ददिर्हि मह्यं वरुणो दिवः कविर्वचोभिरुग्रैर्नि रिणामि ते विषम् ।खातमखातमुत सक्तमग्रभमिरेव धन्वन् नि जजास ते विषम् ॥१॥
dadirhi mahyaṃ varuṇo divaḥ kavirvacobhirugrairni riṇāmi te viṣam |khātamakhātamuta saktamagrabhamireva dhanvan ni jajāsa te viṣam ||1||
यत्ते अपोदकं विषं तत्त एतास्वग्रभम् ।गृह्णामि ते मध्यममुत्तमं रसमुतावमं भियसा नेशदादु ते ॥२॥
yatte apodakaṃ viṣaṃ tatta etāsvagrabham |gṛhṇāmi te madhyamamuttamaṃ rasamutāvamaṃ bhiyasā neśadādu te ||2||
वृषा मे रवो नभसा न तन्यतुरुग्रेण ते वचसा बाध आदु ते ।अहं तमस्य नृभिरग्रभं रसं तमस इव ज्योतिरुदेतु सूर्यः ॥३॥
vṛṣā me ravo nabhasā na tanyaturugreṇa te vacasā bādha ādu te |ahaṃ tamasya nṛbhiragrabhaṃ rasaṃ tamasa iva jyotirudetu sūryaḥ ||3||
चक्षुषा ते चक्षुर्हन्मि विषेण हन्मि ते विषम् ।अहे म्रियस्व मा जीवीः प्रत्यगभ्येतु त्वा विषम् ॥४॥
cakṣuṣā te cakṣurhanmi viṣeṇa hanmi te viṣam |ahe mriyasva mā jīvīḥ pratyagabhyetu tvā viṣam ||4||
कैरात पृश्न उपतृण्य बभ्र आ मे शृणुतासिता अलीकाः ।मा मे सख्युः स्तामानमपि ष्ठाताश्रावयन्तो नि विषे रमध्वम् ॥५॥
kairāta pṛśna upatṛṇya babhra ā me śṛṇutāsitā alīkāḥ |mā me sakhyuḥ stāmānamapi ṣṭhātāśrāvayanto ni viṣe ramadhvam ||5||
असितस्य तैमातस्य बभ्रोरपोदकस्य च ।सात्रासाहस्याहं मन्योरव ज्यामिव धन्वनो वि मुञ्चामि रथामिव ॥६॥
asitasya taimātasya babhrorapodakasya ca |sātrāsāhasyāhaṃ manyorava jyāmiva dhanvano vi muñcāmi rathāmiva ||6||
आलिगी च विलिगी च पिता च मता च ।विद्म वः सर्वतो बन्ध्वरसाः किं करिष्यथ ॥७॥
āligī ca viligī ca pitā ca matā ca |vidma vaḥ sarvato bandhvarasāḥ kiṃ kariṣyatha ||7||
उरुगूलाया दुहिता जाता दास्यसिक्न्या ।प्रतङ्कं दद्रुषीणां सर्वासामरसं विषम् ॥८॥
urugūlāyā duhitā jātā dāsyasiknyā |prataṅkaṃ dadruṣīṇāṃ sarvāsāmarasaṃ viṣam ||8||
कर्णा श्वावित्तदब्रवीद्गिरेरवचरन्तिका ।याः काश्चेमाः खनित्रिमास्तासामरसतमं विषम् ॥९॥
karṇā śvāvittadabravīdgireravacarantikā |yāḥ kāścemāḥ khanitrimāstāsāmarasatamaṃ viṣam ||9||
ताबुवं न ताबुवं न घेत्त्वमसि ताबुवम् ।ताबुवेनारसं विषम् ॥१०॥
tābuvaṃ na tābuvaṃ na ghettvamasi tābuvam |tābuvenārasaṃ viṣam ||10||
तस्तुवं न तस्तुवं न घेत्त्वमसि तस्तुवम् ।तस्तुवेनारसं विषम् ॥११॥
tastuvaṃ na tastuvaṃ na ghettvamasi tastuvam |tastuvenārasaṃ viṣam ||11||