| |
|

This overlay will guide you through the buttons:

अतिमात्रमवर्धन्त नोदिव दिवमस्पृशन् ।भृगुं हिंसित्वा सृञ्जया वैतहव्याः पराभवन् ॥१॥
atimātramavardhanta nodiva divamaspṛśan .bhṛguṃ hiṃsitvā sṛñjayā vaitahavyāḥ parābhavan ..1..

ये बृहत्सामानमाङ्गिरसमार्पयन् ब्राह्मणं जनाः ।पेत्वस्तेषामुभयादमविस्तोकान्यावयत्॥२॥
ye bṛhatsāmānamāṅgirasamārpayan brāhmaṇaṃ janāḥ .petvasteṣāmubhayādamavistokānyāvayat..2..

ये ब्राह्मणं प्रत्यष्ठीवन् ये वास्मिञ्छुल्कमीषिरे ।अस्नस्ते मध्ये कुल्यायाः केशान् खादन्त आसते ॥३॥
ye brāhmaṇaṃ pratyaṣṭhīvan ye vāsmiñchulkamīṣire .asnaste madhye kulyāyāḥ keśān khādanta āsate ..3..

ब्रह्मगवी पच्यमाना यावत्साभि विजङ्गहे ।तेजो राष्ट्रस्य निर्हन्ति न वीरो जायते वृषा ॥४॥
brahmagavī pacyamānā yāvatsābhi vijaṅgahe .tejo rāṣṭrasya nirhanti na vīro jāyate vṛṣā ..4..

क्रूरमस्या आशसनं तृष्टं पिशितमस्यते ।क्षीरं यदस्याः पीयते तद्वै पितृषु किल्बिषम् ॥५॥
krūramasyā āśasanaṃ tṛṣṭaṃ piśitamasyate .kṣīraṃ yadasyāḥ pīyate tadvai pitṛṣu kilbiṣam ..5..

उग्रो राजा मन्यमानो ब्राह्मणं यो जिघत्सति ।परा तत्सिच्यते राष्ट्रं ब्राह्मणो यत्र जीयते ॥६॥
ugro rājā manyamāno brāhmaṇaṃ yo jighatsati .parā tatsicyate rāṣṭraṃ brāhmaṇo yatra jīyate ..6..

अष्टापदी चतुरक्षी चतुःश्रोत्रा चतुर्हनुः ।द्व्यास्या द्विजिह्वा भूत्वा सा राष्ट्रमव धूनुते ब्रह्मज्यस्य ॥७॥
aṣṭāpadī caturakṣī catuḥśrotrā caturhanuḥ .dvyāsyā dvijihvā bhūtvā sā rāṣṭramava dhūnute brahmajyasya ..7..

तद्वै राष्ट्रमा स्रवति नावं भिन्नामिवोदकम् ।ब्रह्माणं यत्र हिंसन्ति तद्राष्ट्रं हन्ति दुछुना ॥८॥
tadvai rāṣṭramā sravati nāvaṃ bhinnāmivodakam .brahmāṇaṃ yatra hiṃsanti tadrāṣṭraṃ hanti duchunā ..8..

तं वृक्षा अप सेधन्ति छायां नो मोप गा इति ।यो ब्राह्मणस्य सद्धनमभि नारद मन्यते ॥९॥
taṃ vṛkṣā apa sedhanti chāyāṃ no mopa gā iti .yo brāhmaṇasya saddhanamabhi nārada manyate ..9..

विषमेतद्देवकृतं राजा वरुणोऽब्रवीत्।न ब्राह्मणस्य गां जग्ध्वा रास्त्रे जागार कश्चन ॥१०॥
viṣametaddevakṛtaṃ rājā varuṇo'bravīt.na brāhmaṇasya gāṃ jagdhvā rāstre jāgāra kaścana ..10..

नवैव ता नवतयो या भूमिर्व्यधूनुत ।प्रजां हिंसित्वा ब्राह्मणीमसंभव्यं पराभवन् ॥११॥
navaiva tā navatayo yā bhūmirvyadhūnuta .prajāṃ hiṃsitvā brāhmaṇīmasaṃbhavyaṃ parābhavan ..11..

यां मृतायानुबध्नन्ति कूद्यं पदयोपनीम् ।तद्वै ब्रह्मज्य ते देवा उपस्तरणमब्रुवन् ॥१२॥
yāṃ mṛtāyānubadhnanti kūdyaṃ padayopanīm .tadvai brahmajya te devā upastaraṇamabruvan ..12..

अश्रूणि कृपमानस्य यानि जीतस्य वावृतुः ।तं वै ब्रह्मज्य ते देवा अपां भागमधारयन् ॥१३॥
aśrūṇi kṛpamānasya yāni jītasya vāvṛtuḥ .taṃ vai brahmajya te devā apāṃ bhāgamadhārayan ..13..

येन मृतं स्नपयन्ति श्मश्रूणि येनोन्दते ।तं वै ब्रह्मज्य ते देवा अपां भागमधारयन् ॥१४॥
yena mṛtaṃ snapayanti śmaśrūṇi yenondate .taṃ vai brahmajya te devā apāṃ bhāgamadhārayan ..14..

न वर्षं मैत्रावरुणं ब्रह्मज्यमभि वर्षति ।नास्मै समितिः कल्पते न मित्रं नयते वशम् ॥१५॥
na varṣaṃ maitrāvaruṇaṃ brahmajyamabhi varṣati .nāsmai samitiḥ kalpate na mitraṃ nayate vaśam ..15..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In