| |
|

This overlay will guide you through the buttons:

ऊर्ध्वा अस्य समिधो भवन्त्यूर्ध्वा शुक्रा शोचीष्यग्नेः ।द्युमत्तमा सुप्रतीकः ससूनुस्तनूनपादसुरो भूरिपाणिः ॥१॥
ऊर्ध्वाः अस्य समिधः भवन्ति ऊर्ध्वा शुक्रा शोचीषि अग्नेः ।द्युमत्तमा सु प्रतीकः स सूनुः तनूनपात् असुरः भूरि-पाणिः ॥१॥
ūrdhvāḥ asya samidhaḥ bhavanti ūrdhvā śukrā śocīṣi agneḥ .dyumattamā su pratīkaḥ sa sūnuḥ tanūnapāt asuraḥ bhūri-pāṇiḥ ..1..

देवो देवेषु देवः पथो अनक्ति मध्वा घृतेन ॥२॥
देवः देवेषु देवः पथः अनक्ति मध्वा घृतेन ॥२॥
devaḥ deveṣu devaḥ pathaḥ anakti madhvā ghṛtena ..2..

मध्वा यज्ञं नक्षति प्रैणानो नराशंसो अग्निः सुकृद्देवः सविता विश्ववारः ॥३॥
मध्वा यज्ञम् नक्षति प्रैणानः नराशंसः अग्निः सुकृत् देवः सविता विश्व-वारः ॥३॥
madhvā yajñam nakṣati praiṇānaḥ narāśaṃsaḥ agniḥ sukṛt devaḥ savitā viśva-vāraḥ ..3..

अछायमेति शवसा घृता चिदीदानो वह्निर्नमसा ॥४॥
अछा अयम् एति शवसा घृता चित् ईदानः वह्निः नमसा ॥४॥
achā ayam eti śavasā ghṛtā cit īdānaḥ vahniḥ namasā ..4..

अग्निः स्रुचो अध्वरेषु प्रयक्षु स यक्षदस्य महिमानमग्नेः ॥५॥
अग्निः स्रुचः अध्वरेषु प्रयक्षु स यक्षदस्य महिमानम् अग्नेः ॥५॥
agniḥ srucaḥ adhvareṣu prayakṣu sa yakṣadasya mahimānam agneḥ ..5..

तरी मन्द्रासु प्रयक्षु वसवश्चातिष्ठन् वसुधातरश्च ॥६॥
तरी मन्द्रासु प्रयक्षु वसवः च अतिष्ठन् वसु-धातरः च ॥६॥
tarī mandrāsu prayakṣu vasavaḥ ca atiṣṭhan vasu-dhātaraḥ ca ..6..

द्वारो देवीरन्वस्य विश्वे व्रतं रक्षन्ति विश्वहा ॥७॥
द्वारः देवीः अनु अस्य विश्वे व्रतम् रक्षन्ति विश्वहा ॥७॥
dvāraḥ devīḥ anu asya viśve vratam rakṣanti viśvahā ..7..

उरुव्यचसाग्नेर्धाम्ना पत्यमाने ।आ सुष्वयन्ती यजते उपाके उषासानक्तेमं यज्ञमवतामध्वरं नः ॥८॥
उरु-व्यचसा अग्नेः धाम्ना पत्यमाने ।आ यजते उपाके उषासानक्ता इमम् यज्ञम् अवताम् अध्वरम् नः ॥८॥
uru-vyacasā agneḥ dhāmnā patyamāne .ā yajate upāke uṣāsānaktā imam yajñam avatām adhvaram naḥ ..8..

दैवा होतार ऊर्ध्वमध्वरं नोऽग्नेर्जिह्वयाभि गृनत गृनता नः स्विष्टये ।तिस्रो देवीर्बर्हिरेदं सदन्तामिडा सरस्वती मही भारती गृणाना ॥९॥
दैवाः होतारः ऊर्ध्वम् अध्वरम् नः अग्नेः जिह्वया अभि गृनत गृनत नः सु इष्टये ।तिस्रः देवीः बर्हिः आ इदम् सदन्ताम् इडा सरस्वती मही भारती गृणाना ॥९॥
daivāḥ hotāraḥ ūrdhvam adhvaram naḥ agneḥ jihvayā abhi gṛnata gṛnata naḥ su iṣṭaye .tisraḥ devīḥ barhiḥ ā idam sadantām iḍā sarasvatī mahī bhāratī gṛṇānā ..9..

तन् नस्तुरीपमद्भुतं पुरुक्षु ।देव त्वष्टा रायस्पोषं वि ष्य नाभिमस्य ॥१०॥
तत् नः तुरीपम् अद्भुतम् पुरुक्षु ।देव त्वष्टा रायस्पोषम् वि स्य नाभिमस्य ॥१०॥
tat naḥ turīpam adbhutam purukṣu .deva tvaṣṭā rāyaspoṣam vi sya nābhimasya ..10..

वनस्पतेऽव सृजा रराणः ।त्मना देवेभ्यो अग्निर्हव्यं शमिता स्वदयतु ॥११॥
वनस्पते अव सृज रराणः ।त्मना देवेभ्यः अग्निः हव्यम् शमिता स्वदयतु ॥११॥
vanaspate ava sṛja rarāṇaḥ .tmanā devebhyaḥ agniḥ havyam śamitā svadayatu ..11..

अग्ने स्वाहा कृणुहि जातवेदः ।इन्द्राय यज्ञं विश्वे देवा हविरिदं जुषन्ताम् ॥१२॥
अग्ने स्वाहा कृणुहि जातवेदः ।इन्द्राय यज्ञम् विश्वे देवाः हविः इदम् जुषन्ताम् ॥१२॥
agne svāhā kṛṇuhi jātavedaḥ .indrāya yajñam viśve devāḥ haviḥ idam juṣantām ..12..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In