| |
|

This overlay will guide you through the buttons:

यजूंषि यज्ञे समिधः स्वाहाग्निः प्रविद्वान् इह वो युनक्तु ॥१॥
yajūṃṣi yajñe samidhaḥ svāhāgniḥ pravidvān iha vo yunaktu ..1..

युनक्तु देवः सविता प्रजानन्न् अस्मिन् यज्ञे महिषः स्वाहा ॥२॥
yunaktu devaḥ savitā prajānann asmin yajñe mahiṣaḥ svāhā ..2..

इन्द्र उक्थामदान्यस्मिन् यज्ञे प्रविद्वान् युनक्तु सुयुजः स्वाहा ॥३॥
indra ukthāmadānyasmin yajñe pravidvān yunaktu suyujaḥ svāhā ..3..

प्रैषा यज्ञे निविदः स्वाहा शिष्टाः पत्नीभिर्वहतेह युक्ताः ॥४॥
praiṣā yajñe nividaḥ svāhā śiṣṭāḥ patnībhirvahateha yuktāḥ ..4..

छन्दांसि यज्ञे मरुतः स्वाहा मातेव पुत्रं पिपृतेह युक्ताः ॥५॥
chandāṃsi yajñe marutaḥ svāhā māteva putraṃ pipṛteha yuktāḥ ..5..

एयमगन् बर्हिषा प्रोक्षणीभिर्यज्ञं तन्वानादितिः स्वाहा ॥६॥
eyamagan barhiṣā prokṣaṇībhiryajñaṃ tanvānāditiḥ svāhā ..6..

विष्णुर्युनक्तु बहुधा तपांस्यस्मिन् यज्ञे सुयुजः स्वाहा ॥७॥
viṣṇuryunaktu bahudhā tapāṃsyasmin yajñe suyujaḥ svāhā ..7..

त्वष्टा युनक्तु बहुधा नु रूपा अस्मिन् यज्ञे युनक्तु सुयुजः स्वाहा ॥८॥
tvaṣṭā yunaktu bahudhā nu rūpā asmin yajñe yunaktu suyujaḥ svāhā ..8..

भगो युनक्त्वाशिषो न्वस्मा अस्मिन् यज्ञे प्रविद्वान् युनक्तु सुयुजः स्वाहा ॥९॥
bhago yunaktvāśiṣo nvasmā asmin yajñe pravidvān yunaktu suyujaḥ svāhā ..9..

सोमो युनक्तु बहुधा पयांस्यस्मिन् यज्ञे सुयुजः स्वाहा ॥१०॥
somo yunaktu bahudhā payāṃsyasmin yajñe suyujaḥ svāhā ..10..

इन्द्रो युनक्तु बहुधा पयांस्यस्मिन् यज्ञे सुयुजः स्वाहा ॥११॥
indro yunaktu bahudhā payāṃsyasmin yajñe suyujaḥ svāhā ..11..

अश्विना ब्रह्मणा यातमर्वाञ्चौ वषट्कारेण यज्ञं वर्धयन्तौ । बृहस्पते ब्रह्मणा याह्यर्वाङ्यज्ञो अयं स्वरिदं यजमानाय स्वाहा ॥१२॥
aśvinā brahmaṇā yātamarvāñcau vaṣaṭkāreṇa yajñaṃ vardhayantau . bṛhaspate brahmaṇā yāhyarvāṅyajño ayaṃ svaridaṃ yajamānāya svāhā ..12..

बृहस्पते ब्रह्मणा याह्यर्वाङ्यज्ञो अयं स्वरिदं यजमानाय स्वाहा ॥१२॥
bṛhaspate brahmaṇā yāhyarvāṅyajño ayaṃ svaridaṃ yajamānāya svāhā ..12..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In