| |
|

This overlay will guide you through the buttons:

कथं महे असुरायाब्रवीरिह कथं पित्रे हरये त्वेषनृम्णः ।पृश्निं वरुण दक्षिणां ददावान् पुनर्मघ त्वं मनसाचिकित्सीः ॥१॥
kathaṃ mahe asurāyābravīriha kathaṃ pitre haraye tveṣanṛmṇaḥ .pṛśniṃ varuṇa dakṣiṇāṃ dadāvān punarmagha tvaṃ manasācikitsīḥ ..1..

न कामेन पुनर्मघो भवामि सं चक्षे कं पृश्निमेतामुपाजे ।केन नु त्वमथर्वन् काव्येन केन जातेनासि जातवेदाः ॥२॥
na kāmena punarmagho bhavāmi saṃ cakṣe kaṃ pṛśnimetāmupāje .kena nu tvamatharvan kāvyena kena jātenāsi jātavedāḥ ..2..

सत्यमहं गभीरः काव्येन सत्यं जातेनास्मि जातवेदाः ।न मे दासो नार्यो महित्वा व्रतं मीमाय यदहं धरिष्ये ॥३॥
satyamahaṃ gabhīraḥ kāvyena satyaṃ jātenāsmi jātavedāḥ .na me dāso nāryo mahitvā vrataṃ mīmāya yadahaṃ dhariṣye ..3..

न त्वदन्यः कवितरो न मेधया धीरतरो वरुण स्वधावन् ।त्वं ता विश्वा भुवनानि वेत्थ स चिन् नु त्वज्जनो मायी बिभाय ॥४॥
na tvadanyaḥ kavitaro na medhayā dhīrataro varuṇa svadhāvan .tvaṃ tā viśvā bhuvanāni vettha sa cin nu tvajjano māyī bibhāya ..4..

त्वं ह्यङ्ग वरुण स्वधावन् विश्वा वेत्थ जनिम सुप्रणीते ।किं रजस एना परो अन्यदस्त्येना किं परेणावरममुर ॥५॥
tvaṃ hyaṅga varuṇa svadhāvan viśvā vettha janima supraṇīte .kiṃ rajasa enā paro anyadastyenā kiṃ pareṇāvaramamura ..5..

एकं रजस एना परो अन्यदस्त्येना पर एकेन दुर्णशं चिदर्वाक्।तत्ते विद्वान् वरुण प्र ब्रवीम्यधोवचसः पणयो भवन्तु नीचैर्दासा उप सर्पन्तु भूमिम् ॥६॥
ekaṃ rajasa enā paro anyadastyenā para ekena durṇaśaṃ cidarvāk.tatte vidvān varuṇa pra bravīmyadhovacasaḥ paṇayo bhavantu nīcairdāsā upa sarpantu bhūmim ..6..

त्वं ह्यङ्ग वरुण ब्रवीषि पुनर्मघेष्ववद्यानि भूरि ।मो षु पणींरभ्येतावतो भून् मा त्वा वोचन्न् अराधसं जनासः ॥७॥
tvaṃ hyaṅga varuṇa bravīṣi punarmagheṣvavadyāni bhūri .mo ṣu paṇīṃrabhyetāvato bhūn mā tvā vocann arādhasaṃ janāsaḥ ..7..

मा मा वोचन्न् अराधसं जनासः पुनस्ते पृश्निं जरितर्ददामि ।स्तोत्रं मे विश्वमा याहि शचीभिरन्तर्विश्वासु मानुषीषु दिक्षु ॥८॥
mā mā vocann arādhasaṃ janāsaḥ punaste pṛśniṃ jaritardadāmi .stotraṃ me viśvamā yāhi śacībhirantarviśvāsu mānuṣīṣu dikṣu ..8..

आ ते स्तोत्राण्युद्यतानि यन्त्वन्तर्विश्वासु मानुषीषु दिक्षु ।देहि नु मे यन् मे अदत्तो असि युज्यो मे सप्तपदः सखासि ॥९॥
ā te stotrāṇyudyatāni yantvantarviśvāsu mānuṣīṣu dikṣu .dehi nu me yan me adatto asi yujyo me saptapadaḥ sakhāsi ..9..

समा नौ बन्धुर्वरुण समा जा वेदाहं तद्यन् नावेषा समा जा ।ददामि तद्यत्ते अदत्तो अस्मि युज्यस्ते सप्तपदः सखास्मि ॥१०॥
samā nau bandhurvaruṇa samā jā vedāhaṃ tadyan nāveṣā samā jā .dadāmi tadyatte adatto asmi yujyaste saptapadaḥ sakhāsmi ..10..

देवो देवाय गृणते वयोधा विप्रो विप्राय स्तुवते सुमेधाः ।अजीजनो हि वरुण स्वधावन्न् अथर्वाणं पितरं देवबन्धुम् ।तस्मा उ राधः कृणुहि सुप्रशस्तं सखा नो असि परमं च बन्धुः ॥११॥
devo devāya gṛṇate vayodhā vipro viprāya stuvate sumedhāḥ .ajījano hi varuṇa svadhāvann atharvāṇaṃ pitaraṃ devabandhum .tasmā u rādhaḥ kṛṇuhi supraśastaṃ sakhā no asi paramaṃ ca bandhuḥ ..11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In