Atharva Veda

Mandala 7

Sukta 7


This overlay will guide you through the buttons:

संस्कृत्म
A English

वारिदं वारयातै वरणावत्यामधि ।तत्रामृतस्यासिक्तं तेना ते वारये विषम् ॥१॥
vāridaṃ vārayātai varaṇāvatyāmadhi |tatrāmṛtasyāsiktaṃ tenā te vāraye viṣam ||1||

Mandala : 4

Sukta : 7

Suktam :   1



अरसं प्राच्यं विषमरसं यदुदीच्यम् ।अथेदमधराच्यं करम्भेण वि कल्पते ॥२॥
arasaṃ prācyaṃ viṣamarasaṃ yadudīcyam |athedamadharācyaṃ karambheṇa vi kalpate ||2||

Mandala : 4

Sukta : 7

Suktam :   2



करम्भं कृत्वा तिर्यं पीबस्पाकमुदारथिम् ।क्षुधा किल त्वा दुष्टनो जक्षिवान्त्स न रूरुपः ॥३॥
karambhaṃ kṛtvā tiryaṃ pībaspākamudārathim |kṣudhā kila tvā duṣṭano jakṣivāntsa na rūrupaḥ ||3||

Mandala : 4

Sukta : 7

Suktam :   3



वि ते मदं मदावति शरमिव पातयामसि ।प्र त्वा चरुमिव येषन्तं वचसा स्थापयामसि ॥४॥
vi te madaṃ madāvati śaramiva pātayāmasi |pra tvā carumiva yeṣantaṃ vacasā sthāpayāmasi ||4||

Mandala : 4

Sukta : 7

Suktam :   4



परि ग्राममिवाचितं वचसा स्थापयामसि ।तिष्ठा वृक्ष इव स्थाम्न्यभ्रिखाते न रूरुपः ॥५॥
pari grāmamivācitaṃ vacasā sthāpayāmasi |tiṣṭhā vṛkṣa iva sthāmnyabhrikhāte na rūrupaḥ ||5||

Mandala : 4

Sukta : 7

Suktam :   5



पवस्तैस्त्वा पर्यक्रीणन् दूर्शेभिरजिनैरुत ।प्रक्रीरसि त्वमोषधेऽभ्रिखाते न रूरुपः ॥६॥
pavastaistvā paryakrīṇan dūrśebhirajinairuta |prakrīrasi tvamoṣadhe'bhrikhāte na rūrupaḥ ||6||

Mandala : 4

Sukta : 7

Suktam :   6



अनाप्ता ये वः प्रथमा यानि कर्माणि चक्रिरे ।वीरान् नो अत्र मा दभन् तद्व एतत्पुरो दधे ॥७॥
anāptā ye vaḥ prathamā yāni karmāṇi cakrire |vīrān no atra mā dabhan tadva etatpuro dadhe ||7||

Mandala : 4

Sukta : 7

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In