिशोऽभिदासन्त्यस्मान् ।यममृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेना प्रतिसरेण हन्मि ॥२॥
ye dakṣiṇato juhvati jātavedo dakṣiṇāyā diśo'bhidāsantyasmān |yamamṛtvā te parāñco vyathantāṃ pratyagenā pratisareṇa hanmi ||2||

Mandala : 4

Sukta : 40

Suktam :   2



ये पश्चाज्जुह्वति जातवेदः प्रतीच्या दिशोऽभिदासन्त्यस्मान् ।वरुणमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥३॥
ye paścājjuhvati jātavedaḥ pratīcyā diśo'bhidāsantyasmān |varuṇamṛtvā te parāñco vyathantāṃ pratyagenān pratisareṇa hanmi ||3||

Mandala : 4

Sukta : 40

Suktam :   3



य उत्तरतो जुह्वति जातवेद उदीच्या दिशोऽभिदासन्त्यस्मान् ।सोममृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥४॥
ya uttarato juhvati jātaveda udīcyā diśo'bhidāsantyasmān |somamṛtvā te parāñco vyathantāṃ pratyagenān pratisareṇa hanmi ||4||

Mandala : 4

Sukta : 40

Suktam :   4



येऽधस्ताज्जुह्वति जातवेद उदीच्या दिशोऽभिदासन्त्यस्मान् ।भूमिमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥५॥
ye'dhastājjuhvati jātaveda udīcyā diśo'bhidāsantyasmān |bhūmimṛtvā te parāñco vyathantāṃ pratyagenān pratisareṇa hanmi ||5||

Mandala : 4

Sukta : 40

Suktam :   5



येऽन्तरिक्षाज्जुह्वति जातवेदो व्यध्वाया दिशोऽभिदासन्त्यस्मान् ।वायुमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥६॥
ye'ntarikṣājjuhvati jātavedo vyadhvāyā diśo'bhidāsantyasmān |vāyumṛtvā te parāñco vyathantāṃ pratyagenān pratisareṇa hanmi ||6||

Mandala : 4

Sukta : 40

Suktam :   6



य उपरिष्टाज्जुह्वति जातवेद ऊर्ध्वाया दिशोऽभिदासन्त्यस्मान् ।सूर्यमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥७॥
ya upariṣṭājjuhvati jātaveda ūrdhvāyā diśo'bhidāsantyasmān |sūryamṛtvā te parāñco vyathantāṃ pratyagenān pratisareṇa hanmi ||7||

Mandala : 4

Sukta : 40

Suktam :   7



ये दिशामन्तर्देशेभ्यो जुह्वति जातवेदः सर्वाभ्यो दिग्भ्योऽभिदासन्ति अस्मान् ।ब्रह्म र्त्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥८॥
ye diśāmantardeśebhyo juhvati jātavedaḥ sarvābhyo digbhyo'bhidāsanti asmān |brahma rtvā te parāñco vyathantāṃ pratyagenān pratisareṇa hanmi ||8||

Mandala : 4

Sukta : 40

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In