| |
|

This overlay will guide you through the buttons:

ऊर्ध्वा अस्य समिधो भवन्त्यूर्ध्वा शुक्रा शोचीष्यग्नेः ।द्युमत्तमा सुप्रतीकः ससूनुस्तनूनपादसुरो भूरिपाणिः ॥१॥
ūrdhvā asya samidho bhavantyūrdhvā śukrā śocīṣyagneḥ .dyumattamā supratīkaḥ sasūnustanūnapādasuro bhūripāṇiḥ ..1..

देवो देवेषु देवः पथो अनक्ति मध्वा घृतेन ॥२॥
devo deveṣu devaḥ patho anakti madhvā ghṛtena ..2..

मध्वा यज्ञं नक्षति प्रैणानो नराशंसो अग्निः सुकृद्देवः सविता विश्ववारः ॥३॥
madhvā yajñaṃ nakṣati praiṇāno narāśaṃso agniḥ sukṛddevaḥ savitā viśvavāraḥ ..3..

अछायमेति शवसा घृता चिदीदानो वह्निर्नमसा ॥४॥
achāyameti śavasā ghṛtā cidīdāno vahnirnamasā ..4..

अग्निः स्रुचो अध्वरेषु प्रयक्षु स यक्षदस्य महिमानमग्नेः ॥५॥
agniḥ sruco adhvareṣu prayakṣu sa yakṣadasya mahimānamagneḥ ..5..

तरी मन्द्रासु प्रयक्षु वसवश्चातिष्ठन् वसुधातरश्च ॥६॥
tarī mandrāsu prayakṣu vasavaścātiṣṭhan vasudhātaraśca ..6..

द्वारो देवीरन्वस्य विश्वे व्रतं रक्षन्ति विश्वहा ॥७॥
dvāro devīranvasya viśve vrataṃ rakṣanti viśvahā ..7..

उरुव्यचसाग्नेर्धाम्ना पत्यमाने ।आ सुष्वयन्ती यजते उपाके उषासानक्तेमं यज्ञमवतामध्वरं नः ॥८॥
uruvyacasāgnerdhāmnā patyamāne .ā suṣvayantī yajate upāke uṣāsānaktemaṃ yajñamavatāmadhvaraṃ naḥ ..8..

दैवा होतार ऊर्ध्वमध्वरं नोऽग्नेर्जिह्वयाभि गृनत गृनता नः स्विष्टये ।तिस्रो देवीर्बर्हिरेदं सदन्तामिडा सरस्वती मही भारती गृणाना ॥९॥
daivā hotāra ūrdhvamadhvaraṃ no'gnerjihvayābhi gṛnata gṛnatā naḥ sviṣṭaye .tisro devīrbarhiredaṃ sadantāmiḍā sarasvatī mahī bhāratī gṛṇānā ..9..

तन् नस्तुरीपमद्भुतं पुरुक्षु ।देव त्वष्टा रायस्पोषं वि ष्य नाभिमस्य ॥१०॥
tan nasturīpamadbhutaṃ purukṣu .deva tvaṣṭā rāyaspoṣaṃ vi ṣya nābhimasya ..10..

वनस्पतेऽव सृजा रराणः ।त्मना देवेभ्यो अग्निर्हव्यं शमिता स्वदयतु ॥११॥
vanaspate'va sṛjā rarāṇaḥ .tmanā devebhyo agnirhavyaṃ śamitā svadayatu ..11..

अग्ने स्वाहा कृणुहि जातवेदः ।इन्द्राय यज्ञं विश्वे देवा हविरिदं जुषन्ताम् ॥१२॥
agne svāhā kṛṇuhi jātavedaḥ .indrāya yajñaṃ viśve devā haviridaṃ juṣantām ..12..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In