Atharva Veda

Mandala 6

Sukta 6


This overlay will guide you through the buttons:

संस्कृत्म
A English

ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः ।स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च वि वः ॥१॥
brahma jajñānaṃ prathamaṃ purastādvi sīmataḥ suruco vena āvaḥ |sa budhnyā upamā asya viṣṭhāḥ sataśca yonimasataśca vi vaḥ ||1||

Mandala : 5

Sukta : 6

Suktam :   1



अनाप्ता ये वः प्रथमा यानि कर्माणि चक्रिरे ।वीरान् नो अत्र मा दभन् तद्व एतत्पुरो दधे ॥२॥
anāptā ye vaḥ prathamā yāni karmāṇi cakrire |vīrān no atra mā dabhan tadva etatpuro dadhe ||2||

Mandala : 5

Sukta : 6

Suktam :   2



सहस्रधार एव ते समस्वरन् दिवो नाके मधुजिह्वा असश्चतः ।तस्य स्पशो न नि मिषन्ति भूर्णयः पदेपदे पाशिनः सन्ति सेतवे ॥३॥
sahasradhāra eva te samasvaran divo nāke madhujihvā asaścataḥ |tasya spaśo na ni miṣanti bhūrṇayaḥ padepade pāśinaḥ santi setave ||3||

Mandala : 5

Sukta : 6

Suktam :   3



पर्यू षु प्र धन्वा वाजसातये परि वृत्राणि सक्षणिः ।द्विषस्तदध्यर्णवेनेयसे सनिस्रसो नामासि त्रयोदशो मास इन्द्रस्य गृहः ॥४॥
paryū ṣu pra dhanvā vājasātaye pari vṛtrāṇi sakṣaṇiḥ |dviṣastadadhyarṇaveneyase sanisraso nāmāsi trayodaśo māsa indrasya gṛhaḥ ||4||

Mandala : 5

Sukta : 6

Suktam :   4



न्वेतेनारात्सीरसौ स्वाहा ।तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृडतं नः ॥५॥
nvetenārātsīrasau svāhā |tigmāyudhau tigmahetī suśevau somārudrāviha su mṛḍataṃ naḥ ||5||

Mandala : 5

Sukta : 6

Suktam :   5



अवैतेनारात्सीरसौ स्वाहा ।तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृडतं नः ॥६॥
avaitenārātsīrasau svāhā |tigmāyudhau tigmahetī suśevau somārudrāviha su mṛḍataṃ naḥ ||6||

Mandala : 5

Sukta : 6

Suktam :   6



अपैतेनारात्सीरसौ स्वाहा ।तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृडतं नः ॥७॥
apaitenārātsīrasau svāhā |tigmāyudhau tigmahetī suśevau somārudrāviha su mṛḍataṃ naḥ ||7||

Mandala : 5

Sukta : 6

Suktam :   7



मुमुक्तमस्मान् दुरितादवद्याज्जुषेथां यज्ञममृतमस्मासु धत्तम् ॥८॥
mumuktamasmān duritādavadyājjuṣethāṃ yajñamamṛtamasmāsu dhattam ||8||

Mandala : 5

Sukta : 6

Suktam :   8



चक्षुषो हेते मनसो हेते ब्रह्मणो हेते तपसश्च हेते ।मेन्या मेनिरस्यमेनयस्ते सन्तु येऽस्मामभ्यघायन्ति ॥९॥
cakṣuṣo hete manaso hete brahmaṇo hete tapasaśca hete |menyā menirasyamenayaste santu ye'smāmabhyaghāyanti ||9||

Mandala : 5

Sukta : 6

Suktam :   9



योऽस्मांश्चक्षुषा मनसा चित्त्याकूत्या च यो अघायुरभिदासात्।त्वं तान् अग्ने मेन्यामेनीन् कृणु स्वाहा ॥१०॥
yo'smāṃścakṣuṣā manasā cittyākūtyā ca yo aghāyurabhidāsāt|tvaṃ tān agne menyāmenīn kṛṇu svāhā ||10||

Mandala : 5

Sukta : 6

Suktam :   10



इन्द्रस्य गृहोऽसि ।तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मेऽस्ति तेन ॥११॥
indrasya gṛho'si |taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me'sti tena ||11||

Mandala : 5

Sukta : 6

Suktam :   11



इन्द्रस्य शर्मासि ।तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मेऽस्ति तेन ॥१२॥
indrasya śarmāsi |taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me'sti tena ||12||

Mandala : 5

Sukta : 6

Suktam :   12



इन्द्रस्य वर्मासि ।तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मेऽस्ति तेन ॥१३॥
indrasya varmāsi |taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me'sti tena ||13||

Mandala : 5

Sukta : 6

Suktam :   13



इन्द्रस्य वरूथमसि ।तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मेऽस्ति तेन ॥१४॥
indrasya varūthamasi |taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me'sti tena ||14||

Mandala : 5

Sukta : 6

Suktam :   14


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In