| |
|

This overlay will guide you through the buttons:

सुपर्णस्त्वान्वविन्दत्सूकरस्त्वाखनन् नसा ।दिप्सौषधे त्वं दिप्सन्तमव कृत्याकृतं जहि ॥१॥
suparṇastvānvavindatsūkarastvākhanan nasā .dipsauṣadhe tvaṃ dipsantamava kṛtyākṛtaṃ jahi ..1..

अव जहि यातुधानान् अव कृत्याकृतं जहि ।अथो यो अस्मान् दिप्सति तमु त्वं जह्योषधे ॥२॥
ava jahi yātudhānān ava kṛtyākṛtaṃ jahi .atho yo asmān dipsati tamu tvaṃ jahyoṣadhe ..2..

रिश्यस्येव परीशासं परिकृत्य परि त्वचः ।कृत्यां कृत्याकृते देवा निष्कमिव प्रति मुञ्चत ॥३॥
riśyasyeva parīśāsaṃ parikṛtya pari tvacaḥ .kṛtyāṃ kṛtyākṛte devā niṣkamiva prati muñcata ..3..

पुनः कृत्यां कृत्याकृते हस्तगृह्य परा णय ।समक्षमस्मा आ धेहि यथा कृत्याकृतं हनत्॥४॥
punaḥ kṛtyāṃ kṛtyākṛte hastagṛhya parā ṇaya .samakṣamasmā ā dhehi yathā kṛtyākṛtaṃ hanat..4..

कृत्याः सन्तु कृत्याकृते शपथः शपथीयते ।सुखो रथ इव वर्ततां कृत्या कृत्याकृतं पुनः ॥५॥
kṛtyāḥ santu kṛtyākṛte śapathaḥ śapathīyate .sukho ratha iva vartatāṃ kṛtyā kṛtyākṛtaṃ punaḥ ..5..

यदि स्त्री यदि वा पुमान् कृत्यां चकार पाप्मने ।तामु तस्मै नयामस्यश्वमिवाश्वाभिधान्या ॥६॥
yadi strī yadi vā pumān kṛtyāṃ cakāra pāpmane .tāmu tasmai nayāmasyaśvamivāśvābhidhānyā ..6..

यदि वासि देवकृता यदि वा पुरुषैः कृता ।तां त्वा पुनर्णयामसीन्द्रेण सयुजा वयम् ॥७॥
yadi vāsi devakṛtā yadi vā puruṣaiḥ kṛtā .tāṃ tvā punarṇayāmasīndreṇa sayujā vayam ..7..

अग्ने पृतनाषाट्पृतनाः सहस्व ।पुनः कृत्यां कृत्याकृते प्रतिहरणेन हरामसि ॥८॥
agne pṛtanāṣāṭpṛtanāḥ sahasva .punaḥ kṛtyāṃ kṛtyākṛte pratiharaṇena harāmasi ..8..

कृतव्यधनि विध्य तं यश्चकार तमिज्जहि ।न त्वामचक्रुषे वयं वधाय सं शिशीमहि ॥९॥
kṛtavyadhani vidhya taṃ yaścakāra tamijjahi .na tvāmacakruṣe vayaṃ vadhāya saṃ śiśīmahi ..9..

पुत्र इव पितरं गच्छ स्वज इवाभिष्ठितो दश ।बन्धमिवावक्रामी गच्छ कृत्ये कृत्याकृतं पुनः ॥१०॥
putra iva pitaraṃ gaccha svaja ivābhiṣṭhito daśa .bandhamivāvakrāmī gaccha kṛtye kṛtyākṛtaṃ punaḥ ..10..

उदेणीव वारण्यभिस्कन्दं मृगीव ।कृत्या कर्तारमृच्छतु ॥११॥
udeṇīva vāraṇyabhiskandaṃ mṛgīva .kṛtyā kartāramṛcchatu ..11..

इष्वा ऋजीयः पततु द्यावापृथिवी तं प्रति ।सा तं मृगमिव गृह्णातु कृत्या कृत्याकृतं पुनः ॥१२॥
iṣvā ṛjīyaḥ patatu dyāvāpṛthivī taṃ prati .sā taṃ mṛgamiva gṛhṇātu kṛtyā kṛtyākṛtaṃ punaḥ ..12..

अग्निरिवैतु प्रतिकूलमनुकूलमिवोदकम् ।सुखो रथ इव वर्ततां कृत्या कृत्याकृतं पुनः ॥१३॥
agnirivaitu pratikūlamanukūlamivodakam .sukho ratha iva vartatāṃ kṛtyā kṛtyākṛtaṃ punaḥ ..13..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In