| |
|

This overlay will guide you through the buttons:

समिद्धो अद्य मनुषो दुरोणे देवो देवान् यजसि जातवेदः ।आ च वह मित्रमहश्चिकित्वान् त्वं दूतः कविरसि प्रचेताः ॥१॥
samiddho adya manuṣo duroṇe devo devān yajasi jātavedaḥ .ā ca vaha mitramahaścikitvān tvaṃ dūtaḥ kavirasi pracetāḥ ..1..

तनूनपात्पथ ऋतस्य यानान् मध्वा समञ्जन्त्स्वदया सुजिह्व ।मन्मानि धीभिरुत यज्ञमृन्धन् देवत्रा च कृणुह्यध्वरं नः ॥२॥
tanūnapātpatha ṛtasya yānān madhvā samañjantsvadayā sujihva .manmāni dhībhiruta yajñamṛndhan devatrā ca kṛṇuhyadhvaraṃ naḥ ..2..

आजुह्वान ईड्यो बन्द्यश्चा याह्यग्ने वसुभिः सजोषाः ।त्वं देवानामसि यह्व होता स एनान् यक्षीषितो यजीयान् ॥३॥
ājuhvāna īḍyo bandyaścā yāhyagne vasubhiḥ sajoṣāḥ .tvaṃ devānāmasi yahva hotā sa enān yakṣīṣito yajīyān ..3..

प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोरस्या वृज्यते अग्रे अह्नाम् ।व्यु प्रथते वितरं वरीयो देवेभ्यो अदितये स्योनम् ॥४॥
prācīnaṃ barhiḥ pradiśā pṛthivyā vastorasyā vṛjyate agre ahnām .vyu prathate vitaraṃ varīyo devebhyo aditaye syonam ..4..

व्यचस्वतीरुर्विया वि श्रयन्तां पतिभ्यो न जनयः शुम्भमानाः ।देवीर्द्वारो बृहतीर्विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः ॥५॥
vyacasvatīrurviyā vi śrayantāṃ patibhyo na janayaḥ śumbhamānāḥ .devīrdvāro bṛhatīrviśvaminvā devebhyo bhavata suprāyaṇāḥ ..5..

आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नि योनौ ।दिव्ये योषणे बृहती सुरुक्मे अधि श्रियं शुक्रपिशं दधाने ॥६॥
ā suṣvayantī yajate upāke uṣāsānaktā sadatāṃ ni yonau .divye yoṣaṇe bṛhatī surukme adhi śriyaṃ śukrapiśaṃ dadhāne ..6..

दैव्या होतारा प्रथमा सुवाचा मिमाना यज्ञं मनुषो यजध्यै ।प्रचोदयन्ता विदथेषु कारू प्राचीनं ज्योतिः प्रदिशा दिशन्ता ॥७॥
daivyā hotārā prathamā suvācā mimānā yajñaṃ manuṣo yajadhyai .pracodayantā vidatheṣu kārū prācīnaṃ jyotiḥ pradiśā diśantā ..7..

आ नो यज्ञं भारती तूयमेत्विडा मनुष्वदिह चेतयन्ती ।तिस्रो देवीर्बर्हिरेदं स्योनं सरस्वतीः स्वपसः सदन्ताम् ॥८॥
ā no yajñaṃ bhāratī tūyametviḍā manuṣvadiha cetayantī .tisro devīrbarhiredaṃ syonaṃ sarasvatīḥ svapasaḥ sadantām ..8..

य इमे द्यावापृथिवी जनित्री रूपैरपिंशद्भुवनानि विश्वा ।तमद्य होतरिषितो यजीयान् देवं त्वष्टारमिह यक्षि विद्वान् ॥९॥
ya ime dyāvāpṛthivī janitrī rūpairapiṃśadbhuvanāni viśvā .tamadya hotariṣito yajīyān devaṃ tvaṣṭāramiha yakṣi vidvān ..9..

उपावसृज त्मन्या समञ्जन् देवानां पाथ ऋतुथा हवींषि ।वनस्पतिः शमिता देवो अग्निः स्वदन्तु हव्यं मधुना घृतेन ॥१०॥
upāvasṛja tmanyā samañjan devānāṃ pātha ṛtuthā havīṃṣi .vanaspatiḥ śamitā devo agniḥ svadantu havyaṃ madhunā ghṛtena ..10..

सद्यो जातो व्यमिमीत यज्ञमग्निर्देवानामभवत्पुरोगाः ।अस्य होतुः प्रशिष्यृतस्य वाचि स्वाहाकृतं हविरदन्तु देवाः ॥११॥
sadyo jāto vyamimīta yajñamagnirdevānāmabhavatpurogāḥ .asya hotuḥ praśiṣyṛtasya vāci svāhākṛtaṃ haviradantu devāḥ ..11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In