Atharva Veda

Mandala 15

Sukta 15


This overlay will guide you through the buttons:

संस्कृत्म
A English

एका च मे दश च मेऽपवक्तार ओषधे ।ऋतजात ऋतावरि मधु मे मधुला करः ॥१॥
ekā ca me daśa ca me'pavaktāra oṣadhe |ṛtajāta ṛtāvari madhu me madhulā karaḥ ||1||

Mandala : 5

Sukta : 15

Suktam :   1



द्वे च मे विंशतिश्च मेऽपवक्तार ओषधे ।ऋतजात ऋतावरि मधु मे मधुला करः ॥२॥
dve ca me viṃśatiśca me'pavaktāra oṣadhe |ṛtajāta ṛtāvari madhu me madhulā karaḥ ||2||

Mandala : 5

Sukta : 15

Suktam :   2



तिस्रश्च मे त्रिंशच्च मेऽपवक्तार ओषधे ।ऋतजात ऋतावरि मधु मे मधुला करः ॥३॥
tisraśca me triṃśacca me'pavaktāra oṣadhe |ṛtajāta ṛtāvari madhu me madhulā karaḥ ||3||

Mandala : 5

Sukta : 15

Suktam :   3



चतस्रश्च मे चत्वारिंशच्च मेऽपवक्तार ओषधे ।ऋतजात ऋतावरि मधु मे मधुला करः ॥४॥
catasraśca me catvāriṃśacca me'pavaktāra oṣadhe |ṛtajāta ṛtāvari madhu me madhulā karaḥ ||4||

Mandala : 5

Sukta : 15

Suktam :   4



पञ्च च मे पञ्चाशच्च मेऽपवक्तार ओषधे ।ऋतजात ऋतावरि मधु मे मधुला करः ॥५॥
pañca ca me pañcāśacca me'pavaktāra oṣadhe |ṛtajāta ṛtāvari madhu me madhulā karaḥ ||5||

Mandala : 5

Sukta : 15

Suktam :   5



षट्च मे षष्टिश्च मेऽपवक्तार ओषधे ।ऋतजात ऋतावरि मधु मे मधुला करः ॥६॥
ṣaṭca me ṣaṣṭiśca me'pavaktāra oṣadhe |ṛtajāta ṛtāvari madhu me madhulā karaḥ ||6||

Mandala : 5

Sukta : 15

Suktam :   6



सप्त च मे सप्ततिश्च मेऽपवक्तार ओषधे ।ऋतजात ऋतावरि मधु मे मधुला करः ॥७॥
sapta ca me saptatiśca me'pavaktāra oṣadhe |ṛtajāta ṛtāvari madhu me madhulā karaḥ ||7||

Mandala : 5

Sukta : 15

Suktam :   7



अष्ट च मेऽशीतिश्च मेऽपवक्तार ओषधे ।ऋतजात ऋतावरि मधु मे मधुला करः ॥८॥
aṣṭa ca me'śītiśca me'pavaktāra oṣadhe |ṛtajāta ṛtāvari madhu me madhulā karaḥ ||8||

Mandala : 5

Sukta : 15

Suktam :   8



नव च मे नवतिश्च मेऽपवक्तार ओषधे ।ऋतजात ऋतावरि मधु मे मधुला करः ॥९॥
nava ca me navatiśca me'pavaktāra oṣadhe |ṛtajāta ṛtāvari madhu me madhulā karaḥ ||9||

Mandala : 5

Sukta : 15

Suktam :   9



दश च मे शतं च मेऽपवक्तार ओषधे ।ऋतजात ऋतावरि मधु मे मधुला करः ॥१०॥
daśa ca me śataṃ ca me'pavaktāra oṣadhe |ṛtajāta ṛtāvari madhu me madhulā karaḥ ||10||

Mandala : 5

Sukta : 15

Suktam :   10



शतं च मे सहस्रं चापवक्तार ओषधे ।ऋतजात ऋतावरि मधु मे मधुला करः ॥११॥
śataṃ ca me sahasraṃ cāpavaktāra oṣadhe |ṛtajāta ṛtāvari madhu me madhulā karaḥ ||11||

Mandala : 5

Sukta : 15

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In