| |
|

This overlay will guide you through the buttons:

सविता प्रसवानामधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१॥
savitā prasavānāmadhipatiḥ sa māvatu .asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām .cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ..1..

अग्निर्वनस्पतीनामधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥२॥
agnirvanaspatīnāmadhipatiḥ sa māvatu .asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām .cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ..2..

द्यावापृथिवी दातॄणामधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥३॥
dyāvāpṛthivī dātṝṇāmadhipatiḥ sa māvatu .asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām .cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ..3..

वरुणोऽपामधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥४॥
varuṇo'pāmadhipatiḥ sa māvatu .asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām .cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ..4..

मित्रावरुणौ वृष्ट्याधिपती तौ मावताम् ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥५॥
mitrāvaruṇau vṛṣṭyādhipatī tau māvatām .asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām .cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ..5..

मरुतः पर्वतानामधिपतयस्ते मावन्तु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥६॥
marutaḥ parvatānāmadhipatayaste māvantu .asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām .cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ..6..

सोमो वीरुधामधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥७॥
somo vīrudhāmadhipatiḥ sa māvatu .asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām .cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ..7..

वायुरन्तरिक्षस्याधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥८॥
vāyurantarikṣasyādhipatiḥ sa māvatu .asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām .cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ..8..

सूर्यश्चक्षुषामधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥९॥
sūryaścakṣuṣāmadhipatiḥ sa māvatu .asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām .cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ..9..

चन्द्रमा नक्षत्राणामधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१०॥
candramā nakṣatrāṇāmadhipatiḥ sa māvatu .asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām .cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ..10..

इन्द्रो दिवोऽधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥११॥
indro divo'dhipatiḥ sa māvatu .asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām .cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ..11..

मरुतां पिता पशूनामधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१२॥
marutāṃ pitā paśūnāmadhipatiḥ sa māvatu .asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām .cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ..12..

मृत्युः प्रजानामधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१३॥
mṛtyuḥ prajānāmadhipatiḥ sa māvatu .asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām .cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ..13..

यमः पितॄणामधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१४॥
yamaḥ pitṝṇāmadhipatiḥ sa māvatu .asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām .cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ..14..

पितरः परे ते मावन्तु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१५॥
pitaraḥ pare te māvantu .asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām .cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ..15..

तता अवरे ते मावन्तु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिस्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१६॥
tatā avare te māvantu .asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratisṭhāyāmasyām .cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ..16..

ततस्ततामहास्ते मावन्तु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१७॥
tatastatāmahāste māvantu .asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām .cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ..17..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In