Atharva Veda

Mandala 30

Sukta 30


This overlay will guide you through the buttons:

संस्कृत्म
A English

आवतस्त आवतः परावतस्त आवतः ।इहैव भव मा नु गा मा पूर्वान् अनु गाः पितॄन् असुं बध्नामि ते दृढम् ॥१॥
āvatasta āvataḥ parāvatasta āvataḥ |ihaiva bhava mā nu gā mā pūrvān anu gāḥ pitṝn asuṃ badhnāmi te dṛḍham ||1||

Mandala : 5

Sukta : 30

Suktam :   1



यत्त्वाभिचेरुः पुरुषः स्वो यदरणो जनः ।उन्मोचनप्रमोचने उभे वाचा वदामि ते ॥२॥
yattvābhiceruḥ puruṣaḥ svo yadaraṇo janaḥ |unmocanapramocane ubhe vācā vadāmi te ||2||

Mandala : 5

Sukta : 30

Suktam :   2



यद्दुद्रोहिथ शेपिषे स्त्रियै पुंसे अचित्त्या ।उन्मोचनप्रमोचने उभे वाचा वदामि ते ॥३॥
yaddudrohitha śepiṣe striyai puṃse acittyā |unmocanapramocane ubhe vācā vadāmi te ||3||

Mandala : 5

Sukta : 30

Suktam :   3



यतेनसो मातृकृताच्छेषे पितृकृताच्च यत्।उन्मोचनप्रमोचने उभे वाचा वदामि ते ॥४॥
yatenaso mātṛkṛtāccheṣe pitṛkṛtācca yat|unmocanapramocane ubhe vācā vadāmi te ||4||

Mandala : 5

Sukta : 30

Suktam :   4



यत्ते माता यत्ते पिता जमिर्भ्राता च सर्जतः ।प्रत्यक्सेवस्व भेषजं जरदष्टिं कृणोमि त्वा ॥५॥
yatte mātā yatte pitā jamirbhrātā ca sarjataḥ |pratyaksevasva bheṣajaṃ jaradaṣṭiṃ kṛṇomi tvā ||5||

Mandala : 5

Sukta : 30

Suktam :   5



इहैधि पुरुष सर्वेण मनसा सह ।दूतौ यमस्य मानु गा अधि जीवपुरा इहि ॥६॥
ihaidhi puruṣa sarveṇa manasā saha |dūtau yamasya mānu gā adhi jīvapurā ihi ||6||

Mandala : 5

Sukta : 30

Suktam :   6



अनुहूतः पुनरेहि विद्वान् उदयनं पथः ।आरोहणमाक्रमणं जीवतोजीवतोऽयनम् ॥७॥
anuhūtaḥ punarehi vidvān udayanaṃ pathaḥ |ārohaṇamākramaṇaṃ jīvatojīvato'yanam ||7||

Mandala : 5

Sukta : 30

Suktam :   7



मा बिभेर्न मरिष्यसि जरदष्टिं कृणोमि त्वा ।निरवोचमहं यक्ष्ममङ्गेभ्यो अङ्गज्वरं तव ॥८॥
mā bibherna mariṣyasi jaradaṣṭiṃ kṛṇomi tvā |niravocamahaṃ yakṣmamaṅgebhyo aṅgajvaraṃ tava ||8||

Mandala : 5

Sukta : 30

Suktam :   8



अङ्गभेदो अङ्गज्वरो यश्च ते हृदयामयः ।यक्ष्मः श्येन इव प्रापप्तद्वचा साढः परस्तराम् ॥९॥
aṅgabhedo aṅgajvaro yaśca te hṛdayāmayaḥ |yakṣmaḥ śyena iva prāpaptadvacā sāḍhaḥ parastarām ||9||

Mandala : 5

Sukta : 30

Suktam :   9



ऋषी बोधप्रतीबोधावस्वप्नो यश्च जागृविः ।तौ ते प्राणस्य गोप्तारौ दिवा नक्तं च जागृताम् ॥१०॥
ṛṣī bodhapratībodhāvasvapno yaśca jāgṛviḥ |tau te prāṇasya goptārau divā naktaṃ ca jāgṛtām ||10||

Mandala : 5

Sukta : 30

Suktam :   10



अयमग्निरुपसद्य इह सूर्य उदेतु ते ।उदेहि मृत्योर्गम्भीरात्कृष्णाच्चित्तमसस्परि ॥११॥
ayamagnirupasadya iha sūrya udetu te |udehi mṛtyorgambhīrātkṛṣṇāccittamasaspari ||11||

Mandala : 5

Sukta : 30

Suktam :   11



नमो यमाय नमो अस्तु मृत्यवे नमः पितृभ्य उत ये नयन्ति ।उत्पारणस्य यो वेद तमग्निं पुरो दधेऽस्मा अरिष्टतातये ॥१२॥
namo yamāya namo astu mṛtyave namaḥ pitṛbhya uta ye nayanti |utpāraṇasya yo veda tamagniṃ puro dadhe'smā ariṣṭatātaye ||12||

Mandala : 5

Sukta : 30

Suktam :   12



ऐतु प्राण ऐतु मन ऐतु चक्षुरथो बलम् ।शरीरमस्य सं विदां तत्पद्भ्यां प्रति तिष्ठतु ॥१३॥
aitu prāṇa aitu mana aitu cakṣuratho balam |śarīramasya saṃ vidāṃ tatpadbhyāṃ prati tiṣṭhatu ||13||

Mandala : 5

Sukta : 30

Suktam :   13



प्राणेनाग्ने चक्षुषा सं सृजेमं समीरय तन्वा सं बलेन ।वेत्थामृतस्य मा नु गान् मा नु भूमिगृहो भुवत्॥१४॥
prāṇenāgne cakṣuṣā saṃ sṛjemaṃ samīraya tanvā saṃ balena |vetthāmṛtasya mā nu gān mā nu bhūmigṛho bhuvat||14||

Mandala : 5

Sukta : 30

Suktam :   14



मा ते प्राण उप दसन् मो अपानोऽपि धायि ते ।सूर्यस्त्वाधिपतिर्मृत्योरुदायच्छतु रश्मिभिः ॥१५॥
mā te prāṇa upa dasan mo apāno'pi dhāyi te |sūryastvādhipatirmṛtyorudāyacchatu raśmibhiḥ ||15||

Mandala : 5

Sukta : 30

Suktam :   15



इयमन्तर्वदति जिह्वा बद्धा पनिष्पदा ।त्वया यक्ष्मं निरवोचं शतं रोपीश्च तक्मनः ॥१६॥
iyamantarvadati jihvā baddhā paniṣpadā |tvayā yakṣmaṃ niravocaṃ śataṃ ropīśca takmanaḥ ||16||

Mandala : 5

Sukta : 30

Suktam :   16



अयं लोकः प्रियतमो देवानामपराजितः ।यस्मै त्वमिह मृत्यवे दिष्टः पुरुष जज्ञिषे ।स च त्वानु ह्वयामसि मा पुरा जरसो मृथाः ॥१७॥
ayaṃ lokaḥ priyatamo devānāmaparājitaḥ |yasmai tvamiha mṛtyave diṣṭaḥ puruṣa jajñiṣe |sa ca tvānu hvayāmasi mā purā jaraso mṛthāḥ ||17||

Mandala : 5

Sukta : 30

Suktam :   17


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In