| |
|

This overlay will guide you through the buttons:

यद्येकवृषोऽसि सृजारसोऽसि ॥१॥
यदी एक-वृषः असि सृज अरसः असि ॥१॥
yadī eka-vṛṣaḥ asi sṛja arasaḥ asi ..1..

यदि द्विवृषोऽसि सृजारसोऽसि ॥२॥
यदि द्वि-वृषः असि सृज अरसः असि ॥२॥
yadi dvi-vṛṣaḥ asi sṛja arasaḥ asi ..2..

यदि त्रिवृसोऽसि सृजारसोऽसि ॥३॥
यदि त्रिवृसः असि सृज अरसः असि ॥३॥
yadi trivṛsaḥ asi sṛja arasaḥ asi ..3..

यदि चतुर्वृषोऽसि सृजारसोऽसि ॥४॥
यदि चतुर्-वृषः असि सृज अरसः असि ॥४॥
yadi catur-vṛṣaḥ asi sṛja arasaḥ asi ..4..

यदि पञ्चवृषोऽसि सृजारसोऽसि ॥५॥
यदि पञ्च-वृषः असि सृज अरसः असि ॥५॥
yadi pañca-vṛṣaḥ asi sṛja arasaḥ asi ..5..

यदि षड्वृषोऽसि सृजारसोऽसि ॥६॥
यदि षष्-वृषः असि सृज अरसः असि ॥६॥
yadi ṣaṣ-vṛṣaḥ asi sṛja arasaḥ asi ..6..

यदि सप्तवृषोऽसि सृजारसोऽसि ॥७॥
यदि सप्त-वृषः असि सृज अरसः असि ॥७॥
yadi sapta-vṛṣaḥ asi sṛja arasaḥ asi ..7..

यद्यष्टवृषोऽसि सृजारसोऽसि ॥८॥
यदी अष्ट-वृषः असि सृज अरसः असि ॥८॥
yadī aṣṭa-vṛṣaḥ asi sṛja arasaḥ asi ..8..

यदि नववृषोऽसि सृजारसोऽसि ॥९॥
यदि नव-वृषः असि सृज अरसः असि ॥९॥
yadi nava-vṛṣaḥ asi sṛja arasaḥ asi ..9..

यदि दशवृषोऽसि सृजारसोऽसि ॥१०॥
यदि दश-वृषः असि सृज अरसः असि ॥१०॥
yadi daśa-vṛṣaḥ asi sṛja arasaḥ asi ..10..

यद्येकादशोऽसि सोऽपोदकोऽसि ॥११॥
यदी एकादशः असि सः अपोदकः असि ॥११॥
yadī ekādaśaḥ asi saḥ apodakaḥ asi ..11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In