| |
|

This overlay will guide you through the buttons:

ममाग्ने वर्चो विहवेष्वस्तु वयं त्वेन्धानास्तन्वं पुषेम ।मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृतना जयेम ॥१॥
mamāgne varco vihaveṣvastu vayaṃ tvendhānāstanvaṃ puṣema .mahyaṃ namantāṃ pradiśaścatasrastvayādhyakṣeṇa pṛtanā jayema ..1..

अग्ने मन्युं प्रतिनुदन् परेषां त्वं नो गोपाः परि पाहि विश्वतः ।अपाञ्चो यन्तु निवता दुरस्यवोऽमैषां चित्तं प्रबुधां वि नेशत्॥२॥
agne manyuṃ pratinudan pareṣāṃ tvaṃ no gopāḥ pari pāhi viśvataḥ .apāñco yantu nivatā durasyavo'maiṣāṃ cittaṃ prabudhāṃ vi neśat..2..

मम देवा विहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णुरग्निः ।ममान्तरिक्षमुरुलोकमस्तु मह्यं वातः पवतां कामायास्मै ॥३॥
mama devā vihave santu sarva indravanto maruto viṣṇuragniḥ .mamāntarikṣamurulokamastu mahyaṃ vātaḥ pavatāṃ kāmāyāsmai ..3..

मह्यं यजन्तां मम यानीष्टाकूतिः सत्या मनसो मे अस्तु ।एनो मा नि गां कतमच्चनाहं विश्वे देवा अभि रक्षन्तु मेह ॥४॥
mahyaṃ yajantāṃ mama yānīṣṭākūtiḥ satyā manaso me astu .eno mā ni gāṃ katamaccanāhaṃ viśve devā abhi rakṣantu meha ..4..

मयि देवा द्रविणमा यजन्तां मयि आशीरस्तु मयि देवहूतिः ।दैवाः होतारः सनिषन् न एतदरिष्टाः स्याम तन्वा सुवीराः ॥५॥
mayi devā draviṇamā yajantāṃ mayi āśīrastu mayi devahūtiḥ .daivāḥ hotāraḥ saniṣan na etadariṣṭāḥ syāma tanvā suvīrāḥ ..5..

दैवीः षडुर्वीरुरु नः कृणोत विश्वे देवास इह मादयध्वम् ।मा नो विददभिभा मो अशस्तिर्मा नो विदद्वृजिना द्वेष्या या ॥६॥
daivīḥ ṣaḍurvīruru naḥ kṛṇota viśve devāsa iha mādayadhvam .mā no vidadabhibhā mo aśastirmā no vidadvṛjinā dveṣyā yā ..6..

तिस्रो देवीर्महि नः शर्म यच्छत प्रजायै नस्तन्वे यच्च पुष्टम् ।मा हास्महि प्रजया मा तनूभिर्मा रधाम द्विषते सोम राजन् ॥७॥
tisro devīrmahi naḥ śarma yacchata prajāyai nastanve yacca puṣṭam .mā hāsmahi prajayā mā tanūbhirmā radhāma dviṣate soma rājan ..7..

उरुव्यचा नो महिषः शर्म यच्छत्वस्मिन् हवे पुरुहूतः पुरुक्षु ।स नः प्रजायै हर्यश्व मृडेन्द्र मा नो रीरिषो मा परा दाः ॥८॥
uruvyacā no mahiṣaḥ śarma yacchatvasmin have puruhūtaḥ purukṣu .sa naḥ prajāyai haryaśva mṛḍendra mā no rīriṣo mā parā dāḥ ..8..

धाता विधाता भुवनस्य यस्पतिर्देवः सविताभिमातिषाहः ।आदित्या रुद्रा अश्विनोभा देवाः पान्तु यजमानं निर्ऋथात्॥९॥
dhātā vidhātā bhuvanasya yaspatirdevaḥ savitābhimātiṣāhaḥ .ādityā rudrā aśvinobhā devāḥ pāntu yajamānaṃ nirṛthāt..9..

ये नः सपत्ना अप ते भवन्त्विन्द्राग्निभ्यामव बाधामह एनान् ।आदित्या रुद्रा उपरिस्पृशो नो उग्रं चेत्तारमधिराजमक्रत ॥१०॥
ye naḥ sapatnā apa te bhavantvindrāgnibhyāmava bādhāmaha enān .ādityā rudrā uparispṛśo no ugraṃ cettāramadhirājamakrata ..10..

अर्वाञ्चमिन्द्रममुतो हवामहे यो गोजिद्धनजिदश्वजिद्यः ।इमं नो यज्ञं विहवे शृणोत्वस्माकमभूर्हर्यश्व मेदी ॥११॥
arvāñcamindramamuto havāmahe yo gojiddhanajidaśvajidyaḥ .imaṃ no yajñaṃ vihave śṛṇotvasmākamabhūrharyaśva medī ..11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In