| |
|

This overlay will guide you through the buttons:

ओते मे द्यावापृथिवी ओता देवी सरस्वती ।ओतौ म इन्द्रश्चाग्निश्च क्रिमिं जम्भयतामिति ॥१॥
ote me dyāvāpṛthivī otā devī sarasvatī .otau ma indraścāgniśca krimiṃ jambhayatāmiti ..1..

अस्येन्द्र कुमारस्य क्रिमीन् धनपते जहि ।हता विश्वा अरातय उग्रेण वचसा मम ॥२॥
asyendra kumārasya krimīn dhanapate jahi .hatā viśvā arātaya ugreṇa vacasā mama ..2..

यो अक्ष्यौ परिसर्पति यो नासे परिसर्पति ।दतां यो मध्यं गच्छति तं क्रिमिं जम्भयामसि ॥३॥
yo akṣyau parisarpati yo nāse parisarpati .datāṃ yo madhyaṃ gacchati taṃ krimiṃ jambhayāmasi ..3..

सरूपौ द्वौ विरूपौ द्वौ कृष्णौ द्वौ रोहितौ द्वौ ।बभ्रुश्च बभ्रुकर्णश्च गृध्रः कोकश्च ते हताः ॥४॥
sarūpau dvau virūpau dvau kṛṣṇau dvau rohitau dvau .babhruśca babhrukarṇaśca gṛdhraḥ kokaśca te hatāḥ ..4..

ये क्रिमयः शितिकक्षा ये कृष्णाः शितिबाहवः ।ये के च विश्वरूपास्तान् क्रिमीन् जम्भयामसि ॥५॥
ye krimayaḥ śitikakṣā ye kṛṣṇāḥ śitibāhavaḥ .ye ke ca viśvarūpāstān krimīn jambhayāmasi ..5..

उत्पुरस्तात्सूर्य एति विश्वदृष्टो अदृष्टहा ।दृष्टांश्च घ्नन्न् अदृष्टांश्च सर्वांश्च प्रमृणन् क्रिमीन् ॥६॥
utpurastātsūrya eti viśvadṛṣṭo adṛṣṭahā .dṛṣṭāṃśca ghnann adṛṣṭāṃśca sarvāṃśca pramṛṇan krimīn ..6..

येवाषासः कष्कषास एजत्काः शिपवित्नुकाः ।दृष्टश्च हन्यतां क्रिमिरुतादृष्टश्च हन्यताम् ॥७॥
yevāṣāsaḥ kaṣkaṣāsa ejatkāḥ śipavitnukāḥ .dṛṣṭaśca hanyatāṃ krimirutādṛṣṭaśca hanyatām ..7..

हतो येवाषः क्रिमीणां हतो नदनिमोत ।सर्वान् नि मष्मषाकरं दृषदा खल्वामिव ॥८॥
hato yevāṣaḥ krimīṇāṃ hato nadanimota .sarvān ni maṣmaṣākaraṃ dṛṣadā khalvāmiva ..8..

त्रिशीर्षाणं त्रिककुदं क्रिमिं सारङ्गमर्जुनम् ।शृणाम्यस्य पृष्टीरपि वृश्चामि यच्छिरः ॥९ - इ॥
triśīrṣāṇaṃ trikakudaṃ krimiṃ sāraṅgamarjunam .śṛṇāmyasya pṛṣṭīrapi vṛścāmi yacchiraḥ ..9 - i..

अत्रिवद्वः क्रिमयो हन्मि कण्ववज्जमदग्निवत्।अगस्त्यस्य ब्रह्मणा सं पिनष्म्यहं क्रिमीन् ॥१०॥
atrivadvaḥ krimayo hanmi kaṇvavajjamadagnivat.agastyasya brahmaṇā saṃ pinaṣmyahaṃ krimīn ..10..

हतो राजा क्रिमीणामुतैषां स्थपतिर्हतः ।हतो हतमाता क्रिमिर्हतभ्राता हतस्वसा ॥११॥
hato rājā krimīṇāmutaiṣāṃ sthapatirhataḥ .hato hatamātā krimirhatabhrātā hatasvasā ..11..

हतासो अस्य वेशसो हतासः परिवेशसः ।अथो ये क्षुल्लका इव सर्वे ते क्रिमयो हताः ॥१२॥
hatāso asya veśaso hatāsaḥ pariveśasaḥ .atho ye kṣullakā iva sarve te krimayo hatāḥ ..12..

सर्वेषां च क्रिमीणां सर्वासां च क्रिमीनाम् ।भिनद्म्यश्मना शिरो दहाम्यग्निना मुखम् ॥१३॥
sarveṣāṃ ca krimīṇāṃ sarvāsāṃ ca krimīnām .bhinadmyaśmanā śiro dahāmyagninā mukham ..13..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In