| |
|

This overlay will guide you through the buttons:

सहस्रशृङ्गो वृषभो यः समुद्रादुदाचरत्।तेना सहस्येना वयं नि जनान्त्स्वापयामसि ॥१॥
sahasraśṛṅgo vṛṣabho yaḥ samudrādudācarat.tenā sahasyenā vayaṃ ni janāntsvāpayāmasi ..1..

न भूमिं वातो अति वाति नाति पश्यति कश्चन ।स्त्रियश्च सर्वाः स्वापय शुनश्चेन्द्रसखा चरन् ॥२॥
na bhūmiṃ vāto ati vāti nāti paśyati kaścana .striyaśca sarvāḥ svāpaya śunaścendrasakhā caran ..2..

प्रोष्ठेशयास्तल्पेशया नारीर्या वह्यशीवरीः ।स्त्रियो याः पुण्यगन्धयस्ताः सर्वाः स्वापयामसि ॥३॥
proṣṭheśayāstalpeśayā nārīryā vahyaśīvarīḥ .striyo yāḥ puṇyagandhayastāḥ sarvāḥ svāpayāmasi ..3..

एजदेजदजग्रभं चक्षुः प्राणमजग्रभम् ।अङ्गान्यजग्रभं सर्वा रात्रीणामतिशर्वरे ॥४॥
ejadejadajagrabhaṃ cakṣuḥ prāṇamajagrabham .aṅgānyajagrabhaṃ sarvā rātrīṇāmatiśarvare ..4..

य आस्ते यश्चरति यश्च तिष्ठन् विपश्यति ।तेषां सं दध्मो अक्षीणि यथेदं हर्म्यं तथा ॥५॥
ya āste yaścarati yaśca tiṣṭhan vipaśyati .teṣāṃ saṃ dadhmo akṣīṇi yathedaṃ harmyaṃ tathā ..5..

स्वप्तु माता स्वप्तु पिता स्वप्तु श्वा स्वप्तु विश्पतिः ।स्वपन्त्वस्यै ज्ञातयः स्वप्त्वयमभितो जनः ॥६॥
svaptu mātā svaptu pitā svaptu śvā svaptu viśpatiḥ .svapantvasyai jñātayaḥ svaptvayamabhito janaḥ ..6..

स्वप्न स्वप्नाभिकरणेन सर्वं नि स्वापया जनम् ।ओत्सूर्यमन्यान्त्स्वापयाव्युषं जागृतादहमिन्द्र इवारिष्टो अक्षितः ॥७॥
svapna svapnābhikaraṇena sarvaṃ ni svāpayā janam .otsūryamanyāntsvāpayāvyuṣaṃ jāgṛtādahamindra ivāriṣṭo akṣitaḥ ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In