| |
|

This overlay will guide you through the buttons:

ऋधङ्मन्त्रो योनिं य आबभूवामृतासुर्वर्धमानः सुजन्मा ।अदब्धासुर्भ्राजमानोऽहेव त्रितो धर्ता दाधार त्रीणि ॥१॥
ṛdhaṅmantro yoniṃ ya ābabhūvāmṛtāsurvardhamānaḥ sujanmā .adabdhāsurbhrājamāno'heva trito dhartā dādhāra trīṇi ..1..

आ यो धर्माणि प्रथमः ससाद ततो वपूंषि कृणुषे पुरूणि ।धास्युर्योनिं प्रथम आ विवेशा यो वाचमनुदितां चिकेत ॥२॥
ā yo dharmāṇi prathamaḥ sasāda tato vapūṃṣi kṛṇuṣe purūṇi .dhāsyuryoniṃ prathama ā viveśā yo vācamanuditāṃ ciketa ..2..

यस्ते शोकाय तन्वं रिरेच क्षरद्धिरण्यं शुचयोऽनु स्वाः ।अत्रा दधेते अमृतानि नामास्मे वस्त्राणि विश एरयन्ताम् ॥३॥
yaste śokāya tanvaṃ rireca kṣaraddhiraṇyaṃ śucayo'nu svāḥ .atrā dadhete amṛtāni nāmāsme vastrāṇi viśa erayantām ..3..

प्र यदेते प्रतरं पूर्व्यं गुः सदःसद आतिष्ठन्तो अजुर्यम् ।कविः शुषस्य मातरा रिहाणे जाम्यै धुर्यं पतिमेरयेथाम् ॥४॥
pra yadete prataraṃ pūrvyaṃ guḥ sadaḥsada ātiṣṭhanto ajuryam .kaviḥ śuṣasya mātarā rihāṇe jāmyai dhuryaṃ patimerayethām ..4..

तदू षु ते महत्पृथुज्मन् नमः कविः काव्येना कृणोमि ।यत्सम्यञ्चावभियन्तावभि क्षामत्रा मही रोधचक्रे वावृधेते ॥५॥
tadū ṣu te mahatpṛthujman namaḥ kaviḥ kāvyenā kṛṇomi .yatsamyañcāvabhiyantāvabhi kṣāmatrā mahī rodhacakre vāvṛdhete ..5..

सप्त मर्यादाः कवयस्ततक्षुस्तासामिदेकामभ्यंहुरो गात्।आयोर्ह स्कम्भ उपमस्य नीडे पथां विसर्गे धरुणेषु तस्थौ ॥६॥
sapta maryādāḥ kavayastatakṣustāsāmidekāmabhyaṃhuro gāt.āyorha skambha upamasya nīḍe pathāṃ visarge dharuṇeṣu tasthau ..6..

उतामृतासुर्व्रत एमि कृन्वन्न् असुरात्मा तन्वस्तत्सुमद्गुः ।उत वा शक्रो रत्नं दधात्यूर्जया वा यत्सचते हविर्दाः ॥७॥
utāmṛtāsurvrata emi kṛnvann asurātmā tanvastatsumadguḥ .uta vā śakro ratnaṃ dadhātyūrjayā vā yatsacate havirdāḥ ..7..

उत पुत्रः पितरं क्षत्रमीडे ज्येष्ठं मर्यादमह्वयन्त्स्वस्तये ।दर्शन् नु ता वरुण यास्ते विष्ठा आवर्व्रततः कृणवो वपूंषि ॥८॥
uta putraḥ pitaraṃ kṣatramīḍe jyeṣṭhaṃ maryādamahvayantsvastaye .darśan nu tā varuṇa yāste viṣṭhā āvarvratataḥ kṛṇavo vapūṃṣi ..8..

अर्धमर्धेन पयसा पृणक्ष्यर्धेन शुष्म वर्धसे अमुर ।अविं वृधाम शग्मियं सखायं वरुणं पुत्रमदित्या इषिरम् ।कविशस्तान्यस्मै वपूंष्यवोचाम रोदसी सत्यवाचा ॥९॥
ardhamardhena payasā pṛṇakṣyardhena śuṣma vardhase amura .aviṃ vṛdhāma śagmiyaṃ sakhāyaṃ varuṇaṃ putramadityā iṣiram .kaviśastānyasmai vapūṃṣyavocāma rodasī satyavācā ..9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In