| |
|

This overlay will guide you through the buttons:

ऋधङ्मन्त्रो योनिं य आबभूवामृतासुर्वर्धमानः सुजन्मा ।अदब्धासुर्भ्राजमानोऽहेव त्रितो धर्ता दाधार त्रीणि ॥१॥
ऋधक् मन्त्रः योनिम् यः आबभूव अमृतासुः वर्धमानः सु जन्मा ।अदब्ध-असुः भ्राजमानः अहा इव त्रितः धर्ता दाधार त्रीणि ॥१॥
ṛdhak mantraḥ yonim yaḥ ābabhūva amṛtāsuḥ vardhamānaḥ su janmā .adabdha-asuḥ bhrājamānaḥ ahā iva tritaḥ dhartā dādhāra trīṇi ..1..

आ यो धर्माणि प्रथमः ससाद ततो वपूंषि कृणुषे पुरूणि ।धास्युर्योनिं प्रथम आ विवेशा यो वाचमनुदितां चिकेत ॥२॥
आ यः धर्माणि प्रथमः ससाद ततस् वपूंषि कृणुषे पुरूणि ।धास्युः योनिम् प्रथमः आ विवेश आ यः वाचम् अन् उदिताम् चिकेत ॥२॥
ā yaḥ dharmāṇi prathamaḥ sasāda tatas vapūṃṣi kṛṇuṣe purūṇi .dhāsyuḥ yonim prathamaḥ ā viveśa ā yaḥ vācam an uditām ciketa ..2..

यस्ते शोकाय तन्वं रिरेच क्षरद्धिरण्यं शुचयोऽनु स्वाः ।अत्रा दधेते अमृतानि नामास्मे वस्त्राणि विश एरयन्ताम् ॥३॥
यः ते शोकाय तन्वम् रिरेच क्षरत् हिरण्यम् शुचयः अनु स्वाः ।अत्र दधेते अमृतानि नाम अस्मे वस्त्राणि विशः एरयन्ताम् ॥३॥
yaḥ te śokāya tanvam rireca kṣarat hiraṇyam śucayaḥ anu svāḥ .atra dadhete amṛtāni nāma asme vastrāṇi viśaḥ erayantām ..3..

प्र यदेते प्रतरं पूर्व्यं गुः सदःसद आतिष्ठन्तो अजुर्यम् ।कविः शुषस्य मातरा रिहाणे जाम्यै धुर्यं पतिमेरयेथाम् ॥४॥
प्र यत् एते प्रतरम् पूर्व्यम् गुः सदःसदः आतिष्ठन्तः अजुर्यम् ।कविः शुषस्य मातरा रिहाणे जाम्यै धुर्यम् पतिम् एरयेथाम् ॥४॥
pra yat ete prataram pūrvyam guḥ sadaḥsadaḥ ātiṣṭhantaḥ ajuryam .kaviḥ śuṣasya mātarā rihāṇe jāmyai dhuryam patim erayethām ..4..

तदू षु ते महत्पृथुज्मन् नमः कविः काव्येना कृणोमि ।यत्सम्यञ्चावभियन्तावभि क्षामत्रा मही रोधचक्रे वावृधेते ॥५॥
तत् उ सु ते महत् पृथुज्मन् नमः कविः काव्येन कृणोमि ।यत् सम्यञ्चौ अभियन्तौ अभि क्षामत्रा मही रोध-चक्रे वावृधेते ॥५॥
tat u su te mahat pṛthujman namaḥ kaviḥ kāvyena kṛṇomi .yat samyañcau abhiyantau abhi kṣāmatrā mahī rodha-cakre vāvṛdhete ..5..

सप्त मर्यादाः कवयस्ततक्षुस्तासामिदेकामभ्यंहुरो गात्।आयोर्ह स्कम्भ उपमस्य नीडे पथां विसर्गे धरुणेषु तस्थौ ॥६॥
सप्त मर्यादाः कवयः ततक्षुः तासाम् इद् एकाम् अभ्यंहुरः गात्।आयोः ह स्कम्भः उपमस्य नीडे पथाम् विसर्गे धरुणेषु तस्थौ ॥६॥
sapta maryādāḥ kavayaḥ tatakṣuḥ tāsām id ekām abhyaṃhuraḥ gāt.āyoḥ ha skambhaḥ upamasya nīḍe pathām visarge dharuṇeṣu tasthau ..6..

उतामृतासुर्व्रत एमि कृन्वन्न् असुरात्मा तन्वस्तत्सुमद्गुः ।उत वा शक्रो रत्नं दधात्यूर्जया वा यत्सचते हविर्दाः ॥७॥
उत अमृत-असुः व्रतः एमि कृन्वन् असुर-आत्मा तन्वः तत् सुमद्गुः ।उत वा शक्रः रत्नम् दधाति ऊर्जया वा यत् सचते हविः-दाः ॥७॥
uta amṛta-asuḥ vrataḥ emi kṛnvan asura-ātmā tanvaḥ tat sumadguḥ .uta vā śakraḥ ratnam dadhāti ūrjayā vā yat sacate haviḥ-dāḥ ..7..

उत पुत्रः पितरं क्षत्रमीडे ज्येष्ठं मर्यादमह्वयन्त्स्वस्तये ।दर्शन् नु ता वरुण यास्ते विष्ठा आवर्व्रततः कृणवो वपूंषि ॥८॥
उत पुत्रः पितरम् क्षत्रम् ईडे ज्येष्ठम् मर्यादम् अह्वयन् स्वस्तये ।दर्शन् नु ता वरुण याः ते विष्ठाः आवर्व्रततः कृणवः वपूंषि ॥८॥
uta putraḥ pitaram kṣatram īḍe jyeṣṭham maryādam ahvayan svastaye .darśan nu tā varuṇa yāḥ te viṣṭhāḥ āvarvratataḥ kṛṇavaḥ vapūṃṣi ..8..

अर्धमर्धेन पयसा पृणक्ष्यर्धेन शुष्म वर्धसे अमुर ।अविं वृधाम शग्मियं सखायं वरुणं पुत्रमदित्या इषिरम् ।कविशस्तान्यस्मै वपूंष्यवोचाम रोदसी सत्यवाचा ॥९॥
अर्धम् अर्धेन पयसा पृणक्षि अर्धेन शुष्म वर्धसे अमुर ।अविम् वृधाम शग्मियम् सखायम् वरुणम् पुत्रम् अदित्याः इषिरम् ।कवि-शस्तानि अस्मै वपूंषि अवोचाम रोदसी सत्य-वाचा ॥९॥
ardham ardhena payasā pṛṇakṣi ardhena śuṣma vardhase amura .avim vṛdhāma śagmiyam sakhāyam varuṇam putram adityāḥ iṣiram .kavi-śastāni asmai vapūṃṣi avocāma rodasī satya-vācā ..9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In