Atharva Veda

Mandala 31

Sukta 31


This overlay will guide you through the buttons:

संस्कृत्म
A English

यां ते चक्रुरामे पात्रे यां चक्रुर्मिश्रधान्ये ।आमे मांसे कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥१॥
yāṃ te cakrurāme pātre yāṃ cakrurmiśradhānye |āme māṃse kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām ||1||

Mandala : 5

Sukta : 31

Suktam :   1



यां ते चक्रुः कृकवाकावजे वा यां कुरीरिणि ।अव्यां ते कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥२॥
yāṃ te cakruḥ kṛkavākāvaje vā yāṃ kurīriṇi |avyāṃ te kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām ||2||

Mandala : 5

Sukta : 31

Suktam :   2



यां ते चक्रुरेकशफे पशूनामुभयादति ।गर्दभे कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥३॥
yāṃ te cakrurekaśaphe paśūnāmubhayādati |gardabhe kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām ||3||

Mandala : 5

Sukta : 31

Suktam :   3



यां ते चक्रुरमूलायां वलगं वा नराच्याम् ।क्षेत्रे ते कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥४॥
yāṃ te cakruramūlāyāṃ valagaṃ vā narācyām |kṣetre te kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām ||4||

Mandala : 5

Sukta : 31

Suktam :   4



यां ते चक्रुर्गार्हपत्ये पूर्वाग्नावुत दुश्चितः ।शालायां कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥५॥
yāṃ te cakrurgārhapatye pūrvāgnāvuta duścitaḥ |śālāyāṃ kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām ||5||

Mandala : 5

Sukta : 31

Suktam :   5



यां ते चक्रुः सभायां यां चक्रुरधिदेवने ।अक्षेषु कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥६॥
yāṃ te cakruḥ sabhāyāṃ yāṃ cakruradhidevane |akṣeṣu kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām ||6||

Mandala : 5

Sukta : 31

Suktam :   6



यां ते चक्रुः सेनायां यां चक्रुरिष्वायुधे ।दुन्दुभौ कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥७॥
yāṃ te cakruḥ senāyāṃ yāṃ cakruriṣvāyudhe |dundubhau kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām ||7||

Mandala : 5

Sukta : 31

Suktam :   7



यां ते कृत्यां कूपेऽवदधुः श्मशाने वा निचख्नुः ।सद्मनि कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥८॥
yāṃ te kṛtyāṃ kūpe'vadadhuḥ śmaśāne vā nicakhnuḥ |sadmani kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām ||8||

Mandala : 5

Sukta : 31

Suktam :   8



यां ते चक्रुः पुरुषास्थे अग्नौ संकसुके च याम् ।म्रोकं निर्दाहं क्रव्यादं पुनः प्रति हरामि ताम् ॥९॥
yāṃ te cakruḥ puruṣāsthe agnau saṃkasuke ca yām |mrokaṃ nirdāhaṃ kravyādaṃ punaḥ prati harāmi tām ||9||

Mandala : 5

Sukta : 31

Suktam :   9



अपथेना जभारैनां तां पथेतः प्र हिण्मसि ।अधीरो मर्याधीरेभ्यः सं जभाराचित्त्या ॥१०॥
apathenā jabhāraināṃ tāṃ pathetaḥ pra hiṇmasi |adhīro maryādhīrebhyaḥ saṃ jabhārācittyā ||10||

Mandala : 5

Sukta : 31

Suktam :   10



यश्चकार न शशाक कर्तुं शश्रे पादमङ्गुरिम् ।चकार भद्रमस्मभ्यमभगो भगवद्भ्यः ॥११॥
yaścakāra na śaśāka kartuṃ śaśre pādamaṅgurim |cakāra bhadramasmabhyamabhago bhagavadbhyaḥ ||11||

Mandala : 5

Sukta : 31

Suktam :   11



कृत्याकृतं वलगिनं मूलिनं शपथेय्यम् ।इन्द्रस्तं हन्तु महता वधेनाग्निर्विध्यत्वस्तया ॥१२॥
kṛtyākṛtaṃ valaginaṃ mūlinaṃ śapatheyyam |indrastaṃ hantu mahatā vadhenāgnirvidhyatvastayā ||12||

Mandala : 5

Sukta : 31

Suktam :   12


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In