Atharva Veda

Mandala 5

Sukta 5


This overlay will guide you through the buttons:

संस्कृत्म
A English

सहस्रशृङ्गो वृषभो यः समुद्रादुदाचरत्।तेना सहस्येना वयं नि जनान्त्स्वापयामसि ॥१॥
sahasraśṛṅgo vṛṣabho yaḥ samudrādudācarat|tenā sahasyenā vayaṃ ni janāntsvāpayāmasi ||1||

Mandala : 4

Sukta : 5

Suktam :   1



न भूमिं वातो अति वाति नाति पश्यति कश्चन ।स्त्रियश्च सर्वाः स्वापय शुनश्चेन्द्रसखा चरन् ॥२॥
na bhūmiṃ vāto ati vāti nāti paśyati kaścana |striyaśca sarvāḥ svāpaya śunaścendrasakhā caran ||2||

Mandala : 4

Sukta : 5

Suktam :   2



प्रोष्ठेशयास्तल्पेशया नारीर्या वह्यशीवरीः ।स्त्रियो याः पुण्यगन्धयस्ताः सर्वाः स्वापयामसि ॥३॥
proṣṭheśayāstalpeśayā nārīryā vahyaśīvarīḥ |striyo yāḥ puṇyagandhayastāḥ sarvāḥ svāpayāmasi ||3||

Mandala : 4

Sukta : 5

Suktam :   3



एजदेजदजग्रभं चक्षुः प्राणमजग्रभम् ।अङ्गान्यजग्रभं सर्वा रात्रीणामतिशर्वरे ॥४॥
ejadejadajagrabhaṃ cakṣuḥ prāṇamajagrabham |aṅgānyajagrabhaṃ sarvā rātrīṇāmatiśarvare ||4||

Mandala : 4

Sukta : 5

Suktam :   4



य आस्ते यश्चरति यश्च तिष्ठन् विपश्यति ।तेषां सं दध्मो अक्षीणि यथेदं हर्म्यं तथा ॥५॥
ya āste yaścarati yaśca tiṣṭhan vipaśyati |teṣāṃ saṃ dadhmo akṣīṇi yathedaṃ harmyaṃ tathā ||5||

Mandala : 4

Sukta : 5

Suktam :   5



स्वप्तु माता स्वप्तु पिता स्वप्तु श्वा स्वप्तु विश्पतिः ।स्वपन्त्वस्यै ज्ञातयः स्वप्त्वयमभितो जनः ॥६॥
svaptu mātā svaptu pitā svaptu śvā svaptu viśpatiḥ |svapantvasyai jñātayaḥ svaptvayamabhito janaḥ ||6||

Mandala : 4

Sukta : 5

Suktam :   6



स्वप्न स्वप्नाभिकरणेन सर्वं नि स्वापया जनम् ।ओत्सूर्यमन्यान्त्स्वापयाव्युषं जागृतादहमिन्द्र इवारिष्टो अक्षितः ॥७॥
svapna svapnābhikaraṇena sarvaṃ ni svāpayā janam |otsūryamanyāntsvāpayāvyuṣaṃ jāgṛtādahamindra ivāriṣṭo akṣitaḥ ||7||

Mandala : 4

Sukta : 5

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In