| |
|

This overlay will guide you through the buttons:

अग्निस्तक्मानमप बाधतामितः सोमो ग्रावा वरुणः पूतदक्षाः ।वेदिर्बर्हिः समिधः शोशुचाना अप द्वेषांस्यमुया भवन्तु ॥१॥
agnistakmānamapa bādhatāmitaḥ somo grāvā varuṇaḥ pūtadakṣāḥ .vedirbarhiḥ samidhaḥ śośucānā apa dveṣāṃsyamuyā bhavantu ..1..

अयं यो विश्वान् हरितान् कृणोष्युच्छोचयन्न् अग्निरिवाभिदुन्वन् ।अधा हि तक्मन्न् अरसो हि भूया अधा न्यङ्ङधरान् वा परेहि ॥२॥
ayaṃ yo viśvān haritān kṛṇoṣyucchocayann agnirivābhidunvan .adhā hi takmann araso hi bhūyā adhā nyaṅṅadharān vā parehi ..2..

यः परुषः पारुषेयोऽवध्वंस इवारुणः ।तक्मानं विश्वधावीर्याधराञ्चं परा सुवा ॥३॥
yaḥ paruṣaḥ pāruṣeyo'vadhvaṃsa ivāruṇaḥ .takmānaṃ viśvadhāvīryādharāñcaṃ parā suvā ..3..

अधराञ्चं प्र हिणोमि नमः कृत्वा तक्मने ।शकम्भरस्य मुष्टिहा पुनरेतु महावृषान् ॥४॥
adharāñcaṃ pra hiṇomi namaḥ kṛtvā takmane .śakambharasya muṣṭihā punaretu mahāvṛṣān ..4..

ओको अस्य मूजवन्त ओको अस्य महावृषाः ।यावज्जातस्तक्मंस्तावान् असि बल्हिकेषु न्योचरः ॥५॥
oko asya mūjavanta oko asya mahāvṛṣāḥ .yāvajjātastakmaṃstāvān asi balhikeṣu nyocaraḥ ..5..

तक्मन् व्याल वि गद व्यङ्ग भूरि यावय ।दासीं निष्टक्वरीमिच्छ तां वज्रेण समर्पय ॥६॥
takman vyāla vi gada vyaṅga bhūri yāvaya .dāsīṃ niṣṭakvarīmiccha tāṃ vajreṇa samarpaya ..6..

तक्मन् मूजवतो गच्छ बल्हिकान् वा परस्तराम् ।शूद्रामिच्छ प्रफर्व्यं तां तक्मन् वीव धूनुहि ॥७॥
takman mūjavato gaccha balhikān vā parastarām .śūdrāmiccha prapharvyaṃ tāṃ takman vīva dhūnuhi ..7..

महावृषान् मूजवतो बन्ध्वद्धि परेत्य ।प्रैतानि तक्मने ब्रूमो अन्यक्षेत्राणि वा इमा ॥८॥
mahāvṛṣān mūjavato bandhvaddhi paretya .praitāni takmane brūmo anyakṣetrāṇi vā imā ..8..

अन्यक्षेत्रे न रमसे वशी सन् मृडयासि नः ।अभूदु प्रार्थस्तक्मा स गमिष्यति बल्हिकान् ॥९॥
anyakṣetre na ramase vaśī san mṛḍayāsi naḥ .abhūdu prārthastakmā sa gamiṣyati balhikān ..9..

यत्त्वं शीतोऽथो रूरः सह कासावेपयः ।भीमास्ते तक्मन् हेतयस्ताभिः स्म परि वृङ्ग्धि नः ॥१०॥
yattvaṃ śīto'tho rūraḥ saha kāsāvepayaḥ .bhīmāste takman hetayastābhiḥ sma pari vṛṅgdhi naḥ ..10..

मा स्मैतान्त्सखीन् कुरुथा बलासं कासमुद्युगम् ।मा स्मातोऽर्वाङैः पुनस्तत्त्वा तक्मन्न् उप ब्रुवे ॥११॥
mā smaitāntsakhīn kuruthā balāsaṃ kāsamudyugam .mā smāto'rvāṅaiḥ punastattvā takmann upa bruve ..11..

तक्मन् भ्रात्रा बलासेन स्वस्रा कासिकया सह ।पाप्मा भ्रातृव्येण सह गछामुमरणं जनम् ॥१२॥
takman bhrātrā balāsena svasrā kāsikayā saha .pāpmā bhrātṛvyeṇa saha gachāmumaraṇaṃ janam ..12..

तृतीयकं वितृतीयं सदन्दिमुत शारदम् ।तक्मानं शीतं रूरं ग्रैष्मं नाशय वार्षिकम् ॥१३॥
tṛtīyakaṃ vitṛtīyaṃ sadandimuta śāradam .takmānaṃ śītaṃ rūraṃ graiṣmaṃ nāśaya vārṣikam ..13..

गन्धारिभ्यो मूजवद्भ्योऽङ्गेभ्यो मगधेभ्यः ।प्रैष्यन् जनमिव शेवधिं तक्मानं परि दद्मसि ॥१४॥
gandhāribhyo mūjavadbhyo'ṅgebhyo magadhebhyaḥ .praiṣyan janamiva śevadhiṃ takmānaṃ pari dadmasi ..14..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In