Atharva Veda

Mandala 18

Sukta 18


This overlay will guide you through the buttons:

संस्कृत्म
A English

नैतां ते देवा अददुस्तुभ्यं नृपते अत्तवे ।मा ब्राह्मणस्य राजन्य गां जिघत्सो अनाद्याम् ॥१॥
naitāṃ te devā adadustubhyaṃ nṛpate attave |mā brāhmaṇasya rājanya gāṃ jighatso anādyām ||1||

Mandala : 5

Sukta : 18

Suktam :   1



अक्षद्रुग्धो राजन्यः पाप आत्मपराजितः ।स ब्राह्मणस्य गामद्यादद्य जीवानि मा श्वः ॥२॥
akṣadrugdho rājanyaḥ pāpa ātmaparājitaḥ |sa brāhmaṇasya gāmadyādadya jīvāni mā śvaḥ ||2||

Mandala : 5

Sukta : 18

Suktam :   2



आविष्टिताघविषा पृदाकूरिव चर्मणा ।सा ब्राह्मणस्य राजन्य तृष्टैषा गौरनाद्या ॥३॥
āviṣṭitāghaviṣā pṛdākūriva carmaṇā |sā brāhmaṇasya rājanya tṛṣṭaiṣā gauranādyā ||3||

Mandala : 5

Sukta : 18

Suktam :   3



निर्वै क्षत्रं नयति हन्ति वर्चोऽग्निरिवारब्धो वि दुनोति सर्वम् ।यो ब्राह्मणं मन्यते अन्नमेव स विषस्य पिबति तैमातस्य ॥४॥
nirvai kṣatraṃ nayati hanti varco'gnirivārabdho vi dunoti sarvam |yo brāhmaṇaṃ manyate annameva sa viṣasya pibati taimātasya ||4||

Mandala : 5

Sukta : 18

Suktam :   4



य एनं हन्ति मृदुं मन्यमानो देवपीयुर्धनकामो न चित्तात्।सं तस्येन्द्रो हृदयेऽग्निमिन्धे उभे एनं द्विष्टो नभसी चरन्तम् ॥५॥
ya enaṃ hanti mṛduṃ manyamāno devapīyurdhanakāmo na cittāt|saṃ tasyendro hṛdaye'gnimindhe ubhe enaṃ dviṣṭo nabhasī carantam ||5||

Mandala : 5

Sukta : 18

Suktam :   5



न ब्राह्मणो हिंसितव्योऽग्निः प्रियतनोरिव ।सोमो ह्यस्य दायाद इन्द्रो अस्याभिशस्तिपाः ॥६॥
na brāhmaṇo hiṃsitavyo'gniḥ priyatanoriva |somo hyasya dāyāda indro asyābhiśastipāḥ ||6||

Mandala : 5

Sukta : 18

Suktam :   6



शतापाष्ठां नि गिरति तां न शक्नोति निःखिदम् ।अन्नं यो ब्रह्मणां मल्वः स्वाद्वद्मीति मन्यते ॥७॥
śatāpāṣṭhāṃ ni girati tāṃ na śaknoti niḥkhidam |annaṃ yo brahmaṇāṃ malvaḥ svādvadmīti manyate ||7||

Mandala : 5

Sukta : 18

Suktam :   7



जिह्वा ज्या भवति कुल्मलं वाङ्नाडीका दन्तास्तपसाभिदिग्धाः ।तेभिर्ब्रह्मा विध्यति देवपीयून् हृद्बलैर्धनुर्भिर्देवजूतैः ॥८॥
jihvā jyā bhavati kulmalaṃ vāṅnāḍīkā dantāstapasābhidigdhāḥ |tebhirbrahmā vidhyati devapīyūn hṛdbalairdhanurbhirdevajūtaiḥ ||8||

Mandala : 5

Sukta : 18

Suktam :   8



तीक्ष्णेषवो ब्राह्मणा हेतिमन्तो यामस्यन्ति शरव्यां न सा मृषा ।अनुहाय तपसा मन्युना चोत दुरादव भिन्दन्त्येनम् ॥९॥
tīkṣṇeṣavo brāhmaṇā hetimanto yāmasyanti śaravyāṃ na sā mṛṣā |anuhāya tapasā manyunā cota durādava bhindantyenam ||9||

Mandala : 5

Sukta : 18

Suktam :   9



ये सहस्रमराजन्न् आसन् दशशता उत ।ते ब्राह्मणस्य गां जग्ध्वा वैतहव्याः पराभवन् ॥१०॥
ye sahasramarājann āsan daśaśatā uta |te brāhmaṇasya gāṃ jagdhvā vaitahavyāḥ parābhavan ||10||

Mandala : 5

Sukta : 18

Suktam :   10



गौरेव तान् हन्यमाना वैतहव्यामवातिरत्।ये केसरप्राबन्धायाश्चरमाजामपेचिरन् ॥११॥
gaureva tān hanyamānā vaitahavyāmavātirat|ye kesaraprābandhāyāścaramājāmapeciran ||11||

Mandala : 5

Sukta : 18

Suktam :   11



एकशतं ता जनता या भूमिर्व्यधूनुत ।प्रजां हिंसित्वा ब्राह्मणीमसंभव्यं पराभवन् ॥१२॥
ekaśataṃ tā janatā yā bhūmirvyadhūnuta |prajāṃ hiṃsitvā brāhmaṇīmasaṃbhavyaṃ parābhavan ||12||

Mandala : 5

Sukta : 18

Suktam :   12



देवपीयुश्चरति मर्त्येषु गरगीर्णो भवत्यस्थिभूयान् ।यो ब्राह्मणं देवबन्धुं हिनस्ति न स पितृयाणमप्येति लोकम् ॥१३॥
devapīyuścarati martyeṣu garagīrṇo bhavatyasthibhūyān |yo brāhmaṇaṃ devabandhuṃ hinasti na sa pitṛyāṇamapyeti lokam ||13||

Mandala : 5

Sukta : 18

Suktam :   13



अग्निर्वै नः पदवायः सोमो दायाद उच्यते ।हन्ताभिशस्तेन्द्रस्तथा तद्वेधसो विदुः ॥१४॥
agnirvai naḥ padavāyaḥ somo dāyāda ucyate |hantābhiśastendrastathā tadvedhaso viduḥ ||14||

Mandala : 5

Sukta : 18

Suktam :   14



इषुरिव दिग्धा नृपते पृदाकूरिव गोपते ।सा ब्राह्मणस्येषुर्घोरा तया विध्यति पीयतः ॥१५॥
iṣuriva digdhā nṛpate pṛdākūriva gopate |sā brāhmaṇasyeṣurghorā tayā vidhyati pīyataḥ ||15||

Mandala : 5

Sukta : 18

Suktam :   15


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In