Atharva Veda

Mandala 21

Sukta 21


This overlay will guide you through the buttons:

संस्कृत्म
A English

विहृदयं वैमनस्यं वदामित्रेषु दुन्दुभे ।विद्वेषं कश्मशं भयममित्रेषु नि दध्मस्यव एनान् दुन्दुभे जहि ॥१॥
vihṛdayaṃ vaimanasyaṃ vadāmitreṣu dundubhe |vidveṣaṃ kaśmaśaṃ bhayamamitreṣu ni dadhmasyava enān dundubhe jahi ||1||

Mandala : 5

Sukta : 21

Suktam :   1



उद्वेपमाना मनसा चक्षुषा हृदयेन च ।धावन्तु बिभ्यतोऽमित्राः प्रत्रासेनाज्ये हुते ॥२॥
udvepamānā manasā cakṣuṣā hṛdayena ca |dhāvantu bibhyato'mitrāḥ pratrāsenājye hute ||2||

Mandala : 5

Sukta : 21

Suktam :   2



वानस्पत्यः संभृत उस्रियाभिर्विश्वगोत्र्यः ।प्रत्रासममित्रेभ्यो वदाज्येनाभिघारितः ॥३॥
vānaspatyaḥ saṃbhṛta usriyābhirviśvagotryaḥ |pratrāsamamitrebhyo vadājyenābhighāritaḥ ||3||

Mandala : 5

Sukta : 21

Suktam :   3



यथा मृगाः संविजन्त आरण्याः पुरुषादधि ।एव त्वं दुन्दुभेऽमित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय ॥४॥
yathā mṛgāḥ saṃvijanta āraṇyāḥ puruṣādadhi |eva tvaṃ dundubhe'mitrān abhi kranda pra trāsayātho cittāni mohaya ||4||

Mandala : 5

Sukta : 21

Suktam :   4



यथा वृकादजावयो धावन्ति बहु बिभ्यतीः ।एव त्वं दुन्दुभेऽमित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय ॥५॥
yathā vṛkādajāvayo dhāvanti bahu bibhyatīḥ |eva tvaṃ dundubhe'mitrān abhi kranda pra trāsayātho cittāni mohaya ||5||

Mandala : 5

Sukta : 21

Suktam :   5



यथा श्येनात्पतत्रिणः संविजन्ते अहर्दिवि सिंहस्य स्तनथोर्यथा ।एव त्वं दुन्दुभेऽमित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय ॥६॥
yathā śyenātpatatriṇaḥ saṃvijante ahardivi siṃhasya stanathoryathā |eva tvaṃ dundubhe'mitrān abhi kranda pra trāsayātho cittāni mohaya ||6||

Mandala : 5

Sukta : 21

Suktam :   6



परामित्रान् दुन्दुभिना हरिणस्याजिनेन च ।सर्वे देवा अतित्रसन् ये संग्रामस्येषते ॥७॥
parāmitrān dundubhinā hariṇasyājinena ca |sarve devā atitrasan ye saṃgrāmasyeṣate ||7||

Mandala : 5

Sukta : 21

Suktam :   7



यैरिन्द्रः प्रक्रीडते पद्घोषैश्छायया सह ।तैरमित्रास्त्रसन्तु नोऽमी ये यन्त्यनीकशः ॥८॥
yairindraḥ prakrīḍate padghoṣaiśchāyayā saha |tairamitrāstrasantu no'mī ye yantyanīkaśaḥ ||8||

Mandala : 5

Sukta : 21

Suktam :   8



ज्याघोषा दुन्दुभयोऽभि क्रोशन्तु या दिशः ।सेनाः पराजिता यतीरमित्राणामनीकशः ॥९॥
jyāghoṣā dundubhayo'bhi krośantu yā diśaḥ |senāḥ parājitā yatīramitrāṇāmanīkaśaḥ ||9||

Mandala : 5

Sukta : 21

Suktam :   9



आदित्य चक्षुरा दत्स्व मरीचयोऽनु धावत ।पत्सङ्गिनीरा सजन्तु विगते बाहुवीर्ये ॥१०॥
āditya cakṣurā datsva marīcayo'nu dhāvata |patsaṅginīrā sajantu vigate bāhuvīrye ||10||

Mandala : 5

Sukta : 21

Suktam :   10



यूयमुग्रा मरुतः पृश्निमातर इन्द्रेण युजा प्र मृनीत शत्रून् ।सोमो राजा वरुणो राजा महादेव उत मृत्युरिन्द्रः ॥११॥
yūyamugrā marutaḥ pṛśnimātara indreṇa yujā pra mṛnīta śatrūn |somo rājā varuṇo rājā mahādeva uta mṛtyurindraḥ ||11||

Mandala : 5

Sukta : 21

Suktam :   11



एता देवसेनाः सूर्यकेतवः सचेतसः ।अमित्रान् नो जयन्तु स्वाहा ॥१२॥
etā devasenāḥ sūryaketavaḥ sacetasaḥ |amitrān no jayantu svāhā ||12||

Mandala : 5

Sukta : 21

Suktam :   12


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In