Atharva Veda

Mandala 24

Sukta 24


This overlay will guide you through the buttons:

संस्कृत्म
A English

सविता प्रसवानामधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१॥
savitā prasavānāmadhipatiḥ sa māvatu |asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām |cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ||1||

Mandala : 5

Sukta : 24

Suktam :   1



अग्निर्वनस्पतीनामधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥२॥
agnirvanaspatīnāmadhipatiḥ sa māvatu |asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām |cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ||2||

Mandala : 5

Sukta : 24

Suktam :   2



द्यावापृथिवी दातॄणामधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥३॥
dyāvāpṛthivī dātṝṇāmadhipatiḥ sa māvatu |asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām |cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ||3||

Mandala : 5

Sukta : 24

Suktam :   3



वरुणोऽपामधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥४॥
varuṇo'pāmadhipatiḥ sa māvatu |asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām |cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ||4||

Mandala : 5

Sukta : 24

Suktam :   4



मित्रावरुणौ वृष्ट्याधिपती तौ मावताम् ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥५॥
mitrāvaruṇau vṛṣṭyādhipatī tau māvatām |asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām |cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ||5||

Mandala : 5

Sukta : 24

Suktam :   5



मरुतः पर्वतानामधिपतयस्ते मावन्तु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥६॥
marutaḥ parvatānāmadhipatayaste māvantu |asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām |cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ||6||

Mandala : 5

Sukta : 24

Suktam :   6



सोमो वीरुधामधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥७॥
somo vīrudhāmadhipatiḥ sa māvatu |asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām |cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ||7||

Mandala : 5

Sukta : 24

Suktam :   7



वायुरन्तरिक्षस्याधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥८॥
vāyurantarikṣasyādhipatiḥ sa māvatu |asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām |cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ||8||

Mandala : 5

Sukta : 24

Suktam :   8



सूर्यश्चक्षुषामधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥९॥
sūryaścakṣuṣāmadhipatiḥ sa māvatu |asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām |cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ||9||

Mandala : 5

Sukta : 24

Suktam :   9



चन्द्रमा नक्षत्राणामधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१०॥
candramā nakṣatrāṇāmadhipatiḥ sa māvatu |asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām |cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ||10||

Mandala : 5

Sukta : 24

Suktam :   10



इन्द्रो दिवोऽधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥११॥
indro divo'dhipatiḥ sa māvatu |asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām |cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ||11||

Mandala : 5

Sukta : 24

Suktam :   11



मरुतां पिता पशूनामधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१२॥
marutāṃ pitā paśūnāmadhipatiḥ sa māvatu |asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām |cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ||12||

Mandala : 5

Sukta : 24

Suktam :   12



मृत्युः प्रजानामधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१३॥
mṛtyuḥ prajānāmadhipatiḥ sa māvatu |asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām |cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ||13||

Mandala : 5

Sukta : 24

Suktam :   13



यमः पितॄणामधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१४॥
yamaḥ pitṝṇāmadhipatiḥ sa māvatu |asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām |cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ||14||

Mandala : 5

Sukta : 24

Suktam :   14



पितरः परे ते मावन्तु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१५॥
pitaraḥ pare te māvantu |asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām |cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ||15||

Mandala : 5

Sukta : 24

Suktam :   15



तता अवरे ते मावन्तु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिस्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१६॥
tatā avare te māvantu |asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratisṭhāyāmasyām |cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ||16||

Mandala : 5

Sukta : 24

Suktam :   16



ततस्ततामहास्ते मावन्तु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१७॥
tatastatāmahāste māvantu |asmin brahmaṇyasmin karmaṇyasyāṃ purodhāyāmasyāṃ pratiṣṭhāyāmasyām |cittyāmasyāmākūtyāmasyāmāśiṣyasyāṃ devahūtyāṃ svāhā ||17||

Mandala : 5

Sukta : 24

Suktam :   17


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In