| |
|

This overlay will guide you through the buttons:

रात्री माता नभः पितार्यमा ते पितामहः ।सिलाची नाम वा असि सा देवानामसि स्वसा ॥१॥
rātrī mātā nabhaḥ pitāryamā te pitāmahaḥ .silācī nāma vā asi sā devānāmasi svasā ..1..

यस्त्वा पिबति जीवति त्रायसे पुरुषं त्वम् ।भर्त्री हि शश्वतामसि जनानां च न्यञ्चनी ॥२॥
yastvā pibati jīvati trāyase puruṣaṃ tvam .bhartrī hi śaśvatāmasi janānāṃ ca nyañcanī ..2..

वृक्षंवृक्षमा रोहसि वृषण्यन्तीव कन्यला ।जयन्ती प्रत्यातिष्ठन्ती स्परणी नाम वा असि ॥३॥
vṛkṣaṃvṛkṣamā rohasi vṛṣaṇyantīva kanyalā .jayantī pratyātiṣṭhantī sparaṇī nāma vā asi ..3..

यद्दण्डेन यदिष्वा यद्वारुर्हरसा कृतम् ।तस्य त्वमसि निष्कृतिः सेमं निष्कृधि पूरुषम् ॥४॥
yaddaṇḍena yadiṣvā yadvārurharasā kṛtam .tasya tvamasi niṣkṛtiḥ semaṃ niṣkṛdhi pūruṣam ..4..

भद्रात्प्लक्षान् निस्तिष्ठस्यश्वत्थात्खदिराद्धवात्।भद्रान् न्यग्रोधात्पर्णात्सा न एह्यरुन्धति ॥५॥
bhadrātplakṣān nistiṣṭhasyaśvatthātkhadirāddhavāt.bhadrān nyagrodhātparṇātsā na ehyarundhati ..5..

हिरण्यवर्णे सुभगे सूर्यवर्णे वपुष्टमे ।रुतं गच्छासि निष्कृते निष्कृतिर्नाम वा असि ॥६॥
hiraṇyavarṇe subhage sūryavarṇe vapuṣṭame .rutaṃ gacchāsi niṣkṛte niṣkṛtirnāma vā asi ..6..

हिरण्यवर्णे सुभगे शुष्मे लोमशवक्षणे ।अपामसि स्वसा लाक्षे वातो हात्मा बभूव ते ॥७॥
hiraṇyavarṇe subhage śuṣme lomaśavakṣaṇe .apāmasi svasā lākṣe vāto hātmā babhūva te ..7..

सिलाची नाम कानीनोऽजबभ्रु पिता तव ।अश्वो यमस्य यः श्यावस्तस्य हास्नास्युक्षिता ॥८॥
silācī nāma kānīno'jababhru pitā tava .aśvo yamasya yaḥ śyāvastasya hāsnāsyukṣitā ..8..

अश्वस्यास्नः संपतिता सा वृक्षामभि सिष्यदे ।सरा पतत्रिणी भूत्वा सा न एह्यरुन्धति ॥९॥
aśvasyāsnaḥ saṃpatitā sā vṛkṣāmabhi siṣyade .sarā patatriṇī bhūtvā sā na ehyarundhati ..9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In