Atharva Veda

Mandala 13

Sukta 13


This overlay will guide you through the buttons:

संस्कृत्म
A English

ददिर्हि मह्यं वरुणो दिवः कविर्वचोभिरुग्रैर्नि रिणामि ते विषम् ।खातमखातमुत सक्तमग्रभमिरेव धन्वन् नि जजास ते विषम् ॥१॥
dadirhi mahyaṃ varuṇo divaḥ kavirvacobhirugrairni riṇāmi te viṣam |khātamakhātamuta saktamagrabhamireva dhanvan ni jajāsa te viṣam ||1||

Mandala : 5

Sukta : 13

Suktam :   1



यत्ते अपोदकं विषं तत्त एतास्वग्रभम् ।गृह्णामि ते मध्यममुत्तमं रसमुतावमं भियसा नेशदादु ते ॥२॥
yatte apodakaṃ viṣaṃ tatta etāsvagrabham |gṛhṇāmi te madhyamamuttamaṃ rasamutāvamaṃ bhiyasā neśadādu te ||2||

Mandala : 5

Sukta : 13

Suktam :   2



वृषा मे रवो नभसा न तन्यतुरुग्रेण ते वचसा बाध आदु ते ।अहं तमस्य नृभिरग्रभं रसं तमस इव ज्योतिरुदेतु सूर्यः ॥३॥
vṛṣā me ravo nabhasā na tanyaturugreṇa te vacasā bādha ādu te |ahaṃ tamasya nṛbhiragrabhaṃ rasaṃ tamasa iva jyotirudetu sūryaḥ ||3||

Mandala : 5

Sukta : 13

Suktam :   3



चक्षुषा ते चक्षुर्हन्मि विषेण हन्मि ते विषम् ।अहे म्रियस्व मा जीवीः प्रत्यगभ्येतु त्वा विषम् ॥४॥
cakṣuṣā te cakṣurhanmi viṣeṇa hanmi te viṣam |ahe mriyasva mā jīvīḥ pratyagabhyetu tvā viṣam ||4||

Mandala : 5

Sukta : 13

Suktam :   4



कैरात पृश्न उपतृण्य बभ्र आ मे शृणुतासिता अलीकाः ।मा मे सख्युः स्तामानमपि ष्ठाताश्रावयन्तो नि विषे रमध्वम् ॥५॥
kairāta pṛśna upatṛṇya babhra ā me śṛṇutāsitā alīkāḥ |mā me sakhyuḥ stāmānamapi ṣṭhātāśrāvayanto ni viṣe ramadhvam ||5||

Mandala : 5

Sukta : 13

Suktam :   5



असितस्य तैमातस्य बभ्रोरपोदकस्य च ।सात्रासाहस्याहं मन्योरव ज्यामिव धन्वनो वि मुञ्चामि रथामिव ॥६॥
asitasya taimātasya babhrorapodakasya ca |sātrāsāhasyāhaṃ manyorava jyāmiva dhanvano vi muñcāmi rathāmiva ||6||

Mandala : 5

Sukta : 13

Suktam :   6



आलिगी च विलिगी च पिता च मता च ।विद्म वः सर्वतो बन्ध्वरसाः किं करिष्यथ ॥७॥
āligī ca viligī ca pitā ca matā ca |vidma vaḥ sarvato bandhvarasāḥ kiṃ kariṣyatha ||7||

Mandala : 5

Sukta : 13

Suktam :   7



उरुगूलाया दुहिता जाता दास्यसिक्न्या ।प्रतङ्कं दद्रुषीणां सर्वासामरसं विषम् ॥८॥
urugūlāyā duhitā jātā dāsyasiknyā |prataṅkaṃ dadruṣīṇāṃ sarvāsāmarasaṃ viṣam ||8||

Mandala : 5

Sukta : 13

Suktam :   8



कर्णा श्वावित्तदब्रवीद्गिरेरवचरन्तिका ।याः काश्चेमाः खनित्रिमास्तासामरसतमं विषम् ॥९॥
karṇā śvāvittadabravīdgireravacarantikā |yāḥ kāścemāḥ khanitrimāstāsāmarasatamaṃ viṣam ||9||

Mandala : 5

Sukta : 13

Suktam :   9



ताबुवं न ताबुवं न घेत्त्वमसि ताबुवम् ।ताबुवेनारसं विषम् ॥१०॥
tābuvaṃ na tābuvaṃ na ghettvamasi tābuvam |tābuvenārasaṃ viṣam ||10||

Mandala : 5

Sukta : 13

Suktam :   10



तस्तुवं न तस्तुवं न घेत्त्वमसि तस्तुवम् ।तस्तुवेनारसं विषम् ॥११॥
tastuvaṃ na tastuvaṃ na ghettvamasi tastuvam |tastuvenārasaṃ viṣam ||11||

Mandala : 5

Sukta : 13

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In