| |
|

This overlay will guide you through the buttons:

अश्मवर्म मेऽसि यो मा प्राच्या दिशोऽघायुरभिदासात्।एतत्स ऋछात्॥१॥
अश्म-वर्म मे असि यः मा प्राच्याः दिशः अघायुः अभिदासात्।एतत् सः ऋछात्॥१॥
aśma-varma me asi yaḥ mā prācyāḥ diśaḥ aghāyuḥ abhidāsāt.etat saḥ ṛchāt..1..

अश्मवर्म मेऽसि यो मा दक्षिणाया दिशोऽघायुरभिदासात्।एतत्स ऋछात्॥२॥
अश्म-वर्म मे असि यः मा दक्षिणायाः दिशः अघायुः अभिदासात्।एतत् सः ऋछात्॥२॥
aśma-varma me asi yaḥ mā dakṣiṇāyāḥ diśaḥ aghāyuḥ abhidāsāt.etat saḥ ṛchāt..2..

अश्मवर्म मेऽसि यो मा प्रतीच्या दिशोऽघायुरभिदासात्।एतत्स ऋछात्॥३॥
अश्म-वर्म मे असि यः मा प्रतीच्याः दिशः अघायुः अभिदासात्।एतत् सः ऋछात्॥३॥
aśma-varma me asi yaḥ mā pratīcyāḥ diśaḥ aghāyuḥ abhidāsāt.etat saḥ ṛchāt..3..

अश्मवर्म मेऽसि यो मोदीच्या दिशोऽघायुरभिदासात्।एतत्स ऋछात्॥४॥
अश्म-वर्म मे असि यः मा उदीच्याः दिशः अघायुः अभिदासात्।एतत् सः ऋछात्॥४॥
aśma-varma me asi yaḥ mā udīcyāḥ diśaḥ aghāyuḥ abhidāsāt.etat saḥ ṛchāt..4..

अश्मवर्म मेऽसि यो मा ध्रुवाया दिशोऽघायुरभिदासात्।एतत्स ऋछात्॥५॥
अश्म-वर्म मे असि यः मा ध्रुवायाः दिशः अघायुः अभिदासात्।एतत् सः ऋछात्॥५॥
aśma-varma me asi yaḥ mā dhruvāyāḥ diśaḥ aghāyuḥ abhidāsāt.etat saḥ ṛchāt..5..

अश्मवर्म मेऽसि यो मोर्ध्वाया दिशोऽघायुरभिदासात्।एतत्स ऋछात्॥६॥
अश्म-वर्म मे असि यः मा ऊर्ध्वायाः दिशः अघायुः अभिदासात्।एतत् सः ऋछात्॥६॥
aśma-varma me asi yaḥ mā ūrdhvāyāḥ diśaḥ aghāyuḥ abhidāsāt.etat saḥ ṛchāt..6..

अश्मवर्म मेऽसि यो मा दिशामन्तर्देशेभ्योऽघायुरभिदासात्।एतत्स ऋछात्॥७॥
अश्म-वर्म मे असि यः मा दिशाम् अन्तर्देशेभ्यः अघायुः अभिदासात्।एतत् सः ऋछात्॥७॥
aśma-varma me asi yaḥ mā diśām antardeśebhyaḥ aghāyuḥ abhidāsāt.etat saḥ ṛchāt..7..

बृहता मन उप ह्वये मातरिश्वना प्राणापानौ ।सूर्याच्चक्षुरन्तरिक्षाच्छ्रोत्रं पृथिव्याः शरीरम् ।सरस्वत्या वाचमुप ह्वयामहे मनोयुजा ॥८॥
बृहता मनः उप ह्वये मातरिश्वना प्राण-अपानौ ।सूर्यात् चक्षुः अन्तरिक्षात् श्रोत्रम् पृथिव्याः शरीरम् ।सरस्वत्याः वाचम् उप ह्वयामहे मनः-युजा ॥८॥
bṛhatā manaḥ upa hvaye mātariśvanā prāṇa-apānau .sūryāt cakṣuḥ antarikṣāt śrotram pṛthivyāḥ śarīram .sarasvatyāḥ vācam upa hvayāmahe manaḥ-yujā ..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In