| |
|

This overlay will guide you through the buttons:

यजूंषि यज्ञे समिधः स्वाहाग्निः प्रविद्वान् इह वो युनक्तु ॥१॥
यजूंषि यज्ञे समिधः स्वाहा अग्निः प्रविद्वान् इह वः युनक्तु ॥१॥
yajūṃṣi yajñe samidhaḥ svāhā agniḥ pravidvān iha vaḥ yunaktu ..1..

युनक्तु देवः सविता प्रजानन्न् अस्मिन् यज्ञे महिषः स्वाहा ॥२॥
युनक्तु देवः सविता प्रजानन् अस्मिन् यज्ञे महिषः स्वाहा ॥२॥
yunaktu devaḥ savitā prajānan asmin yajñe mahiṣaḥ svāhā ..2..

इन्द्र उक्थामदान्यस्मिन् यज्ञे प्रविद्वान् युनक्तु सुयुजः स्वाहा ॥३॥
इन्द्रः उक्थामदानि अस्मिन् यज्ञे प्रविद्वान् युनक्तु सु युजः स्वाहा ॥३॥
indraḥ ukthāmadāni asmin yajñe pravidvān yunaktu su yujaḥ svāhā ..3..

प्रैषा यज्ञे निविदः स्वाहा शिष्टाः पत्नीभिर्वहतेह युक्ताः ॥४॥
प्रैषाः यज्ञे निविदः स्वाहा शिष्टाः पत्नीभिः वहत इह युक्ताः ॥४॥
praiṣāḥ yajñe nividaḥ svāhā śiṣṭāḥ patnībhiḥ vahata iha yuktāḥ ..4..

छन्दांसि यज्ञे मरुतः स्वाहा मातेव पुत्रं पिपृतेह युक्ताः ॥५॥
छन्दांसि यज्ञे मरुतः स्वाहा माता इव पुत्रम् पिपृत इह युक्ताः ॥५॥
chandāṃsi yajñe marutaḥ svāhā mātā iva putram pipṛta iha yuktāḥ ..5..

एयमगन् बर्हिषा प्रोक्षणीभिर्यज्ञं तन्वानादितिः स्वाहा ॥६॥
आ इयम् अगन् बर्हिषा प्रोक्षणीभिः यज्ञम् तन्वाना अदितिः स्वाहा ॥६॥
ā iyam agan barhiṣā prokṣaṇībhiḥ yajñam tanvānā aditiḥ svāhā ..6..

विष्णुर्युनक्तु बहुधा तपांस्यस्मिन् यज्ञे सुयुजः स्वाहा ॥७॥
विष्णुः युनक्तु बहुधा तपांसि अस्मिन् यज्ञे सु युजः स्वाहा ॥७॥
viṣṇuḥ yunaktu bahudhā tapāṃsi asmin yajñe su yujaḥ svāhā ..7..

त्वष्टा युनक्तु बहुधा नु रूपा अस्मिन् यज्ञे युनक्तु सुयुजः स्वाहा ॥८॥
त्वष्टा युनक्तु बहुधा नु रूपा अस्मिन् यज्ञे युनक्तु सु युजः स्वाहा ॥८॥
tvaṣṭā yunaktu bahudhā nu rūpā asmin yajñe yunaktu su yujaḥ svāhā ..8..

भगो युनक्त्वाशिषो न्वस्मा अस्मिन् यज्ञे प्रविद्वान् युनक्तु सुयुजः स्वाहा ॥९॥
भगः युनक्तु आशिषः नु अस्मै अस्मिन् यज्ञे प्रविद्वान् युनक्तु सु युजः स्वाहा ॥९॥
bhagaḥ yunaktu āśiṣaḥ nu asmai asmin yajñe pravidvān yunaktu su yujaḥ svāhā ..9..

सोमो युनक्तु बहुधा पयांस्यस्मिन् यज्ञे सुयुजः स्वाहा ॥१०॥
सोमः युनक्तु बहुधा पयांसि अस्मिन् यज्ञे सु युजः स्वाहा ॥१०॥
somaḥ yunaktu bahudhā payāṃsi asmin yajñe su yujaḥ svāhā ..10..

इन्द्रो युनक्तु बहुधा पयांस्यस्मिन् यज्ञे सुयुजः स्वाहा ॥११॥
इन्द्रः युनक्तु बहुधा पयांसि अस्मिन् यज्ञे सु युजः स्वाहा ॥११॥
indraḥ yunaktu bahudhā payāṃsi asmin yajñe su yujaḥ svāhā ..11..

अश्विना ब्रह्मणा यातमर्वाञ्चौ वषट्कारेण यज्ञं वर्धयन्तौ । बृहस्पते ब्रह्मणा याह्यर्वाङ्यज्ञो अयं स्वरिदं यजमानाय स्वाहा ॥१२॥
अश्विना ब्रह्मणा यातम् अर्वाञ्चौ वषट्कारेण यज्ञम् वर्धयन्तौ । बृहस्पते ब्रह्मणा याहि अर्वाङ् यज्ञः अयम् स्वर्-इदम् यजमानाय स्वाहा ॥१२॥
aśvinā brahmaṇā yātam arvāñcau vaṣaṭkāreṇa yajñam vardhayantau . bṛhaspate brahmaṇā yāhi arvāṅ yajñaḥ ayam svar-idam yajamānāya svāhā ..12..

बृहस्पते ब्रह्मणा याह्यर्वाङ्यज्ञो अयं स्वरिदं यजमानाय स्वाहा ॥१२॥
बृहस्पते ब्रह्मणा याहि अर्वाङ् यज्ञः अयम् स्वर्-इदम् यजमानाय स्वाहा ॥१२॥
bṛhaspate brahmaṇā yāhi arvāṅ yajñaḥ ayam svar-idam yajamānāya svāhā ..12..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In