| |
|

This overlay will guide you through the buttons:

यां ते चक्रुरामे पात्रे यां चक्रुर्मिश्रधान्ये ।आमे मांसे कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥१॥
yāṃ te cakrurāme pātre yāṃ cakrurmiśradhānye .āme māṃse kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām ..1..

यां ते चक्रुः कृकवाकावजे वा यां कुरीरिणि ।अव्यां ते कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥२॥
yāṃ te cakruḥ kṛkavākāvaje vā yāṃ kurīriṇi .avyāṃ te kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām ..2..

यां ते चक्रुरेकशफे पशूनामुभयादति ।गर्दभे कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥३॥
yāṃ te cakrurekaśaphe paśūnāmubhayādati .gardabhe kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām ..3..

यां ते चक्रुरमूलायां वलगं वा नराच्याम् ।क्षेत्रे ते कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥४॥
yāṃ te cakruramūlāyāṃ valagaṃ vā narācyām .kṣetre te kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām ..4..

यां ते चक्रुर्गार्हपत्ये पूर्वाग्नावुत दुश्चितः ।शालायां कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥५॥
yāṃ te cakrurgārhapatye pūrvāgnāvuta duścitaḥ .śālāyāṃ kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām ..5..

यां ते चक्रुः सभायां यां चक्रुरधिदेवने ।अक्षेषु कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥६॥
yāṃ te cakruḥ sabhāyāṃ yāṃ cakruradhidevane .akṣeṣu kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām ..6..

यां ते चक्रुः सेनायां यां चक्रुरिष्वायुधे ।दुन्दुभौ कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥७॥
yāṃ te cakruḥ senāyāṃ yāṃ cakruriṣvāyudhe .dundubhau kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām ..7..

यां ते कृत्यां कूपेऽवदधुः श्मशाने वा निचख्नुः ।सद्मनि कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥८॥
yāṃ te kṛtyāṃ kūpe'vadadhuḥ śmaśāne vā nicakhnuḥ .sadmani kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām ..8..

यां ते चक्रुः पुरुषास्थे अग्नौ संकसुके च याम् ।म्रोकं निर्दाहं क्रव्यादं पुनः प्रति हरामि ताम् ॥९॥
yāṃ te cakruḥ puruṣāsthe agnau saṃkasuke ca yām .mrokaṃ nirdāhaṃ kravyādaṃ punaḥ prati harāmi tām ..9..

अपथेना जभारैनां तां पथेतः प्र हिण्मसि ।अधीरो मर्याधीरेभ्यः सं जभाराचित्त्या ॥१०॥
apathenā jabhāraināṃ tāṃ pathetaḥ pra hiṇmasi .adhīro maryādhīrebhyaḥ saṃ jabhārācittyā ..10..

यश्चकार न शशाक कर्तुं शश्रे पादमङ्गुरिम् ।चकार भद्रमस्मभ्यमभगो भगवद्भ्यः ॥११॥
yaścakāra na śaśāka kartuṃ śaśre pādamaṅgurim .cakāra bhadramasmabhyamabhago bhagavadbhyaḥ ..11..

कृत्याकृतं वलगिनं मूलिनं शपथेय्यम् ।इन्द्रस्तं हन्तु महता वधेनाग्निर्विध्यत्वस्तया ॥१२॥
kṛtyākṛtaṃ valaginaṃ mūlinaṃ śapatheyyam .indrastaṃ hantu mahatā vadhenāgnirvidhyatvastayā ..12..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In