Atharva Veda

Mandala 1

Sukta 1


This overlay will guide you through the buttons:

संस्कृत्म
A English

ऋधङ्मन्त्रो योनिं य आबभूवामृतासुर्वर्धमानः सुजन्मा ।अदब्धासुर्भ्राजमानोऽहेव त्रितो धर्ता दाधार त्रीणि ॥१॥
ṛdhaṅmantro yoniṃ ya ābabhūvāmṛtāsurvardhamānaḥ sujanmā |adabdhāsurbhrājamāno'heva trito dhartā dādhāra trīṇi ||1||

Mandala : 5

Sukta : 1

Suktam :   1



आ यो धर्माणि प्रथमः ससाद ततो वपूंषि कृणुषे पुरूणि ।धास्युर्योनिं प्रथम आ विवेशा यो वाचमनुदितां चिकेत ॥२॥
ā yo dharmāṇi prathamaḥ sasāda tato vapūṃṣi kṛṇuṣe purūṇi |dhāsyuryoniṃ prathama ā viveśā yo vācamanuditāṃ ciketa ||2||

Mandala : 5

Sukta : 1

Suktam :   2



यस्ते शोकाय तन्वं रिरेच क्षरद्धिरण्यं शुचयोऽनु स्वाः ।अत्रा दधेते अमृतानि नामास्मे वस्त्राणि विश एरयन्ताम् ॥३॥
yaste śokāya tanvaṃ rireca kṣaraddhiraṇyaṃ śucayo'nu svāḥ |atrā dadhete amṛtāni nāmāsme vastrāṇi viśa erayantām ||3||

Mandala : 5

Sukta : 1

Suktam :   3



प्र यदेते प्रतरं पूर्व्यं गुः सदःसद आतिष्ठन्तो अजुर्यम् ।कविः शुषस्य मातरा रिहाणे जाम्यै धुर्यं पतिमेरयेथाम् ॥४॥
pra yadete prataraṃ pūrvyaṃ guḥ sadaḥsada ātiṣṭhanto ajuryam |kaviḥ śuṣasya mātarā rihāṇe jāmyai dhuryaṃ patimerayethām ||4||

Mandala : 5

Sukta : 1

Suktam :   4



तदू षु ते महत्पृथुज्मन् नमः कविः काव्येना कृणोमि ।यत्सम्यञ्चावभियन्तावभि क्षामत्रा मही रोधचक्रे वावृधेते ॥५॥
tadū ṣu te mahatpṛthujman namaḥ kaviḥ kāvyenā kṛṇomi |yatsamyañcāvabhiyantāvabhi kṣāmatrā mahī rodhacakre vāvṛdhete ||5||

Mandala : 5

Sukta : 1

Suktam :   5



सप्त मर्यादाः कवयस्ततक्षुस्तासामिदेकामभ्यंहुरो गात्।आयोर्ह स्कम्भ उपमस्य नीडे पथां विसर्गे धरुणेषु तस्थौ ॥६॥
sapta maryādāḥ kavayastatakṣustāsāmidekāmabhyaṃhuro gāt|āyorha skambha upamasya nīḍe pathāṃ visarge dharuṇeṣu tasthau ||6||

Mandala : 5

Sukta : 1

Suktam :   6



उतामृतासुर्व्रत एमि कृन्वन्न् असुरात्मा तन्वस्तत्सुमद्गुः ।उत वा शक्रो रत्नं दधात्यूर्जया वा यत्सचते हविर्दाः ॥७॥
utāmṛtāsurvrata emi kṛnvann asurātmā tanvastatsumadguḥ |uta vā śakro ratnaṃ dadhātyūrjayā vā yatsacate havirdāḥ ||7||

Mandala : 5

Sukta : 1

Suktam :   7



उत पुत्रः पितरं क्षत्रमीडे ज्येष्ठं मर्यादमह्वयन्त्स्वस्तये ।दर्शन् नु ता वरुण यास्ते विष्ठा आवर्व्रततः कृणवो वपूंषि ॥८॥
uta putraḥ pitaraṃ kṣatramīḍe jyeṣṭhaṃ maryādamahvayantsvastaye |darśan nu tā varuṇa yāste viṣṭhā āvarvratataḥ kṛṇavo vapūṃṣi ||8||

Mandala : 5

Sukta : 1

Suktam :   8



अर्धमर्धेन पयसा पृणक्ष्यर्धेन शुष्म वर्धसे अमुर ।अविं वृधाम शग्मियं सखायं वरुणं पुत्रमदित्या इषिरम् ।कविशस्तान्यस्मै वपूंष्यवोचाम रोदसी सत्यवाचा ॥९॥
ardhamardhena payasā pṛṇakṣyardhena śuṣma vardhase amura |aviṃ vṛdhāma śagmiyaṃ sakhāyaṃ varuṇaṃ putramadityā iṣiram |kaviśastānyasmai vapūṃṣyavocāma rodasī satyavācā ||9||

Mandala : 5

Sukta : 1

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In