| |
|

This overlay will guide you through the buttons:

ददिर्हि मह्यं वरुणो दिवः कविर्वचोभिरुग्रैर्नि रिणामि ते विषम् ।खातमखातमुत सक्तमग्रभमिरेव धन्वन् नि जजास ते विषम् ॥१॥
dadirhi mahyaṃ varuṇo divaḥ kavirvacobhirugrairni riṇāmi te viṣam .khātamakhātamuta saktamagrabhamireva dhanvan ni jajāsa te viṣam ..1..

यत्ते अपोदकं विषं तत्त एतास्वग्रभम् ।गृह्णामि ते मध्यममुत्तमं रसमुतावमं भियसा नेशदादु ते ॥२॥
yatte apodakaṃ viṣaṃ tatta etāsvagrabham .gṛhṇāmi te madhyamamuttamaṃ rasamutāvamaṃ bhiyasā neśadādu te ..2..

वृषा मे रवो नभसा न तन्यतुरुग्रेण ते वचसा बाध आदु ते ।अहं तमस्य नृभिरग्रभं रसं तमस इव ज्योतिरुदेतु सूर्यः ॥३॥
vṛṣā me ravo nabhasā na tanyaturugreṇa te vacasā bādha ādu te .ahaṃ tamasya nṛbhiragrabhaṃ rasaṃ tamasa iva jyotirudetu sūryaḥ ..3..

चक्षुषा ते चक्षुर्हन्मि विषेण हन्मि ते विषम् ।अहे म्रियस्व मा जीवीः प्रत्यगभ्येतु त्वा विषम् ॥४॥
cakṣuṣā te cakṣurhanmi viṣeṇa hanmi te viṣam .ahe mriyasva mā jīvīḥ pratyagabhyetu tvā viṣam ..4..

कैरात पृश्न उपतृण्य बभ्र आ मे शृणुतासिता अलीकाः ।मा मे सख्युः स्तामानमपि ष्ठाताश्रावयन्तो नि विषे रमध्वम् ॥५॥
kairāta pṛśna upatṛṇya babhra ā me śṛṇutāsitā alīkāḥ .mā me sakhyuḥ stāmānamapi ṣṭhātāśrāvayanto ni viṣe ramadhvam ..5..

असितस्य तैमातस्य बभ्रोरपोदकस्य च ।सात्रासाहस्याहं मन्योरव ज्यामिव धन्वनो वि मुञ्चामि रथामिव ॥६॥
asitasya taimātasya babhrorapodakasya ca .sātrāsāhasyāhaṃ manyorava jyāmiva dhanvano vi muñcāmi rathāmiva ..6..

आलिगी च विलिगी च पिता च मता च ।विद्म वः सर्वतो बन्ध्वरसाः किं करिष्यथ ॥७॥
āligī ca viligī ca pitā ca matā ca .vidma vaḥ sarvato bandhvarasāḥ kiṃ kariṣyatha ..7..

उरुगूलाया दुहिता जाता दास्यसिक्न्या ।प्रतङ्कं दद्रुषीणां सर्वासामरसं विषम् ॥८॥
urugūlāyā duhitā jātā dāsyasiknyā .prataṅkaṃ dadruṣīṇāṃ sarvāsāmarasaṃ viṣam ..8..

कर्णा श्वावित्तदब्रवीद्गिरेरवचरन्तिका ।याः काश्चेमाः खनित्रिमास्तासामरसतमं विषम् ॥९॥
karṇā śvāvittadabravīdgireravacarantikā .yāḥ kāścemāḥ khanitrimāstāsāmarasatamaṃ viṣam ..9..

ताबुवं न ताबुवं न घेत्त्वमसि ताबुवम् ।ताबुवेनारसं विषम् ॥१०॥
tābuvaṃ na tābuvaṃ na ghettvamasi tābuvam .tābuvenārasaṃ viṣam ..10..

तस्तुवं न तस्तुवं न घेत्त्वमसि तस्तुवम् ।तस्तुवेनारसं विषम् ॥११॥
tastuvaṃ na tastuvaṃ na ghettvamasi tastuvam .tastuvenārasaṃ viṣam ..11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In