Atharva Veda

Mandala 8

Sukta 8


This overlay will guide you through the buttons:

संस्कृत्म
A English

भूतो भूतेषु पय आ दधाति स भूतानामधिपतिर्बभूव ।तस्य मृत्युश्चरति राजसूयं स राजा अनु मन्यतामिदम् ॥१॥
bhūto bhūteṣu paya ā dadhāti sa bhūtānāmadhipatirbabhūva |tasya mṛtyuścarati rājasūyaṃ sa rājā anu manyatāmidam ||1||

Mandala : 4

Sukta : 8

Suktam :   1



अभि प्रेहि माप वेन उग्रश्चेत्ता सपत्नहा ।आ तिष्ठ मित्रवर्धन तुभ्यं देवा अधि ब्रुवन् ॥२॥
abhi prehi māpa vena ugraścettā sapatnahā |ā tiṣṭha mitravardhana tubhyaṃ devā adhi bruvan ||2||

Mandala : 4

Sukta : 8

Suktam :   2



आतिष्ठन्तं परि विश्वे अभूषं छ्रियं वसानश्चरति स्वरोचिः ।महत्तद्वृष्णो असुरस्य नामा विश्वरूपो अमृतानि तस्थौ ॥३॥
ātiṣṭhantaṃ pari viśve abhūṣaṃ chriyaṃ vasānaścarati svarociḥ |mahattadvṛṣṇo asurasya nāmā viśvarūpo amṛtāni tasthau ||3||

Mandala : 4

Sukta : 8

Suktam :   3



व्याघ्रो अधि वैयाघ्रे वि क्रमस्व दिशो महीः ।विशस्त्वा सर्वा वाञ्छन्त्वापो दिव्याः पयस्वतीः ॥४॥
vyāghro adhi vaiyāghre vi kramasva diśo mahīḥ |viśastvā sarvā vāñchantvāpo divyāḥ payasvatīḥ ||4||

Mandala : 4

Sukta : 8

Suktam :   4



या आपो दिव्याः पयसा मदन्त्यन्तरिक्ष उत वा पृथिव्याम् ।तासां त्वा सर्वासामपामभि षिञ्चामि वर्चसा ॥५॥
yā āpo divyāḥ payasā madantyantarikṣa uta vā pṛthivyām |tāsāṃ tvā sarvāsāmapāmabhi ṣiñcāmi varcasā ||5||

Mandala : 4

Sukta : 8

Suktam :   5



अभि त्वा वर्चसासिचन्न् आपो दिव्याः पयस्वतीः ।यथासो मित्रवर्धनस्तथा त्वा सविता करत्॥६॥
abhi tvā varcasāsicann āpo divyāḥ payasvatīḥ |yathāso mitravardhanastathā tvā savitā karat||6||

Mandala : 4

Sukta : 8

Suktam :   6



एना व्याघ्रं परिषस्वजानाः सिंहं हिन्वन्ति महते सौभगाय ।समुद्रं न सुभुवस्तस्थिवांसं मर्मृज्यन्ते द्वीपिनमप्स्वन्तः ॥७॥
enā vyāghraṃ pariṣasvajānāḥ siṃhaṃ hinvanti mahate saubhagāya |samudraṃ na subhuvastasthivāṃsaṃ marmṛjyante dvīpinamapsvantaḥ ||7||

Mandala : 4

Sukta : 8

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In