| |
|

This overlay will guide you through the buttons:

पर्वताद्दिवो योनेरङ्गादङ्गात्समाभृतम् ।शेपो गर्भस्य रेतोधाः सरौ पर्णमिवा दधत्॥१॥
parvatāddivo yoneraṅgādaṅgātsamābhṛtam .śepo garbhasya retodhāḥ sarau parṇamivā dadhat..1..

यथेयं पृथिवी मही भूतानां गर्भमादधे ।एवा दधामि ते गर्भं तस्मै त्वामवसे हुवे ॥२॥
yatheyaṃ pṛthivī mahī bhūtānāṃ garbhamādadhe .evā dadhāmi te garbhaṃ tasmai tvāmavase huve ..2..

गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति ।गर्भं ते अश्विनोभा धत्तां पुष्करस्रजा ॥३॥
garbhaṃ dhehi sinīvāli garbhaṃ dhehi sarasvati .garbhaṃ te aśvinobhā dhattāṃ puṣkarasrajā ..3..

गर्भं ते मित्रावरुणौ गर्भं देवो बृहस्पतिः ।गर्भं त इन्द्रश्चाग्निश्च गर्भं धाता दधातु ते ॥४॥
garbhaṃ te mitrāvaruṇau garbhaṃ devo bṛhaspatiḥ .garbhaṃ ta indraścāgniśca garbhaṃ dhātā dadhātu te ..4..

विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु ।आ सिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥५॥
viṣṇuryoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu .ā siñcatu prajāpatirdhātā garbhaṃ dadhātu te ..5..

यद्वेद राजा वरुणो यद्वा देवी सरस्वती ।यदिन्द्रो वृत्रहा वेद तद्गर्भकरणं पिब ॥६॥
yadveda rājā varuṇo yadvā devī sarasvatī .yadindro vṛtrahā veda tadgarbhakaraṇaṃ piba ..6..

गर्भो अस्योषधीनां गर्भो वनस्पतीनाम् ।गर्भो विश्वस्य भूतस्य सो अग्ने गर्भमेह धाः ॥७॥
garbho asyoṣadhīnāṃ garbho vanaspatīnām .garbho viśvasya bhūtasya so agne garbhameha dhāḥ ..7..

अधि स्कन्द वीरयस्व गर्भमा धेहि योन्याम् ।वृषासि वृष्ण्यावन् प्रजायै त्वा नयामसि ॥८॥
adhi skanda vīrayasva garbhamā dhehi yonyām .vṛṣāsi vṛṣṇyāvan prajāyai tvā nayāmasi ..8..

वि जिहीष्व बार्हत्सामे गर्भस्ते योनिमा शयाम् ।अदुष्टे देवाः पुत्रं सोमपा उभयाविनम् ॥९॥
vi jihīṣva bārhatsāme garbhaste yonimā śayām .aduṣṭe devāḥ putraṃ somapā ubhayāvinam ..9..

धातः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः ।पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥१०॥
dhātaḥ śreṣṭhena rūpeṇāsyā nāryā gavīnyoḥ .pumāṃsaṃ putramā dhehi daśame māsi sūtave ..10..

त्वष्टः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः ।पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥११॥
tvaṣṭaḥ śreṣṭhena rūpeṇāsyā nāryā gavīnyoḥ .pumāṃsaṃ putramā dhehi daśame māsi sūtave ..11..

सवितः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः ।पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥१२॥
savitaḥ śreṣṭhena rūpeṇāsyā nāryā gavīnyoḥ .pumāṃsaṃ putramā dhehi daśame māsi sūtave ..12..

प्रजापते श्रेष्ठेन रूपेणास्या नार्या गवीन्योः ।पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥१३॥
prajāpate śreṣṭhena rūpeṇāsyā nāryā gavīnyoḥ .pumāṃsaṃ putramā dhehi daśame māsi sūtave ..13..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In