समिद्धो अद्य मनुषो दुरोणे देवो देवान् यजसि जातवेदः ।आ च वह मित्रमहश्चिकित्वान् त्वं दूतः कविरसि प्रचेताः ॥१॥
samiddho adya manuṣo duroṇe devo devān yajasi jātavedaḥ |ā ca vaha mitramahaścikitvān tvaṃ dūtaḥ kavirasi pracetāḥ ||1||
तनूनपात्पथ ऋतस्य यानान् मध्वा समञ्जन्त्स्वदया सुजिह्व ।मन्मानि धीभिरुत यज्ञमृन्धन् देवत्रा च कृणुह्यध्वरं नः ॥२॥
tanūnapātpatha ṛtasya yānān madhvā samañjantsvadayā sujihva |manmāni dhībhiruta yajñamṛndhan devatrā ca kṛṇuhyadhvaraṃ naḥ ||2||
आजुह्वान ईड्यो बन्द्यश्चा याह्यग्ने वसुभिः सजोषाः ।त्वं देवानामसि यह्व होता स एनान् यक्षीषितो यजीयान् ॥३॥
ājuhvāna īḍyo bandyaścā yāhyagne vasubhiḥ sajoṣāḥ |tvaṃ devānāmasi yahva hotā sa enān yakṣīṣito yajīyān ||3||
प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोरस्या वृज्यते अग्रे अह्नाम् ।व्यु प्रथते वितरं वरीयो देवेभ्यो अदितये स्योनम् ॥४॥
prācīnaṃ barhiḥ pradiśā pṛthivyā vastorasyā vṛjyate agre ahnām |vyu prathate vitaraṃ varīyo devebhyo aditaye syonam ||4||
व्यचस्वतीरुर्विया वि श्रयन्तां पतिभ्यो न जनयः शुम्भमानाः ।देवीर्द्वारो बृहतीर्विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः ॥५॥
vyacasvatīrurviyā vi śrayantāṃ patibhyo na janayaḥ śumbhamānāḥ |devīrdvāro bṛhatīrviśvaminvā devebhyo bhavata suprāyaṇāḥ ||5||
आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नि योनौ ।दिव्ये योषणे बृहती सुरुक्मे अधि श्रियं शुक्रपिशं दधाने ॥६॥
ā suṣvayantī yajate upāke uṣāsānaktā sadatāṃ ni yonau |divye yoṣaṇe bṛhatī surukme adhi śriyaṃ śukrapiśaṃ dadhāne ||6||
दैव्या होतारा प्रथमा सुवाचा मिमाना यज्ञं मनुषो यजध्यै ।प्रचोदयन्ता विदथेषु कारू प्राचीनं ज्योतिः प्रदिशा दिशन्ता ॥७॥
daivyā hotārā prathamā suvācā mimānā yajñaṃ manuṣo yajadhyai |pracodayantā vidatheṣu kārū prācīnaṃ jyotiḥ pradiśā diśantā ||7||
आ नो यज्ञं भारती तूयमेत्विडा मनुष्वदिह चेतयन्ती ।तिस्रो देवीर्बर्हिरेदं स्योनं सरस्वतीः स्वपसः सदन्ताम् ॥८॥
ā no yajñaṃ bhāratī tūyametviḍā manuṣvadiha cetayantī |tisro devīrbarhiredaṃ syonaṃ sarasvatīḥ svapasaḥ sadantām ||8||
य इमे द्यावापृथिवी जनित्री रूपैरपिंशद्भुवनानि विश्वा ।तमद्य होतरिषितो यजीयान् देवं त्वष्टारमिह यक्षि विद्वान् ॥९॥
ya ime dyāvāpṛthivī janitrī rūpairapiṃśadbhuvanāni viśvā |tamadya hotariṣito yajīyān devaṃ tvaṣṭāramiha yakṣi vidvān ||9||
उपावसृज त्मन्या समञ्जन् देवानां पाथ ऋतुथा हवींषि ।वनस्पतिः शमिता देवो अग्निः स्वदन्तु हव्यं मधुना घृतेन ॥१०॥
upāvasṛja tmanyā samañjan devānāṃ pātha ṛtuthā havīṃṣi |vanaspatiḥ śamitā devo agniḥ svadantu havyaṃ madhunā ghṛtena ||10||
सद्यो जातो व्यमिमीत यज्ञमग्निर्देवानामभवत्पुरोगाः ।अस्य होतुः प्रशिष्यृतस्य वाचि स्वाहाकृतं हविरदन्तु देवाः ॥११॥
sadyo jāto vyamimīta yajñamagnirdevānāmabhavatpurogāḥ |asya hotuḥ praśiṣyṛtasya vāci svāhākṛtaṃ haviradantu devāḥ ||11||