| |
|

This overlay will guide you through the buttons:

आवतस्त आवतः परावतस्त आवतः ।इहैव भव मा नु गा मा पूर्वान् अनु गाः पितॄन् असुं बध्नामि ते दृढम् ॥१॥
āvatasta āvataḥ parāvatasta āvataḥ .ihaiva bhava mā nu gā mā pūrvān anu gāḥ pitṝn asuṃ badhnāmi te dṛḍham ..1..

यत्त्वाभिचेरुः पुरुषः स्वो यदरणो जनः ।उन्मोचनप्रमोचने उभे वाचा वदामि ते ॥२॥
yattvābhiceruḥ puruṣaḥ svo yadaraṇo janaḥ .unmocanapramocane ubhe vācā vadāmi te ..2..

यद्दुद्रोहिथ शेपिषे स्त्रियै पुंसे अचित्त्या ।उन्मोचनप्रमोचने उभे वाचा वदामि ते ॥३॥
yaddudrohitha śepiṣe striyai puṃse acittyā .unmocanapramocane ubhe vācā vadāmi te ..3..

यतेनसो मातृकृताच्छेषे पितृकृताच्च यत्।उन्मोचनप्रमोचने उभे वाचा वदामि ते ॥४॥
yatenaso mātṛkṛtāccheṣe pitṛkṛtācca yat.unmocanapramocane ubhe vācā vadāmi te ..4..

यत्ते माता यत्ते पिता जमिर्भ्राता च सर्जतः ।प्रत्यक्सेवस्व भेषजं जरदष्टिं कृणोमि त्वा ॥५॥
yatte mātā yatte pitā jamirbhrātā ca sarjataḥ .pratyaksevasva bheṣajaṃ jaradaṣṭiṃ kṛṇomi tvā ..5..

इहैधि पुरुष सर्वेण मनसा सह ।दूतौ यमस्य मानु गा अधि जीवपुरा इहि ॥६॥
ihaidhi puruṣa sarveṇa manasā saha .dūtau yamasya mānu gā adhi jīvapurā ihi ..6..

अनुहूतः पुनरेहि विद्वान् उदयनं पथः ।आरोहणमाक्रमणं जीवतोजीवतोऽयनम् ॥७॥
anuhūtaḥ punarehi vidvān udayanaṃ pathaḥ .ārohaṇamākramaṇaṃ jīvatojīvato'yanam ..7..

मा बिभेर्न मरिष्यसि जरदष्टिं कृणोमि त्वा ।निरवोचमहं यक्ष्ममङ्गेभ्यो अङ्गज्वरं तव ॥८॥
mā bibherna mariṣyasi jaradaṣṭiṃ kṛṇomi tvā .niravocamahaṃ yakṣmamaṅgebhyo aṅgajvaraṃ tava ..8..

अङ्गभेदो अङ्गज्वरो यश्च ते हृदयामयः ।यक्ष्मः श्येन इव प्रापप्तद्वचा साढः परस्तराम् ॥९॥
aṅgabhedo aṅgajvaro yaśca te hṛdayāmayaḥ .yakṣmaḥ śyena iva prāpaptadvacā sāḍhaḥ parastarām ..9..

ऋषी बोधप्रतीबोधावस्वप्नो यश्च जागृविः ।तौ ते प्राणस्य गोप्तारौ दिवा नक्तं च जागृताम् ॥१०॥
ṛṣī bodhapratībodhāvasvapno yaśca jāgṛviḥ .tau te prāṇasya goptārau divā naktaṃ ca jāgṛtām ..10..

अयमग्निरुपसद्य इह सूर्य उदेतु ते ।उदेहि मृत्योर्गम्भीरात्कृष्णाच्चित्तमसस्परि ॥११॥
ayamagnirupasadya iha sūrya udetu te .udehi mṛtyorgambhīrātkṛṣṇāccittamasaspari ..11..

नमो यमाय नमो अस्तु मृत्यवे नमः पितृभ्य उत ये नयन्ति ।उत्पारणस्य यो वेद तमग्निं पुरो दधेऽस्मा अरिष्टतातये ॥१२॥
namo yamāya namo astu mṛtyave namaḥ pitṛbhya uta ye nayanti .utpāraṇasya yo veda tamagniṃ puro dadhe'smā ariṣṭatātaye ..12..

ऐतु प्राण ऐतु मन ऐतु चक्षुरथो बलम् ।शरीरमस्य सं विदां तत्पद्भ्यां प्रति तिष्ठतु ॥१३॥
aitu prāṇa aitu mana aitu cakṣuratho balam .śarīramasya saṃ vidāṃ tatpadbhyāṃ prati tiṣṭhatu ..13..

प्राणेनाग्ने चक्षुषा सं सृजेमं समीरय तन्वा सं बलेन ।वेत्थामृतस्य मा नु गान् मा नु भूमिगृहो भुवत्॥१४॥
prāṇenāgne cakṣuṣā saṃ sṛjemaṃ samīraya tanvā saṃ balena .vetthāmṛtasya mā nu gān mā nu bhūmigṛho bhuvat..14..

मा ते प्राण उप दसन् मो अपानोऽपि धायि ते ।सूर्यस्त्वाधिपतिर्मृत्योरुदायच्छतु रश्मिभिः ॥१५॥
mā te prāṇa upa dasan mo apāno'pi dhāyi te .sūryastvādhipatirmṛtyorudāyacchatu raśmibhiḥ ..15..

इयमन्तर्वदति जिह्वा बद्धा पनिष्पदा ।त्वया यक्ष्मं निरवोचं शतं रोपीश्च तक्मनः ॥१६॥
iyamantarvadati jihvā baddhā paniṣpadā .tvayā yakṣmaṃ niravocaṃ śataṃ ropīśca takmanaḥ ..16..

अयं लोकः प्रियतमो देवानामपराजितः ।यस्मै त्वमिह मृत्यवे दिष्टः पुरुष जज्ञिषे ।स च त्वानु ह्वयामसि मा पुरा जरसो मृथाः ॥१७॥
ayaṃ lokaḥ priyatamo devānāmaparājitaḥ .yasmai tvamiha mṛtyave diṣṭaḥ puruṣa jajñiṣe .sa ca tvānu hvayāmasi mā purā jaraso mṛthāḥ ..17..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In