Atharva Veda

Mandala 4

Sukta 4


This overlay will guide you through the buttons:

संस्कृत्म
A English

यो गिरिष्वजायथा वीरुधां बलवत्तमः ।कुष्ठेहि तक्मनाशन तक्मानं नाशयन्न् इतः ॥१॥
yo giriṣvajāyathā vīrudhāṃ balavattamaḥ |kuṣṭhehi takmanāśana takmānaṃ nāśayann itaḥ ||1||

Mandala : 5

Sukta : 4

Suktam :   1



सुपर्णसुवने गिरौ जातं हिमवतस्परि ।धनैरभि श्रुत्वा यन्ति विदुर्हि तक्मनाशनम् ॥२॥
suparṇasuvane girau jātaṃ himavataspari |dhanairabhi śrutvā yanti vidurhi takmanāśanam ||2||

Mandala : 5

Sukta : 4

Suktam :   2



अश्वत्थो देवसदनस्तृतीयस्यामितो दिवि ।तत्रामृतस्य चक्षणं देवाः कुष्ठमवन्वत ॥३॥
aśvattho devasadanastṛtīyasyāmito divi |tatrāmṛtasya cakṣaṇaṃ devāḥ kuṣṭhamavanvata ||3||

Mandala : 5

Sukta : 4

Suktam :   3



हिरण्ययी नौरचरद्धिरण्यबन्धना दिवि ।तत्रामृतस्य पुष्पं देवाः कुष्ठमवन्वत ॥४॥
hiraṇyayī nauracaraddhiraṇyabandhanā divi |tatrāmṛtasya puṣpaṃ devāḥ kuṣṭhamavanvata ||4||

Mandala : 5

Sukta : 4

Suktam :   4



हिरण्ययाः पन्थान आसन्न् अरित्राणि हिरण्यया ।नावो हिरण्ययीरासन् याभिः कुष्ठं निरावहन् ॥५॥
hiraṇyayāḥ panthāna āsann aritrāṇi hiraṇyayā |nāvo hiraṇyayīrāsan yābhiḥ kuṣṭhaṃ nirāvahan ||5||

Mandala : 5

Sukta : 4

Suktam :   5



इमं मे कुष्ठ पूरुषं तमा वह तं निष्कुरु ।तमु मे अगदं कृधि ॥६॥
imaṃ me kuṣṭha pūruṣaṃ tamā vaha taṃ niṣkuru |tamu me agadaṃ kṛdhi ||6||

Mandala : 5

Sukta : 4

Suktam :   6



देवेभ्यो अधि जातोऽसि सोमस्यासि सखा हितः ।स प्राणाय व्यानाय चक्षुषे मे अस्मै मृड ॥७॥
devebhyo adhi jāto'si somasyāsi sakhā hitaḥ |sa prāṇāya vyānāya cakṣuṣe me asmai mṛḍa ||7||

Mandala : 5

Sukta : 4

Suktam :   7



उदङ्जातो हिमवतः स प्राच्यां नीयसे जनम् ।तत्र कुष्ठस्य नामान्युत्तमानि वि भेजिरे ॥८॥
udaṅjāto himavataḥ sa prācyāṃ nīyase janam |tatra kuṣṭhasya nāmānyuttamāni vi bhejire ||8||

Mandala : 5

Sukta : 4

Suktam :   8



उत्तमो नाम कुष्ठस्युत्तमो नाम ते पिता ।यक्ष्मं च सर्वं नाशय तक्मानं चारसं कृधि ॥९॥
uttamo nāma kuṣṭhasyuttamo nāma te pitā |yakṣmaṃ ca sarvaṃ nāśaya takmānaṃ cārasaṃ kṛdhi ||9||

Mandala : 5

Sukta : 4

Suktam :   9



शीर्षामयमुपहत्यामक्ष्योस्तन्वो रपः ।कुष्ठस्तत्सर्वं निष्करद्दैवं समह वृष्ण्यम् ॥१०॥
śīrṣāmayamupahatyāmakṣyostanvo rapaḥ |kuṣṭhastatsarvaṃ niṣkaraddaivaṃ samaha vṛṣṇyam ||10||

Mandala : 5

Sukta : 4

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In