पर्वताद्दिवो योनेरङ्गादङ्गात्समाभृतम् ।शेपो गर्भस्य रेतोधाः सरौ पर्णमिवा दधत्॥१॥
parvatāddivo yoneraṅgādaṅgātsamābhṛtam |śepo garbhasya retodhāḥ sarau parṇamivā dadhat||1||
यथेयं पृथिवी मही भूतानां गर्भमादधे ।एवा दधामि ते गर्भं तस्मै त्वामवसे हुवे ॥२॥
yatheyaṃ pṛthivī mahī bhūtānāṃ garbhamādadhe |evā dadhāmi te garbhaṃ tasmai tvāmavase huve ||2||
गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति ।गर्भं ते अश्विनोभा धत्तां पुष्करस्रजा ॥३॥
garbhaṃ dhehi sinīvāli garbhaṃ dhehi sarasvati |garbhaṃ te aśvinobhā dhattāṃ puṣkarasrajā ||3||
गर्भं ते मित्रावरुणौ गर्भं देवो बृहस्पतिः ।गर्भं त इन्द्रश्चाग्निश्च गर्भं धाता दधातु ते ॥४॥
garbhaṃ te mitrāvaruṇau garbhaṃ devo bṛhaspatiḥ |garbhaṃ ta indraścāgniśca garbhaṃ dhātā dadhātu te ||4||
विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु ।आ सिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥५॥
viṣṇuryoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu |ā siñcatu prajāpatirdhātā garbhaṃ dadhātu te ||5||
यद्वेद राजा वरुणो यद्वा देवी सरस्वती ।यदिन्द्रो वृत्रहा वेद तद्गर्भकरणं पिब ॥६॥
yadveda rājā varuṇo yadvā devī sarasvatī |yadindro vṛtrahā veda tadgarbhakaraṇaṃ piba ||6||
गर्भो अस्योषधीनां गर्भो वनस्पतीनाम् ।गर्भो विश्वस्य भूतस्य सो अग्ने गर्भमेह धाः ॥७॥
garbho asyoṣadhīnāṃ garbho vanaspatīnām |garbho viśvasya bhūtasya so agne garbhameha dhāḥ ||7||
अधि स्कन्द वीरयस्व गर्भमा धेहि योन्याम् ।वृषासि वृष्ण्यावन् प्रजायै त्वा नयामसि ॥८॥
adhi skanda vīrayasva garbhamā dhehi yonyām |vṛṣāsi vṛṣṇyāvan prajāyai tvā nayāmasi ||8||
वि जिहीष्व बार्हत्सामे गर्भस्ते योनिमा शयाम् ।अदुष्टे देवाः पुत्रं सोमपा उभयाविनम् ॥९॥
vi jihīṣva bārhatsāme garbhaste yonimā śayām |aduṣṭe devāḥ putraṃ somapā ubhayāvinam ||9||
धातः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः ।पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥१०॥
dhātaḥ śreṣṭhena rūpeṇāsyā nāryā gavīnyoḥ |pumāṃsaṃ putramā dhehi daśame māsi sūtave ||10||
त्वष्टः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः ।पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥११॥
tvaṣṭaḥ śreṣṭhena rūpeṇāsyā nāryā gavīnyoḥ |pumāṃsaṃ putramā dhehi daśame māsi sūtave ||11||
सवितः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः ।पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥१२॥
savitaḥ śreṣṭhena rūpeṇāsyā nāryā gavīnyoḥ |pumāṃsaṃ putramā dhehi daśame māsi sūtave ||12||
प्रजापते श्रेष्ठेन रूपेणास्या नार्या गवीन्योः ।पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥१३॥
prajāpate śreṣṭhena rūpeṇāsyā nāryā gavīnyoḥ |pumāṃsaṃ putramā dhehi daśame māsi sūtave ||13||