Atharva Veda

Mandala 5

Sukta 5


This overlay will guide you through the buttons:

संस्कृत्म
A English

रात्री माता नभः पितार्यमा ते पितामहः ।सिलाची नाम वा असि सा देवानामसि स्वसा ॥१॥
rātrī mātā nabhaḥ pitāryamā te pitāmahaḥ |silācī nāma vā asi sā devānāmasi svasā ||1||

Mandala : 5

Sukta : 5

Suktam :   1



यस्त्वा पिबति जीवति त्रायसे पुरुषं त्वम् ।भर्त्री हि शश्वतामसि जनानां च न्यञ्चनी ॥२॥
yastvā pibati jīvati trāyase puruṣaṃ tvam |bhartrī hi śaśvatāmasi janānāṃ ca nyañcanī ||2||

Mandala : 5

Sukta : 5

Suktam :   2



वृक्षंवृक्षमा रोहसि वृषण्यन्तीव कन्यला ।जयन्ती प्रत्यातिष्ठन्ती स्परणी नाम वा असि ॥३॥
vṛkṣaṃvṛkṣamā rohasi vṛṣaṇyantīva kanyalā |jayantī pratyātiṣṭhantī sparaṇī nāma vā asi ||3||

Mandala : 5

Sukta : 5

Suktam :   3



यद्दण्डेन यदिष्वा यद्वारुर्हरसा कृतम् ।तस्य त्वमसि निष्कृतिः सेमं निष्कृधि पूरुषम् ॥४॥
yaddaṇḍena yadiṣvā yadvārurharasā kṛtam |tasya tvamasi niṣkṛtiḥ semaṃ niṣkṛdhi pūruṣam ||4||

Mandala : 5

Sukta : 5

Suktam :   4



भद्रात्प्लक्षान् निस्तिष्ठस्यश्वत्थात्खदिराद्धवात्।भद्रान् न्यग्रोधात्पर्णात्सा न एह्यरुन्धति ॥५॥
bhadrātplakṣān nistiṣṭhasyaśvatthātkhadirāddhavāt|bhadrān nyagrodhātparṇātsā na ehyarundhati ||5||

Mandala : 5

Sukta : 5

Suktam :   5



हिरण्यवर्णे सुभगे सूर्यवर्णे वपुष्टमे ।रुतं गच्छासि निष्कृते निष्कृतिर्नाम वा असि ॥६॥
hiraṇyavarṇe subhage sūryavarṇe vapuṣṭame |rutaṃ gacchāsi niṣkṛte niṣkṛtirnāma vā asi ||6||

Mandala : 5

Sukta : 5

Suktam :   6



हिरण्यवर्णे सुभगे शुष्मे लोमशवक्षणे ।अपामसि स्वसा लाक्षे वातो हात्मा बभूव ते ॥७॥
hiraṇyavarṇe subhage śuṣme lomaśavakṣaṇe |apāmasi svasā lākṣe vāto hātmā babhūva te ||7||

Mandala : 5

Sukta : 5

Suktam :   7



सिलाची नाम कानीनोऽजबभ्रु पिता तव ।अश्वो यमस्य यः श्यावस्तस्य हास्नास्युक्षिता ॥८॥
silācī nāma kānīno'jababhru pitā tava |aśvo yamasya yaḥ śyāvastasya hāsnāsyukṣitā ||8||

Mandala : 5

Sukta : 5

Suktam :   8



अश्वस्यास्नः संपतिता सा वृक्षामभि सिष्यदे ।सरा पतत्रिणी भूत्वा सा न एह्यरुन्धति ॥९॥
aśvasyāsnaḥ saṃpatitā sā vṛkṣāmabhi siṣyade |sarā patatriṇī bhūtvā sā na ehyarundhati ||9||

Mandala : 5

Sukta : 5

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In