| |
|

This overlay will guide you through the buttons:

तेऽवदन् प्रथमा ब्रह्मकिल्बिषेऽकूपारः सलिलो मातरिश्वा ।वीडुहरास्तप उग्रं मयोभूरापो देवीः प्रथमजा ऋतस्य ॥१॥
te'vadan prathamā brahmakilbiṣe'kūpāraḥ salilo mātariśvā .vīḍuharāstapa ugraṃ mayobhūrāpo devīḥ prathamajā ṛtasya ..1..

सोमो राजा प्रथमो ब्रह्मजायां पुनः प्रायच्छदहृणीयमानः ।अन्वर्तिता वरुणो मित्र आसीदग्निर्होता हस्तगृह्या निनाय ॥२॥
somo rājā prathamo brahmajāyāṃ punaḥ prāyacchadahṛṇīyamānaḥ .anvartitā varuṇo mitra āsīdagnirhotā hastagṛhyā nināya ..2..

हस्तेनैव ग्राह्य आधिरस्या ब्रह्मजायेति चेदवोचत्।न दूताय प्रहेया तस्थ एषा तथा राष्ट्रं गुपितं क्षत्रियस्य ॥३॥
hastenaiva grāhya ādhirasyā brahmajāyeti cedavocat.na dūtāya praheyā tastha eṣā tathā rāṣṭraṃ gupitaṃ kṣatriyasya ..3..

यामाहुस्तारकैषा विकेशीति दुच्छुनां ग्राममवपद्यमानाम् ।सा ब्रह्मजाया वि दुनोति राष्ट्रं यत्र प्रापादि शश उल्कुषीमान् ॥४॥
yāmāhustārakaiṣā vikeśīti ducchunāṃ grāmamavapadyamānām .sā brahmajāyā vi dunoti rāṣṭraṃ yatra prāpādi śaśa ulkuṣīmān ..4..

ब्रह्मचारी चरति वेविषद्विषः स देवानां भवत्येकमङ्गम् ।तेन जायामन्वविन्दद्बृहस्पतिः सोमेन नीतां जुह्वं न देवाः ॥५॥
brahmacārī carati veviṣadviṣaḥ sa devānāṃ bhavatyekamaṅgam .tena jāyāmanvavindadbṛhaspatiḥ somena nītāṃ juhvaṃ na devāḥ ..5..

देवा वा एतस्यामवदन्त पूर्वे सप्तऋषयस्तपसा ये निषेदुः ।भीमा जाया ब्राह्मणस्यापनीता दुर्धां दधाति परमे व्योमन् ॥६॥
devā vā etasyāmavadanta pūrve saptaṛṣayastapasā ye niṣeduḥ .bhīmā jāyā brāhmaṇasyāpanītā durdhāṃ dadhāti parame vyoman ..6..

ये गर्भा अवपद्यन्ते जगद्यच्चापलुप्यते ।वीरा ये तृह्यन्ते मिथो ब्रह्मजाया हिनस्ति तान् ॥७॥
ye garbhā avapadyante jagadyaccāpalupyate .vīrā ye tṛhyante mitho brahmajāyā hinasti tān ..7..

उत यत्पतयो दश स्त्रियाः पूर्वे अब्राह्मणाः ।ब्रह्मा चेद्धस्तमग्रहीत्स एव पतिरेकधा ॥८॥
uta yatpatayo daśa striyāḥ pūrve abrāhmaṇāḥ .brahmā ceddhastamagrahītsa eva patirekadhā ..8..

ब्राह्मण एव पतिर्न राजन्यो न वैश्यः ।तत्सूर्यः प्रब्रुवन्न् एति पञ्चभ्यो मानवेभ्यः ॥९॥
brāhmaṇa eva patirna rājanyo na vaiśyaḥ .tatsūryaḥ prabruvann eti pañcabhyo mānavebhyaḥ ..9..

पुनर्वै देवा अददुः पुनर्मनुष्या अददुः ।राजानः सत्यं गृह्णाना ब्रह्मजायां पुनर्ददुः ॥१०॥
punarvai devā adaduḥ punarmanuṣyā adaduḥ .rājānaḥ satyaṃ gṛhṇānā brahmajāyāṃ punardaduḥ ..10..

पुनर्दाय ब्रह्मजायां कृत्वा देवैर्निकिल्बिषम् ।ऊर्जं पृथिव्या भक्त्वोरुगायमुपासते ॥११॥
punardāya brahmajāyāṃ kṛtvā devairnikilbiṣam .ūrjaṃ pṛthivyā bhaktvorugāyamupāsate ..11..

नास्य जाया शतवाही कल्याणी तल्पमा शये ।यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१२॥
nāsya jāyā śatavāhī kalyāṇī talpamā śaye .yasmin rāṣṭre nirudhyate brahmajāyācittyā ..12..

न विकर्णः पृथुशिरास्तस्मिन् वेश्मनि जायते ।यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१३॥
na vikarṇaḥ pṛthuśirāstasmin veśmani jāyate .yasmin rāṣṭre nirudhyate brahmajāyācittyā ..13..

नास्य क्षत्ता निष्कग्रीवः सूनानामेत्यग्रतः ।यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१४॥
nāsya kṣattā niṣkagrīvaḥ sūnānāmetyagrataḥ .yasmin rāṣṭre nirudhyate brahmajāyācittyā ..14..

नास्य श्वेतः कृष्णकर्णो धुरि युक्तो महीयते ।यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१५॥
nāsya śvetaḥ kṛṣṇakarṇo dhuri yukto mahīyate .yasmin rāṣṭre nirudhyate brahmajāyācittyā ..15..

नास्य क्षेत्रे पुष्करिणी नाण्डीकं जायते बिसम् ।यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१६॥
nāsya kṣetre puṣkariṇī nāṇḍīkaṃ jāyate bisam .yasmin rāṣṭre nirudhyate brahmajāyācittyā ..16..

नास्मै पृश्निं वि दुहन्ति येऽस्या दोहमुपासते ।यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१७॥
nāsmai pṛśniṃ vi duhanti ye'syā dohamupāsate .yasmin rāṣṭre nirudhyate brahmajāyācittyā ..17..

नास्य धेनुः कल्याणी नानड्वान्त्सहते धुरम् ।विजानिर्यत्र ब्रह्मणो रात्रिं वसति पापया ॥१८॥
nāsya dhenuḥ kalyāṇī nānaḍvāntsahate dhuram .vijāniryatra brahmaṇo rātriṃ vasati pāpayā ..18..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In