| |
|

This overlay will guide you through the buttons:

एहि जीवं त्रायमाणं पर्वतस्यास्यक्ष्यम् ।विश्वेभिर्देवैर्दत्तं परिधिर्जीवनाय कम् ॥१॥
ehi jīvaṃ trāyamāṇaṃ parvatasyāsyakṣyam .viśvebhirdevairdattaṃ paridhirjīvanāya kam ..1..

परिपाणं पुरुषाणां परिपाणं गवामसि ।अश्वानामर्वतां परिपाणाय तस्थिषे ॥२॥
paripāṇaṃ puruṣāṇāṃ paripāṇaṃ gavāmasi .aśvānāmarvatāṃ paripāṇāya tasthiṣe ..2..

उतासि परिपाणं यातुजम्भनमाञ्जन ।उतामृतस्य त्वं वेत्थाथो असि जीवभोजनमथो हरितभेषजम् ॥३॥
utāsi paripāṇaṃ yātujambhanamāñjana .utāmṛtasya tvaṃ vetthātho asi jīvabhojanamatho haritabheṣajam ..3..

यस्याञ्जन प्रसर्पस्यङ्गमङ्गं परुष्परुः ।ततो यक्ष्मं वि बाधस उग्रो मध्यमशीरिव ॥४॥
yasyāñjana prasarpasyaṅgamaṅgaṃ paruṣparuḥ .tato yakṣmaṃ vi bādhasa ugro madhyamaśīriva ..4..

नैनं प्राप्नोति शपथो न कृत्या नाभिशोचनम् ।नैनं विष्कन्धमश्नुते यस्त्वा बिभर्त्याञ्जन ॥५॥
nainaṃ prāpnoti śapatho na kṛtyā nābhiśocanam .nainaṃ viṣkandhamaśnute yastvā bibhartyāñjana ..5..

असन्मन्त्राद्दुष्वप्न्याद्दुष्कृताच्छमलादुत ।दुर्हार्दश्चक्षुषो घोरात्तस्मान् नः पाह्याञ्जन ॥६॥
asanmantrādduṣvapnyādduṣkṛtācchamalāduta .durhārdaścakṣuṣo ghorāttasmān naḥ pāhyāñjana ..6..

इदं विद्वान् आञ्जन सत्यं वक्ष्यामि नानृतम् ।सनेयमश्वं गामहमात्मानं तव पूरुष ॥७॥
idaṃ vidvān āñjana satyaṃ vakṣyāmi nānṛtam .saneyamaśvaṃ gāmahamātmānaṃ tava pūruṣa ..7..

त्रयो दासा आञ्जनस्य तक्मा बलास आदहिः ।वर्षिष्ठः पर्वतानां त्रिककुन् नाम ते पिता ॥८॥
trayo dāsā āñjanasya takmā balāsa ādahiḥ .varṣiṣṭhaḥ parvatānāṃ trikakun nāma te pitā ..8..

यदाञ्जनं त्रैककुदं जातं हिमवतस्परि ।यातूंश्च सर्वाञ्जम्भयत्सर्वाश्च यातुधान्यः ॥९॥
yadāñjanaṃ traikakudaṃ jātaṃ himavataspari .yātūṃśca sarvāñjambhayatsarvāśca yātudhānyaḥ ..9..

यदि वासि त्रैककुदं यदि यामुनमुच्यसे ।उभे ते भद्रे नाम्नी ताभ्यां नः पाह्याञ्जन ॥१०॥
yadi vāsi traikakudaṃ yadi yāmunamucyase .ubhe te bhadre nāmnī tābhyāṃ naḥ pāhyāñjana ..10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In