| |
|

This overlay will guide you through the buttons:

विहृदयं वैमनस्यं वदामित्रेषु दुन्दुभे ।विद्वेषं कश्मशं भयममित्रेषु नि दध्मस्यव एनान् दुन्दुभे जहि ॥१॥
vihṛdayaṃ vaimanasyaṃ vadāmitreṣu dundubhe .vidveṣaṃ kaśmaśaṃ bhayamamitreṣu ni dadhmasyava enān dundubhe jahi ..1..

उद्वेपमाना मनसा चक्षुषा हृदयेन च ।धावन्तु बिभ्यतोऽमित्राः प्रत्रासेनाज्ये हुते ॥२॥
udvepamānā manasā cakṣuṣā hṛdayena ca .dhāvantu bibhyato'mitrāḥ pratrāsenājye hute ..2..

वानस्पत्यः संभृत उस्रियाभिर्विश्वगोत्र्यः ।प्रत्रासममित्रेभ्यो वदाज्येनाभिघारितः ॥३॥
vānaspatyaḥ saṃbhṛta usriyābhirviśvagotryaḥ .pratrāsamamitrebhyo vadājyenābhighāritaḥ ..3..

यथा मृगाः संविजन्त आरण्याः पुरुषादधि ।एव त्वं दुन्दुभेऽमित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय ॥४॥
yathā mṛgāḥ saṃvijanta āraṇyāḥ puruṣādadhi .eva tvaṃ dundubhe'mitrān abhi kranda pra trāsayātho cittāni mohaya ..4..

यथा वृकादजावयो धावन्ति बहु बिभ्यतीः ।एव त्वं दुन्दुभेऽमित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय ॥५॥
yathā vṛkādajāvayo dhāvanti bahu bibhyatīḥ .eva tvaṃ dundubhe'mitrān abhi kranda pra trāsayātho cittāni mohaya ..5..

यथा श्येनात्पतत्रिणः संविजन्ते अहर्दिवि सिंहस्य स्तनथोर्यथा ।एव त्वं दुन्दुभेऽमित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय ॥६॥
yathā śyenātpatatriṇaḥ saṃvijante ahardivi siṃhasya stanathoryathā .eva tvaṃ dundubhe'mitrān abhi kranda pra trāsayātho cittāni mohaya ..6..

परामित्रान् दुन्दुभिना हरिणस्याजिनेन च ।सर्वे देवा अतित्रसन् ये संग्रामस्येषते ॥७॥
parāmitrān dundubhinā hariṇasyājinena ca .sarve devā atitrasan ye saṃgrāmasyeṣate ..7..

यैरिन्द्रः प्रक्रीडते पद्घोषैश्छायया सह ।तैरमित्रास्त्रसन्तु नोऽमी ये यन्त्यनीकशः ॥८॥
yairindraḥ prakrīḍate padghoṣaiśchāyayā saha .tairamitrāstrasantu no'mī ye yantyanīkaśaḥ ..8..

ज्याघोषा दुन्दुभयोऽभि क्रोशन्तु या दिशः ।सेनाः पराजिता यतीरमित्राणामनीकशः ॥९॥
jyāghoṣā dundubhayo'bhi krośantu yā diśaḥ .senāḥ parājitā yatīramitrāṇāmanīkaśaḥ ..9..

आदित्य चक्षुरा दत्स्व मरीचयोऽनु धावत ।पत्सङ्गिनीरा सजन्तु विगते बाहुवीर्ये ॥१०॥
āditya cakṣurā datsva marīcayo'nu dhāvata .patsaṅginīrā sajantu vigate bāhuvīrye ..10..

यूयमुग्रा मरुतः पृश्निमातर इन्द्रेण युजा प्र मृनीत शत्रून् ।सोमो राजा वरुणो राजा महादेव उत मृत्युरिन्द्रः ॥११॥
yūyamugrā marutaḥ pṛśnimātara indreṇa yujā pra mṛnīta śatrūn .somo rājā varuṇo rājā mahādeva uta mṛtyurindraḥ ..11..

एता देवसेनाः सूर्यकेतवः सचेतसः ।अमित्रान् नो जयन्तु स्वाहा ॥१२॥
etā devasenāḥ sūryaketavaḥ sacetasaḥ .amitrān no jayantu svāhā ..12..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In