Atharva Veda

Mandala 9

Sukta 9


This overlay will guide you through the buttons:

संस्कृत्म
A English

एहि जीवं त्रायमाणं पर्वतस्यास्यक्ष्यम् ।विश्वेभिर्देवैर्दत्तं परिधिर्जीवनाय कम् ॥१॥
ehi jīvaṃ trāyamāṇaṃ parvatasyāsyakṣyam |viśvebhirdevairdattaṃ paridhirjīvanāya kam ||1||

Mandala : 4

Sukta : 9

Suktam :   1



परिपाणं पुरुषाणां परिपाणं गवामसि ।अश्वानामर्वतां परिपाणाय तस्थिषे ॥२॥
paripāṇaṃ puruṣāṇāṃ paripāṇaṃ gavāmasi |aśvānāmarvatāṃ paripāṇāya tasthiṣe ||2||

Mandala : 4

Sukta : 9

Suktam :   2



उतासि परिपाणं यातुजम्भनमाञ्जन ।उतामृतस्य त्वं वेत्थाथो असि जीवभोजनमथो हरितभेषजम् ॥३॥
utāsi paripāṇaṃ yātujambhanamāñjana |utāmṛtasya tvaṃ vetthātho asi jīvabhojanamatho haritabheṣajam ||3||

Mandala : 4

Sukta : 9

Suktam :   3



यस्याञ्जन प्रसर्पस्यङ्गमङ्गं परुष्परुः ।ततो यक्ष्मं वि बाधस उग्रो मध्यमशीरिव ॥४॥
yasyāñjana prasarpasyaṅgamaṅgaṃ paruṣparuḥ |tato yakṣmaṃ vi bādhasa ugro madhyamaśīriva ||4||

Mandala : 4

Sukta : 9

Suktam :   4



नैनं प्राप्नोति शपथो न कृत्या नाभिशोचनम् ।नैनं विष्कन्धमश्नुते यस्त्वा बिभर्त्याञ्जन ॥५॥
nainaṃ prāpnoti śapatho na kṛtyā nābhiśocanam |nainaṃ viṣkandhamaśnute yastvā bibhartyāñjana ||5||

Mandala : 4

Sukta : 9

Suktam :   5



असन्मन्त्राद्दुष्वप्न्याद्दुष्कृताच्छमलादुत ।दुर्हार्दश्चक्षुषो घोरात्तस्मान् नः पाह्याञ्जन ॥६॥
asanmantrādduṣvapnyādduṣkṛtācchamalāduta |durhārdaścakṣuṣo ghorāttasmān naḥ pāhyāñjana ||6||

Mandala : 4

Sukta : 9

Suktam :   6



इदं विद्वान् आञ्जन सत्यं वक्ष्यामि नानृतम् ।सनेयमश्वं गामहमात्मानं तव पूरुष ॥७॥
idaṃ vidvān āñjana satyaṃ vakṣyāmi nānṛtam |saneyamaśvaṃ gāmahamātmānaṃ tava pūruṣa ||7||

Mandala : 4

Sukta : 9

Suktam :   7



त्रयो दासा आञ्जनस्य तक्मा बलास आदहिः ।वर्षिष्ठः पर्वतानां त्रिककुन् नाम ते पिता ॥८॥
trayo dāsā āñjanasya takmā balāsa ādahiḥ |varṣiṣṭhaḥ parvatānāṃ trikakun nāma te pitā ||8||

Mandala : 4

Sukta : 9

Suktam :   8



यदाञ्जनं त्रैककुदं जातं हिमवतस्परि ।यातूंश्च सर्वाञ्जम्भयत्सर्वाश्च यातुधान्यः ॥९॥
yadāñjanaṃ traikakudaṃ jātaṃ himavataspari |yātūṃśca sarvāñjambhayatsarvāśca yātudhānyaḥ ||9||

Mandala : 4

Sukta : 9

Suktam :   9



यदि वासि त्रैककुदं यदि यामुनमुच्यसे ।उभे ते भद्रे नाम्नी ताभ्यां नः पाह्याञ्जन ॥१०॥
yadi vāsi traikakudaṃ yadi yāmunamucyase |ubhe te bhadre nāmnī tābhyāṃ naḥ pāhyāñjana ||10||

Mandala : 4

Sukta : 9

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In