सविता प्रसवानामधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१॥
savitā prasavānāmadhipatiḥ sa māvatu |asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām |cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ||1||
अग्निर्वनस्पतीनामधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥२॥
agnirvanaspatīnāmadhipatiḥ sa māvatu |asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām |cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ||2||
द्यावापृथिवी दातॄणामधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥३॥
dyāvāpṛthivī dātṝṇāmadhipatiḥ sa māvatu |asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām |cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ||3||
वरुणोऽपामधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥४॥
varuṇo'pāmadhipatiḥ sa māvatu |asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām |cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ||4||
मित्रावरुणौ वृष्ट्याधिपती तौ मावताम् ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥५॥
mitrāvaruṇau vṛṣṭyādhipatī tau māvatām |asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām |cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ||5||
मरुतः पर्वतानामधिपतयस्ते मावन्तु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥६॥
marutaḥ parvatānāmadhipatayaste māvantu |asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām |cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ||6||
सोमो वीरुधामधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥७॥
somo vīrudhāmadhipatiḥ sa māvatu |asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām |cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ||7||
वायुरन्तरिक्षस्याधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥८॥
vāyurantarikṣasyādhipatiḥ sa māvatu |asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām |cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ||8||
सूर्यश्चक्षुषामधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥९॥
sūryaścakṣuṣāmadhipatiḥ sa māvatu |asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām |cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ||9||
चन्द्रमा नक्षत्राणामधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१०॥
candramā nakṣatrāṇāmadhipatiḥ sa māvatu |asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām |cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ||10||
इन्द्रो दिवोऽधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥११॥
indro divo'dhipatiḥ sa māvatu |asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām |cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ||11||
मरुतां पिता पशूनामधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१२॥
marutāṃ pitā paśūnāmadhipatiḥ sa māvatu |asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām |cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ||12||
मृत्युः प्रजानामधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१३॥
mṛtyuḥ prajānāmadhipatiḥ sa māvatu |asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām |cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ||13||
यमः पितॄणामधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१४॥
yamaḥ pitṝṇāmadhipatiḥ sa māvatu |asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām |cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ||14||
पितरः परे ते मावन्तु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१५॥
pitaraḥ pare te māvantu |asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām |cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ||15||
तता अवरे ते मावन्तु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिस्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१६॥
tatā avare te māvantu |asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratisṭhāyāmasyām |cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ||16||
ततस्ततामहास्ते मावन्तु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१७॥
tatastatāmahāste māvantu |asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām |cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ||17||