| |
|

This overlay will guide you through the buttons:

ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः ।स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च वि वः ॥१॥
brahma jajñānaṃ prathamaṃ purastādvi sīmataḥ suruco vena āvaḥ .sa budhnyā upamā asya viṣṭhāḥ sataśca yonimasataśca vi vaḥ ..1..

अनाप्ता ये वः प्रथमा यानि कर्माणि चक्रिरे ।वीरान् नो अत्र मा दभन् तद्व एतत्पुरो दधे ॥२॥
anāptā ye vaḥ prathamā yāni karmāṇi cakrire .vīrān no atra mā dabhan tadva etatpuro dadhe ..2..

सहस्रधार एव ते समस्वरन् दिवो नाके मधुजिह्वा असश्चतः ।तस्य स्पशो न नि मिषन्ति भूर्णयः पदेपदे पाशिनः सन्ति सेतवे ॥३॥
sahasradhāra eva te samasvaran divo nāke madhujihvā asaścataḥ .tasya spaśo na ni miṣanti bhūrṇayaḥ padepade pāśinaḥ santi setave ..3..

पर्यू षु प्र धन्वा वाजसातये परि वृत्राणि सक्षणिः ।द्विषस्तदध्यर्णवेनेयसे सनिस्रसो नामासि त्रयोदशो मास इन्द्रस्य गृहः ॥४॥
paryū ṣu pra dhanvā vājasātaye pari vṛtrāṇi sakṣaṇiḥ .dviṣastadadhyarṇaveneyase sanisraso nāmāsi trayodaśo māsa indrasya gṛhaḥ ..4..

न्वेतेनारात्सीरसौ स्वाहा ।तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृडतं नः ॥५॥
nvetenārātsīrasau svāhā .tigmāyudhau tigmahetī suśevau somārudrāviha su mṛḍataṃ naḥ ..5..

अवैतेनारात्सीरसौ स्वाहा ।तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृडतं नः ॥६॥
avaitenārātsīrasau svāhā .tigmāyudhau tigmahetī suśevau somārudrāviha su mṛḍataṃ naḥ ..6..

अपैतेनारात्सीरसौ स्वाहा ।तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृडतं नः ॥७॥
apaitenārātsīrasau svāhā .tigmāyudhau tigmahetī suśevau somārudrāviha su mṛḍataṃ naḥ ..7..

मुमुक्तमस्मान् दुरितादवद्याज्जुषेथां यज्ञममृतमस्मासु धत्तम् ॥८॥
mumuktamasmān duritādavadyājjuṣethāṃ yajñamamṛtamasmāsu dhattam ..8..

चक्षुषो हेते मनसो हेते ब्रह्मणो हेते तपसश्च हेते ।मेन्या मेनिरस्यमेनयस्ते सन्तु येऽस्मामभ्यघायन्ति ॥९॥
cakṣuṣo hete manaso hete brahmaṇo hete tapasaśca hete .menyā menirasyamenayaste santu ye'smāmabhyaghāyanti ..9..

योऽस्मांश्चक्षुषा मनसा चित्त्याकूत्या च यो अघायुरभिदासात्।त्वं तान् अग्ने मेन्यामेनीन् कृणु स्वाहा ॥१०॥
yo'smāṃścakṣuṣā manasā cittyākūtyā ca yo aghāyurabhidāsāt.tvaṃ tān agne menyāmenīn kṛṇu svāhā ..10..

इन्द्रस्य गृहोऽसि ।तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मेऽस्ति तेन ॥११॥
indrasya gṛho'si .taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me'sti tena ..11..

इन्द्रस्य शर्मासि ।तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मेऽस्ति तेन ॥१२॥
indrasya śarmāsi .taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me'sti tena ..12..

इन्द्रस्य वर्मासि ।तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मेऽस्ति तेन ॥१३॥
indrasya varmāsi .taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me'sti tena ..13..

इन्द्रस्य वरूथमसि ।तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मेऽस्ति तेन ॥१४॥
indrasya varūthamasi .taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me'sti tena ..14..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In