Atharva Veda

Mandala 29

Sukta 29


This overlay will guide you through the buttons:

संस्कृत्म
A English

पुरस्ताद्युक्तो वह जातवेदोऽग्ने विद्धि क्रियमाणं यथेदम् ।त्वं भिषग्भेषजस्यासि कर्ता त्वया गामश्वं पुरुषं सनेम ॥१॥
purastādyukto vaha jātavedo'gne viddhi kriyamāṇaṃ yathedam |tvaṃ bhiṣagbheṣajasyāsi kartā tvayā gāmaśvaṃ puruṣaṃ sanema ||1||

Mandala : 5

Sukta : 29

Suktam :   1



तथा तदग्ने कृणु जातवेदो विश्वेभिर्देवैः सह संविदानः ।यो नो दिदेव यतमो जघास यथा सो अस्य परिधिष्पताति ॥२॥
tathā tadagne kṛṇu jātavedo viśvebhirdevaiḥ saha saṃvidānaḥ |yo no dideva yatamo jaghāsa yathā so asya paridhiṣpatāti ||2||

Mandala : 5

Sukta : 29

Suktam :   2



यथा सो अस्य परिधिष्पताति तथा तदग्ने कृणु जातवेदः ।विश्वेभिर्देवैर्सह संविदानः ॥३॥
yathā so asya paridhiṣpatāti tathā tadagne kṛṇu jātavedaḥ |viśvebhirdevairsaha saṃvidānaḥ ||3||

Mandala : 5

Sukta : 29

Suktam :   3



अक्ष्यौ नि विध्य हृदयं नि विध्य जिह्वां नि तृन्द्धि प्र दतो मृणीहि ।पिशाचो अस्य यतमो जघासाग्ने यविष्ठ प्रति शृणीहि ॥४॥
akṣyau ni vidhya hṛdayaṃ ni vidhya jihvāṃ ni tṛnddhi pra dato mṛṇīhi |piśāco asya yatamo jaghāsāgne yaviṣṭha prati śṛṇīhi ||4||

Mandala : 5

Sukta : 29

Suktam :   4



यदस्य हृतं विहृतं यत्पराभृतमात्मनो जग्धं यतमत्पिशाचैः ।तदग्ने विद्वान् पुनरा भर त्वं शरीरे मांसमसुमेरयामः ॥५॥
yadasya hṛtaṃ vihṛtaṃ yatparābhṛtamātmano jagdhaṃ yatamatpiśācaiḥ |tadagne vidvān punarā bhara tvaṃ śarīre māṃsamasumerayāmaḥ ||5||

Mandala : 5

Sukta : 29

Suktam :   5



आमे सुपक्वे शबले विपक्वे यो मा पिशाचो अशने ददम्भ ।तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु ॥६॥
āme supakve śabale vipakve yo mā piśāco aśane dadambha |tadātmanā prajayā piśācā vi yātayantāmagado'yamastu ||6||

Mandala : 5

Sukta : 29

Suktam :   6



क्षीरे मा मन्थे यतमो ददम्भाकृष्टपच्ये अशने धान्ये यः ।तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु ॥७॥
kṣīre mā manthe yatamo dadambhākṛṣṭapacye aśane dhānye yaḥ |tadātmanā prajayā piśācā vi yātayantāmagado'yamastu ||7||

Mandala : 5

Sukta : 29

Suktam :   7



अपां मा पाने यतमो ददम्भ क्रव्याद्यातूनां शयने शयानम् ।तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु ॥८॥
apāṃ mā pāne yatamo dadambha kravyādyātūnāṃ śayane śayānam |tadātmanā prajayā piśācā vi yātayantāmagado'yamastu ||8||

Mandala : 5

Sukta : 29

Suktam :   8



दिवा मा नक्तं यतमो ददम्भ क्रव्याद्यातूनां शयने शयानम् ।तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु ॥९॥
divā mā naktaṃ yatamo dadambha kravyādyātūnāṃ śayane śayānam |tadātmanā prajayā piśācā vi yātayantāmagado'yamastu ||9||

Mandala : 5

Sukta : 29

Suktam :   9



क्रव्यादमग्ने रुधिरं पिशाचं मनोहनं जहि जातवेदः ।तमिन्द्रो वाजी वज्रेण हन्तु छिनत्तु सोमः शिरो अस्य धृष्णुः ॥१०॥
kravyādamagne rudhiraṃ piśācaṃ manohanaṃ jahi jātavedaḥ |tamindro vājī vajreṇa hantu chinattu somaḥ śiro asya dhṛṣṇuḥ ||10||

Mandala : 5

Sukta : 29

Suktam :   10



सनादग्ने मृणसि यातुधानान् न त्वा रक्षांसि पृतनासु जिग्युः ।सहमूरान् अनु दह क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः ॥११॥
sanādagne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsu jigyuḥ |sahamūrān anu daha kravyādo mā te hetyā mukṣata daivyāyāḥ ||11||

Mandala : 5

Sukta : 29

Suktam :   11



समाहर जातवेदो यद्धृतं यत्पराभृतम् ।गात्राण्यस्य वर्धन्तामंशुरिवा प्यायतामयम् ॥१२॥
samāhara jātavedo yaddhṛtaṃ yatparābhṛtam |gātrāṇyasya vardhantāmaṃśurivā pyāyatāmayam ||12||

Mandala : 5

Sukta : 29

Suktam :   12



सोमस्येव जातवेदो अंशुरा प्यायतामयम् ।अग्ने विरप्शिनं मेध्यमयक्ष्मं कृणु जीवतु ॥१३॥
somasyeva jātavedo aṃśurā pyāyatāmayam |agne virapśinaṃ medhyamayakṣmaṃ kṛṇu jīvatu ||13||

Mandala : 5

Sukta : 29

Suktam :   13



एतास्ते अग्ने समिधः पिशाचजम्भनीः ।तास्त्वं जुषस्व प्रति चैना गृहाण जातवेदः ॥१४॥
etāste agne samidhaḥ piśācajambhanīḥ |tāstvaṃ juṣasva prati cainā gṛhāṇa jātavedaḥ ||14||

Mandala : 5

Sukta : 29

Suktam :   14



तार्ष्टाघीरग्ने समिधः प्रति गृह्णाह्यर्चिषा ।जहातु क्रव्याद्रूपं यो अस्य मांसं जिहीर्षति ॥१५॥
tārṣṭāghīragne samidhaḥ prati gṛhṇāhyarciṣā |jahātu kravyādrūpaṃ yo asya māṃsaṃ jihīrṣati ||15||

Mandala : 5

Sukta : 29

Suktam :   15


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In