| |
|

This overlay will guide you through the buttons:

वारिदं वारयातै वरणावत्यामधि ।तत्रामृतस्यासिक्तं तेना ते वारये विषम् ॥१॥
वारि-दम् वारयातै वरणावत्याम् अधि ।तत्र अमृतस्य आसिक्तम् तेन ते वारये विषम् ॥१॥
vāri-dam vārayātai varaṇāvatyām adhi .tatra amṛtasya āsiktam tena te vāraye viṣam ..1..

अरसं प्राच्यं विषमरसं यदुदीच्यम् ।अथेदमधराच्यं करम्भेण वि कल्पते ॥२॥
अरसम् प्राच्यम् विषम-रसम् यत् उदीच्यम् ।अथ इदम् अधराच्यम् करम्भेण वि कल्पते ॥२॥
arasam prācyam viṣama-rasam yat udīcyam .atha idam adharācyam karambheṇa vi kalpate ..2..

करम्भं कृत्वा तिर्यं पीबस्पाकमुदारथिम् ।क्षुधा किल त्वा दुष्टनो जक्षिवान्त्स न रूरुपः ॥३॥
करम्भम् कृत्वा तिर्यम् पीबस्पाकम् उदारथिम् ।क्षुधा किल त्वा दुष्टनो जक्षिवान् स न रूरुपः ॥३॥
karambham kṛtvā tiryam pībaspākam udārathim .kṣudhā kila tvā duṣṭano jakṣivān sa na rūrupaḥ ..3..

वि ते मदं मदावति शरमिव पातयामसि ।प्र त्वा चरुमिव येषन्तं वचसा स्थापयामसि ॥४॥
वि ते मदम् मदावति शरम् इव पातयामसि ।प्र त्वा चरुम् इव येषन्तम् वचसा स्थापयामसि ॥४॥
vi te madam madāvati śaram iva pātayāmasi .pra tvā carum iva yeṣantam vacasā sthāpayāmasi ..4..

परि ग्राममिवाचितं वचसा स्थापयामसि ।तिष्ठा वृक्ष इव स्थाम्न्यभ्रिखाते न रूरुपः ॥५॥
परि ग्रामम् इव आचितम् वचसा स्थापयामसि ।तिष्ठ वृक्षः इव स्थाम्नि अभ्रि-खाते न रूरुपः ॥५॥
pari grāmam iva ācitam vacasā sthāpayāmasi .tiṣṭha vṛkṣaḥ iva sthāmni abhri-khāte na rūrupaḥ ..5..

पवस्तैस्त्वा पर्यक्रीणन् दूर्शेभिरजिनैरुत ।प्रक्रीरसि त्वमोषधेऽभ्रिखाते न रूरुपः ॥६॥
पवः त्वा पर्यक्रीणन् दूर्शेभिः अजिनैः उत ।प्रक्रीः असि त्वम् ओषधे अभ्रि-खाते न रूरुपः ॥६॥
pavaḥ tvā paryakrīṇan dūrśebhiḥ ajinaiḥ uta .prakrīḥ asi tvam oṣadhe abhri-khāte na rūrupaḥ ..6..

अनाप्ता ये वः प्रथमा यानि कर्माणि चक्रिरे ।वीरान् नो अत्र मा दभन् तद्व एतत्पुरो दधे ॥७॥
अन् आप्ताः ये वः प्रथमा यानि कर्माणि चक्रिरे ।वीरान् नः अत्र मा दभन् तत् वः एतत् पुरस् दधे ॥७॥
an āptāḥ ye vaḥ prathamā yāni karmāṇi cakrire .vīrān naḥ atra mā dabhan tat vaḥ etat puras dadhe ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In