Atharva Veda

Mandala 22

Sukta 22


This overlay will guide you through the buttons:

संस्कृत्म
A English

अग्निस्तक्मानमप बाधतामितः सोमो ग्रावा वरुणः पूतदक्षाः ।वेदिर्बर्हिः समिधः शोशुचाना अप द्वेषांस्यमुया भवन्तु ॥१॥
agnistakmānamapa bādhatāmitaḥ somo grāvā varuṇaḥ pūtadakṣāḥ |vedirbarhiḥ samidhaḥ śośucānā apa dveṣāṃsyamuyā bhavantu ||1||

Mandala : 5

Sukta : 22

Suktam :   1



अयं यो विश्वान् हरितान् कृणोष्युच्छोचयन्न् अग्निरिवाभिदुन्वन् ।अधा हि तक्मन्न् अरसो हि भूया अधा न्यङ्ङधरान् वा परेहि ॥२॥
ayaṃ yo viśvān haritān kṛṇoṣyucchocayann agnirivābhidunvan |adhā hi takmann araso hi bhūyā adhā nyaṅṅadharān vā parehi ||2||

Mandala : 5

Sukta : 22

Suktam :   2



यः परुषः पारुषेयोऽवध्वंस इवारुणः ।तक्मानं विश्वधावीर्याधराञ्चं परा सुवा ॥३॥
yaḥ paruṣaḥ pāruṣeyo'vadhvaṃsa ivāruṇaḥ |takmānaṃ viśvadhāvīryādharāñcaṃ parā suvā ||3||

Mandala : 5

Sukta : 22

Suktam :   3



अधराञ्चं प्र हिणोमि नमः कृत्वा तक्मने ।शकम्भरस्य मुष्टिहा पुनरेतु महावृषान् ॥४॥
adharāñcaṃ pra hiṇomi namaḥ kṛtvā takmane |śakambharasya muṣṭihā punaretu mahāvṛṣān ||4||

Mandala : 5

Sukta : 22

Suktam :   4



ओको अस्य मूजवन्त ओको अस्य महावृषाः ।यावज्जातस्तक्मंस्तावान् असि बल्हिकेषु न्योचरः ॥५॥
oko asya mūjavanta oko asya mahāvṛṣāḥ |yāvajjātastakmaṃstāvān asi balhikeṣu nyocaraḥ ||5||

Mandala : 5

Sukta : 22

Suktam :   5



तक्मन् व्याल वि गद व्यङ्ग भूरि यावय ।दासीं निष्टक्वरीमिच्छ तां वज्रेण समर्पय ॥६॥
takman vyāla vi gada vyaṅga bhūri yāvaya |dāsīṃ niṣṭakvarīmiccha tāṃ vajreṇa samarpaya ||6||

Mandala : 5

Sukta : 22

Suktam :   6



तक्मन् मूजवतो गच्छ बल्हिकान् वा परस्तराम् ।शूद्रामिच्छ प्रफर्व्यं तां तक्मन् वीव धूनुहि ॥७॥
takman mūjavato gaccha balhikān vā parastarām |śūdrāmiccha prapharvyaṃ tāṃ takman vīva dhūnuhi ||7||

Mandala : 5

Sukta : 22

Suktam :   7



महावृषान् मूजवतो बन्ध्वद्धि परेत्य ।प्रैतानि तक्मने ब्रूमो अन्यक्षेत्राणि वा इमा ॥८॥
mahāvṛṣān mūjavato bandhvaddhi paretya |praitāni takmane brūmo anyakṣetrāṇi vā imā ||8||

Mandala : 5

Sukta : 22

Suktam :   8



अन्यक्षेत्रे न रमसे वशी सन् मृडयासि नः ।अभूदु प्रार्थस्तक्मा स गमिष्यति बल्हिकान् ॥९॥
anyakṣetre na ramase vaśī san mṛḍayāsi naḥ |abhūdu prārthastakmā sa gamiṣyati balhikān ||9||

Mandala : 5

Sukta : 22

Suktam :   9



यत्त्वं शीतोऽथो रूरः सह कासावेपयः ।भीमास्ते तक्मन् हेतयस्ताभिः स्म परि वृङ्ग्धि नः ॥१०॥
yattvaṃ śīto'tho rūraḥ saha kāsāvepayaḥ |bhīmāste takman hetayastābhiḥ sma pari vṛṅgdhi naḥ ||10||

Mandala : 5

Sukta : 22

Suktam :   10



मा स्मैतान्त्सखीन् कुरुथा बलासं कासमुद्युगम् ।मा स्मातोऽर्वाङैः पुनस्तत्त्वा तक्मन्न् उप ब्रुवे ॥११॥
mā smaitāntsakhīn kuruthā balāsaṃ kāsamudyugam |mā smāto'rvāṅaiḥ punastattvā takmann upa bruve ||11||

Mandala : 5

Sukta : 22

Suktam :   11



तक्मन् भ्रात्रा बलासेन स्वस्रा कासिकया सह ।पाप्मा भ्रातृव्येण सह गछामुमरणं जनम् ॥१२॥
takman bhrātrā balāsena svasrā kāsikayā saha |pāpmā bhrātṛvyeṇa saha gachāmumaraṇaṃ janam ||12||

Mandala : 5

Sukta : 22

Suktam :   12



तृतीयकं वितृतीयं सदन्दिमुत शारदम् ।तक्मानं शीतं रूरं ग्रैष्मं नाशय वार्षिकम् ॥१३॥
tṛtīyakaṃ vitṛtīyaṃ sadandimuta śāradam |takmānaṃ śītaṃ rūraṃ graiṣmaṃ nāśaya vārṣikam ||13||

Mandala : 5

Sukta : 22

Suktam :   13



गन्धारिभ्यो मूजवद्भ्योऽङ्गेभ्यो मगधेभ्यः ।प्रैष्यन् जनमिव शेवधिं तक्मानं परि दद्मसि ॥१४॥
gandhāribhyo mūjavadbhyo'ṅgebhyo magadhebhyaḥ |praiṣyan janamiva śevadhiṃ takmānaṃ pari dadmasi ||14||

Mandala : 5

Sukta : 22

Suktam :   14


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In