Atharva Veda

Mandala 14

Sukta 14


This overlay will guide you through the buttons:

संस्कृत्म
A English

सुपर्णस्त्वान्वविन्दत्सूकरस्त्वाखनन् नसा ।दिप्सौषधे त्वं दिप्सन्तमव कृत्याकृतं जहि ॥१॥
suparṇastvānvavindatsūkarastvākhanan nasā |dipsauṣadhe tvaṃ dipsantamava kṛtyākṛtaṃ jahi ||1||

Mandala : 5

Sukta : 14

Suktam :   1



अव जहि यातुधानान् अव कृत्याकृतं जहि ।अथो यो अस्मान् दिप्सति तमु त्वं जह्योषधे ॥२॥
ava jahi yātudhānān ava kṛtyākṛtaṃ jahi |atho yo asmān dipsati tamu tvaṃ jahyoṣadhe ||2||

Mandala : 5

Sukta : 14

Suktam :   2



रिश्यस्येव परीशासं परिकृत्य परि त्वचः ।कृत्यां कृत्याकृते देवा निष्कमिव प्रति मुञ्चत ॥३॥
riśyasyeva parīśāsaṃ parikṛtya pari tvacaḥ |kṛtyāṃ kṛtyākṛte devā niṣkamiva prati muñcata ||3||

Mandala : 5

Sukta : 14

Suktam :   3



पुनः कृत्यां कृत्याकृते हस्तगृह्य परा णय ।समक्षमस्मा आ धेहि यथा कृत्याकृतं हनत्॥४॥
punaḥ kṛtyāṃ kṛtyākṛte hastagṛhya parā ṇaya |samakṣamasmā ā dhehi yathā kṛtyākṛtaṃ hanat||4||

Mandala : 5

Sukta : 14

Suktam :   4



कृत्याः सन्तु कृत्याकृते शपथः शपथीयते ।सुखो रथ इव वर्ततां कृत्या कृत्याकृतं पुनः ॥५॥
kṛtyāḥ santu kṛtyākṛte śapathaḥ śapathīyate |sukho ratha iva vartatāṃ kṛtyā kṛtyākṛtaṃ punaḥ ||5||

Mandala : 5

Sukta : 14

Suktam :   5



यदि स्त्री यदि वा पुमान् कृत्यां चकार पाप्मने ।तामु तस्मै नयामस्यश्वमिवाश्वाभिधान्या ॥६॥
yadi strī yadi vā pumān kṛtyāṃ cakāra pāpmane |tāmu tasmai nayāmasyaśvamivāśvābhidhānyā ||6||

Mandala : 5

Sukta : 14

Suktam :   6



यदि वासि देवकृता यदि वा पुरुषैः कृता ।तां त्वा पुनर्णयामसीन्द्रेण सयुजा वयम् ॥७॥
yadi vāsi devakṛtā yadi vā puruṣaiḥ kṛtā |tāṃ tvā punarṇayāmasīndreṇa sayujā vayam ||7||

Mandala : 5

Sukta : 14

Suktam :   7



अग्ने पृतनाषाट्पृतनाः सहस्व ।पुनः कृत्यां कृत्याकृते प्रतिहरणेन हरामसि ॥८॥
agne pṛtanāṣāṭpṛtanāḥ sahasva |punaḥ kṛtyāṃ kṛtyākṛte pratiharaṇena harāmasi ||8||

Mandala : 5

Sukta : 14

Suktam :   8



कृतव्यधनि विध्य तं यश्चकार तमिज्जहि ।न त्वामचक्रुषे वयं वधाय सं शिशीमहि ॥९॥
kṛtavyadhani vidhya taṃ yaścakāra tamijjahi |na tvāmacakruṣe vayaṃ vadhāya saṃ śiśīmahi ||9||

Mandala : 5

Sukta : 14

Suktam :   9



पुत्र इव पितरं गच्छ स्वज इवाभिष्ठितो दश ।बन्धमिवावक्रामी गच्छ कृत्ये कृत्याकृतं पुनः ॥१०॥
putra iva pitaraṃ gaccha svaja ivābhiṣṭhito daśa |bandhamivāvakrāmī gaccha kṛtye kṛtyākṛtaṃ punaḥ ||10||

Mandala : 5

Sukta : 14

Suktam :   10



उदेणीव वारण्यभिस्कन्दं मृगीव ।कृत्या कर्तारमृच्छतु ॥११॥
udeṇīva vāraṇyabhiskandaṃ mṛgīva |kṛtyā kartāramṛcchatu ||11||

Mandala : 5

Sukta : 14

Suktam :   11



इष्वा ऋजीयः पततु द्यावापृथिवी तं प्रति ।सा तं मृगमिव गृह्णातु कृत्या कृत्याकृतं पुनः ॥१२॥
iṣvā ṛjīyaḥ patatu dyāvāpṛthivī taṃ prati |sā taṃ mṛgamiva gṛhṇātu kṛtyā kṛtyākṛtaṃ punaḥ ||12||

Mandala : 5

Sukta : 14

Suktam :   12



अग्निरिवैतु प्रतिकूलमनुकूलमिवोदकम् ।सुखो रथ इव वर्ततां कृत्या कृत्याकृतं पुनः ॥१३॥
agnirivaitu pratikūlamanukūlamivodakam |sukho ratha iva vartatāṃ kṛtyā kṛtyākṛtaṃ punaḥ ||13||

Mandala : 5

Sukta : 14

Suktam :   13


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In