Atharva Veda

Mandala 26

Sukta 26


This overlay will guide you through the buttons:

संस्कृत्म
A English

यजूंषि यज्ञे समिधः स्वाहाग्निः प्रविद्वान् इह वो युनक्तु ॥१॥
yajūṃṣi yajñe samidhaḥ svāhāgniḥ pravidvān iha vo yunaktu ||1||

Mandala : 5

Sukta : 26

Suktam :   1



युनक्तु देवः सविता प्रजानन्न् अस्मिन् यज्ञे महिषः स्वाहा ॥२॥
yunaktu devaḥ savitā prajānann asmin yajñe mahiṣaḥ svāhā ||2||

Mandala : 5

Sukta : 26

Suktam :   2



इन्द्र उक्थामदान्यस्मिन् यज्ञे प्रविद्वान् युनक्तु सुयुजः स्वाहा ॥३॥
indra ukthāmadānyasmin yajñe pravidvān yunaktu suyujaḥ svāhā ||3||

Mandala : 5

Sukta : 26

Suktam :   3



प्रैषा यज्ञे निविदः स्वाहा शिष्टाः पत्नीभिर्वहतेह युक्ताः ॥४॥
praiṣā yajñe nividaḥ svāhā śiṣṭāḥ patnībhirvahateha yuktāḥ ||4||

Mandala : 5

Sukta : 26

Suktam :   4



छन्दांसि यज्ञे मरुतः स्वाहा मातेव पुत्रं पिपृतेह युक्ताः ॥५॥
chandāṃsi yajñe marutaḥ svāhā māteva putraṃ pipṛteha yuktāḥ ||5||

Mandala : 5

Sukta : 26

Suktam :   5



एयमगन् बर्हिषा प्रोक्षणीभिर्यज्ञं तन्वानादितिः स्वाहा ॥६॥
eyamagan barhiṣā prokṣaṇībhiryajñaṃ tanvānāditiḥ svāhā ||6||

Mandala : 5

Sukta : 26

Suktam :   6



विष्णुर्युनक्तु बहुधा तपांस्यस्मिन् यज्ञे सुयुजः स्वाहा ॥७॥
viṣṇuryunaktu bahudhā tapāṃsyasmin yajñe suyujaḥ svāhā ||7||

Mandala : 5

Sukta : 26

Suktam :   7



त्वष्टा युनक्तु बहुधा नु रूपा अस्मिन् यज्ञे युनक्तु सुयुजः स्वाहा ॥८॥
tvaṣṭā yunaktu bahudhā nu rūpā asmin yajñe yunaktu suyujaḥ svāhā ||8||

Mandala : 5

Sukta : 26

Suktam :   8



भगो युनक्त्वाशिषो न्वस्मा अस्मिन् यज्ञे प्रविद्वान् युनक्तु सुयुजः स्वाहा ॥९॥
bhago yunaktvāśiṣo nvasmā asmin yajñe pravidvān yunaktu suyujaḥ svāhā ||9||

Mandala : 5

Sukta : 26

Suktam :   9



सोमो युनक्तु बहुधा पयांस्यस्मिन् यज्ञे सुयुजः स्वाहा ॥१०॥
somo yunaktu bahudhā payāṃsyasmin yajñe suyujaḥ svāhā ||10||

Mandala : 5

Sukta : 26

Suktam :   10



इन्द्रो युनक्तु बहुधा पयांस्यस्मिन् यज्ञे सुयुजः स्वाहा ॥११॥
indro yunaktu bahudhā payāṃsyasmin yajñe suyujaḥ svāhā ||11||

Mandala : 5

Sukta : 26

Suktam :   11



अश्विना ब्रह्मणा यातमर्वाञ्चौ वषट्कारेण यज्ञं वर्धयन्तौ । बृहस्पते ब्रह्मणा याह्यर्वाङ्यज्ञो अयं स्वरिदं यजमानाय स्वाहा ॥१२॥
aśvinā brahmaṇā yātamarvāñcau vaṣaṭkāreṇa yajñaṃ vardhayantau |

Mandala : 5

Sukta : 26

Suktam :   12



बृहस्पते ब्रह्मणा याह्यर्वाङ्यज्ञो अयं स्वरिदं यजमानाय स्वाहा ॥१२॥
bṛhaspate brahmaṇā yāhyarvāṅyajño ayaṃ svaridaṃ yajamānāya svāhā ||12||

Mandala : 5

Sukta : 26

Suktam :   12


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In