| |
|

This overlay will guide you through the buttons:

यो गिरिष्वजायथा वीरुधां बलवत्तमः ।कुष्ठेहि तक्मनाशन तक्मानं नाशयन्न् इतः ॥१॥
yo giriṣvajāyathā vīrudhāṃ balavattamaḥ .kuṣṭhehi takmanāśana takmānaṃ nāśayann itaḥ ..1..

सुपर्णसुवने गिरौ जातं हिमवतस्परि ।धनैरभि श्रुत्वा यन्ति विदुर्हि तक्मनाशनम् ॥२॥
suparṇasuvane girau jātaṃ himavataspari .dhanairabhi śrutvā yanti vidurhi takmanāśanam ..2..

अश्वत्थो देवसदनस्तृतीयस्यामितो दिवि ।तत्रामृतस्य चक्षणं देवाः कुष्ठमवन्वत ॥३॥
aśvattho devasadanastṛtīyasyāmito divi .tatrāmṛtasya cakṣaṇaṃ devāḥ kuṣṭhamavanvata ..3..

हिरण्ययी नौरचरद्धिरण्यबन्धना दिवि ।तत्रामृतस्य पुष्पं देवाः कुष्ठमवन्वत ॥४॥
hiraṇyayī nauracaraddhiraṇyabandhanā divi .tatrāmṛtasya puṣpaṃ devāḥ kuṣṭhamavanvata ..4..

हिरण्ययाः पन्थान आसन्न् अरित्राणि हिरण्यया ।नावो हिरण्ययीरासन् याभिः कुष्ठं निरावहन् ॥५॥
hiraṇyayāḥ panthāna āsann aritrāṇi hiraṇyayā .nāvo hiraṇyayīrāsan yābhiḥ kuṣṭhaṃ nirāvahan ..5..

इमं मे कुष्ठ पूरुषं तमा वह तं निष्कुरु ।तमु मे अगदं कृधि ॥६॥
imaṃ me kuṣṭha pūruṣaṃ tamā vaha taṃ niṣkuru .tamu me agadaṃ kṛdhi ..6..

देवेभ्यो अधि जातोऽसि सोमस्यासि सखा हितः ।स प्राणाय व्यानाय चक्षुषे मे अस्मै मृड ॥७॥
devebhyo adhi jāto'si somasyāsi sakhā hitaḥ .sa prāṇāya vyānāya cakṣuṣe me asmai mṛḍa ..7..

उदङ्जातो हिमवतः स प्राच्यां नीयसे जनम् ।तत्र कुष्ठस्य नामान्युत्तमानि वि भेजिरे ॥८॥
udaṅjāto himavataḥ sa prācyāṃ nīyase janam .tatra kuṣṭhasya nāmānyuttamāni vi bhejire ..8..

उत्तमो नाम कुष्ठस्युत्तमो नाम ते पिता ।यक्ष्मं च सर्वं नाशय तक्मानं चारसं कृधि ॥९॥
uttamo nāma kuṣṭhasyuttamo nāma te pitā .yakṣmaṃ ca sarvaṃ nāśaya takmānaṃ cārasaṃ kṛdhi ..9..

शीर्षामयमुपहत्यामक्ष्योस्तन्वो रपः ।कुष्ठस्तत्सर्वं निष्करद्दैवं समह वृष्ण्यम् ॥१०॥
śīrṣāmayamupahatyāmakṣyostanvo rapaḥ .kuṣṭhastatsarvaṃ niṣkaraddaivaṃ samaha vṛṣṇyam ..10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In