Atharva Veda

Mandala 11

Sukta 11


This overlay will guide you through the buttons:

संस्कृत्म
A English

कथं महे असुरायाब्रवीरिह कथं पित्रे हरये त्वेषनृम्णः ।पृश्निं वरुण दक्षिणां ददावान् पुनर्मघ त्वं मनसाचिकित्सीः ॥१॥
kathaṃ mahe asurāyābravīriha kathaṃ pitre haraye tveṣanṛmṇaḥ |pṛśniṃ varuṇa dakṣiṇāṃ dadāvān punarmagha tvaṃ manasācikitsīḥ ||1||

Mandala : 5

Sukta : 11

Suktam :   1



न कामेन पुनर्मघो भवामि सं चक्षे कं पृश्निमेतामुपाजे ।केन नु त्वमथर्वन् काव्येन केन जातेनासि जातवेदाः ॥२॥
na kāmena punarmagho bhavāmi saṃ cakṣe kaṃ pṛśnimetāmupāje |kena nu tvamatharvan kāvyena kena jātenāsi jātavedāḥ ||2||

Mandala : 5

Sukta : 11

Suktam :   2



सत्यमहं गभीरः काव्येन सत्यं जातेनास्मि जातवेदाः ।न मे दासो नार्यो महित्वा व्रतं मीमाय यदहं धरिष्ये ॥३॥
satyamahaṃ gabhīraḥ kāvyena satyaṃ jātenāsmi jātavedāḥ |na me dāso nāryo mahitvā vrataṃ mīmāya yadahaṃ dhariṣye ||3||

Mandala : 5

Sukta : 11

Suktam :   3



न त्वदन्यः कवितरो न मेधया धीरतरो वरुण स्वधावन् ।त्वं ता विश्वा भुवनानि वेत्थ स चिन् नु त्वज्जनो मायी बिभाय ॥४॥
na tvadanyaḥ kavitaro na medhayā dhīrataro varuṇa svadhāvan |tvaṃ tā viśvā bhuvanāni vettha sa cin nu tvajjano māyī bibhāya ||4||

Mandala : 5

Sukta : 11

Suktam :   4



त्वं ह्यङ्ग वरुण स्वधावन् विश्वा वेत्थ जनिम सुप्रणीते ।किं रजस एना परो अन्यदस्त्येना किं परेणावरममुर ॥५॥
tvaṃ hyaṅga varuṇa svadhāvan viśvā vettha janima supraṇīte |kiṃ rajasa enā paro anyadastyenā kiṃ pareṇāvaramamura ||5||

Mandala : 5

Sukta : 11

Suktam :   5



एकं रजस एना परो अन्यदस्त्येना पर एकेन दुर्णशं चिदर्वाक्।तत्ते विद्वान् वरुण प्र ब्रवीम्यधोवचसः पणयो भवन्तु नीचैर्दासा उप सर्पन्तु भूमिम् ॥६॥
ekaṃ rajasa enā paro anyadastyenā para ekena durṇaśaṃ cidarvāk|tatte vidvān varuṇa pra bravīmyadhovacasaḥ paṇayo bhavantu nīcairdāsā upa sarpantu bhūmim ||6||

Mandala : 5

Sukta : 11

Suktam :   6



त्वं ह्यङ्ग वरुण ब्रवीषि पुनर्मघेष्ववद्यानि भूरि ।मो षु पणींरभ्येतावतो भून् मा त्वा वोचन्न् अराधसं जनासः ॥७॥
tvaṃ hyaṅga varuṇa bravīṣi punarmagheṣvavadyāni bhūri |mo ṣu paṇīṃrabhyetāvato bhūn mā tvā vocann arādhasaṃ janāsaḥ ||7||

Mandala : 5

Sukta : 11

Suktam :   7



मा मा वोचन्न् अराधसं जनासः पुनस्ते पृश्निं जरितर्ददामि ।स्तोत्रं मे विश्वमा याहि शचीभिरन्तर्विश्वासु मानुषीषु दिक्षु ॥८॥
mā mā vocann arādhasaṃ janāsaḥ punaste pṛśniṃ jaritardadāmi |stotraṃ me viśvamā yāhi śacībhirantarviśvāsu mānuṣīṣu dikṣu ||8||

Mandala : 5

Sukta : 11

Suktam :   8



आ ते स्तोत्राण्युद्यतानि यन्त्वन्तर्विश्वासु मानुषीषु दिक्षु ।देहि नु मे यन् मे अदत्तो असि युज्यो मे सप्तपदः सखासि ॥९॥
ā te stotrāṇyudyatāni yantvantarviśvāsu mānuṣīṣu dikṣu |dehi nu me yan me adatto asi yujyo me saptapadaḥ sakhāsi ||9||

Mandala : 5

Sukta : 11

Suktam :   9



समा नौ बन्धुर्वरुण समा जा वेदाहं तद्यन् नावेषा समा जा ।ददामि तद्यत्ते अदत्तो अस्मि युज्यस्ते सप्तपदः सखास्मि ॥१०॥
samā nau bandhurvaruṇa samā jā vedāhaṃ tadyan nāveṣā samā jā |dadāmi tadyatte adatto asmi yujyaste saptapadaḥ sakhāsmi ||10||

Mandala : 5

Sukta : 11

Suktam :   10



देवो देवाय गृणते वयोधा विप्रो विप्राय स्तुवते सुमेधाः ।अजीजनो हि वरुण स्वधावन्न् अथर्वाणं पितरं देवबन्धुम् ।तस्मा उ राधः कृणुहि सुप्रशस्तं सखा नो असि परमं च बन्धुः ॥११॥
devo devāya gṛṇate vayodhā vipro viprāya stuvate sumedhāḥ |ajījano hi varuṇa svadhāvann atharvāṇaṃ pitaraṃ devabandhum |tasmā u rādhaḥ kṛṇuhi supraśastaṃ sakhā no asi paramaṃ ca bandhuḥ ||11||

Mandala : 5

Sukta : 11

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In