Atharva Veda

Mandala 25

Sukta 25


This overlay will guide you through the buttons:

संस्कृत्म
A English

पर्वताद्दिवो योनेरङ्गादङ्गात्समाभृतम् ।शेपो गर्भस्य रेतोधाः सरौ पर्णमिवा दधत्॥१॥
parvatāddivo yoneraṅgādaṅgātsamābhṛtam |śepo garbhasya retodhāḥ sarau parṇamivā dadhat||1||

Mandala : 5

Sukta : 25

Suktam :   1



यथेयं पृथिवी मही भूतानां गर्भमादधे ।एवा दधामि ते गर्भं तस्मै त्वामवसे हुवे ॥२॥
yatheyaṃ pṛthivī mahī bhūtānāṃ garbhamādadhe |evā dadhāmi te garbhaṃ tasmai tvāmavase huve ||2||

Mandala : 5

Sukta : 25

Suktam :   2



गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति ।गर्भं ते अश्विनोभा धत्तां पुष्करस्रजा ॥३॥
garbhaṃ dhehi sinīvāli garbhaṃ dhehi sarasvati |garbhaṃ te aśvinobhā dhattāṃ puṣkarasrajā ||3||

Mandala : 5

Sukta : 25

Suktam :   3



गर्भं ते मित्रावरुणौ गर्भं देवो बृहस्पतिः ।गर्भं त इन्द्रश्चाग्निश्च गर्भं धाता दधातु ते ॥४॥
garbhaṃ te mitrāvaruṇau garbhaṃ devo bṛhaspatiḥ |garbhaṃ ta indraścāgniśca garbhaṃ dhātā dadhātu te ||4||

Mandala : 5

Sukta : 25

Suktam :   4



विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु ।आ सिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥५॥
viṣṇuryoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu |ā siñcatu prajāpatirdhātā garbhaṃ dadhātu te ||5||

Mandala : 5

Sukta : 25

Suktam :   5



यद्वेद राजा वरुणो यद्वा देवी सरस्वती ।यदिन्द्रो वृत्रहा वेद तद्गर्भकरणं पिब ॥६॥
yadveda rājā varuṇo yadvā devī sarasvatī |yadindro vṛtrahā veda tadgarbhakaraṇaṃ piba ||6||

Mandala : 5

Sukta : 25

Suktam :   6



गर्भो अस्योषधीनां गर्भो वनस्पतीनाम् ।गर्भो विश्वस्य भूतस्य सो अग्ने गर्भमेह धाः ॥७॥
garbho asyoṣadhīnāṃ garbho vanaspatīnām |garbho viśvasya bhūtasya so agne garbhameha dhāḥ ||7||

Mandala : 5

Sukta : 25

Suktam :   7



अधि स्कन्द वीरयस्व गर्भमा धेहि योन्याम् ।वृषासि वृष्ण्यावन् प्रजायै त्वा नयामसि ॥८॥
adhi skanda vīrayasva garbhamā dhehi yonyām |vṛṣāsi vṛṣṇyāvan prajāyai tvā nayāmasi ||8||

Mandala : 5

Sukta : 25

Suktam :   8



वि जिहीष्व बार्हत्सामे गर्भस्ते योनिमा शयाम् ।अदुष्टे देवाः पुत्रं सोमपा उभयाविनम् ॥९॥
vi jihīṣva bārhatsāme garbhaste yonimā śayām |aduṣṭe devāḥ putraṃ somapā ubhayāvinam ||9||

Mandala : 5

Sukta : 25

Suktam :   9



धातः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः ।पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥१०॥
dhātaḥ śreṣṭhena rūpeṇāsyā nāryā gavīnyoḥ |pumāṃsaṃ putramā dhehi daśame māsi sūtave ||10||

Mandala : 5

Sukta : 25

Suktam :   10



त्वष्टः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः ।पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥११॥
tvaṣṭaḥ śreṣṭhena rūpeṇāsyā nāryā gavīnyoḥ |pumāṃsaṃ putramā dhehi daśame māsi sūtave ||11||

Mandala : 5

Sukta : 25

Suktam :   11



सवितः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः ।पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥१२॥
savitaḥ śreṣṭhena rūpeṇāsyā nāryā gavīnyoḥ |pumāṃsaṃ putramā dhehi daśame māsi sūtave ||12||

Mandala : 5

Sukta : 25

Suktam :   12



प्रजापते श्रेष्ठेन रूपेणास्या नार्या गवीन्योः ।पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥१३॥
prajāpate śreṣṭhena rūpeṇāsyā nāryā gavīnyoḥ |pumāṃsaṃ putramā dhehi daśame māsi sūtave ||13||

Mandala : 5

Sukta : 25

Suktam :   13


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In