| |
|

This overlay will guide you through the buttons:

आ नो भर मा परि ष्ठा अराते मा नो रक्षीर्दक्षिणां नीयमानाम् ।नमो वीर्त्साया असमृद्धये नमो अस्त्वरातये ॥१॥
आ नः भर मा परि स्थाः अराते मा नः रक्षीः दक्षिणाम् नीयमानाम् ।नमः वीर्त्सायै असमृद्धये नमः अस्तु अरातये ॥१॥
ā naḥ bhara mā pari sthāḥ arāte mā naḥ rakṣīḥ dakṣiṇām nīyamānām .namaḥ vīrtsāyai asamṛddhaye namaḥ astu arātaye ..1..

यमराते पुरोधत्से पुरुषं परिरापिणम् ।नमस्ते तस्मै कृण्मो मा वनिं व्यथयीर्मम ॥२॥
यम् अराते पुरोधत्से पुरुषम् परिरापिणम् ।नमः ते तस्मै कृण्मः मा वनिम् व्यथयीः मम ॥२॥
yam arāte purodhatse puruṣam parirāpiṇam .namaḥ te tasmai kṛṇmaḥ mā vanim vyathayīḥ mama ..2..

प्र णो वनिर्देवकृता दिवा नक्तं च कल्पताम् ।अरातिमनुप्रेमो वयं नमो अस्त्वरातये ॥३॥
प्र नः वनिः देव-कृता दिवा नक्तम् च कल्पताम् ।अरातिम् अनुप्रेमः वयम् नमः अस्तु अरातये ॥३॥
pra naḥ vaniḥ deva-kṛtā divā naktam ca kalpatām .arātim anupremaḥ vayam namaḥ astu arātaye ..3..

सरस्वतीमनुमतिं भगं यन्तो हवामहे ।वाचं जुष्टां मधुमतीमवादिषं देवानां देवहूतिषु ॥४॥
सरस्वतीम् अनुमतिम् भगम् यन्तः हवामहे ।वाचम् जुष्टाम् मधुमतीम् अवादिषम् देवानाम् देव-हूतिषु ॥४॥
sarasvatīm anumatim bhagam yantaḥ havāmahe .vācam juṣṭām madhumatīm avādiṣam devānām deva-hūtiṣu ..4..

यं याचाम्यहं वाचा सरस्वत्या मनोयुजा ।श्रद्धा तमद्य विन्दतु दत्ता सोमेन बभ्रुणा ॥५॥
यम् याचामि अहम् वाचा सरस्वत्या मनः-युजा ।श्रद्धा तम् अद्य विन्दतु दत्ता सोमेन बभ्रुणा ॥५॥
yam yācāmi aham vācā sarasvatyā manaḥ-yujā .śraddhā tam adya vindatu dattā somena babhruṇā ..5..

मा वनिं मा वाचं नो वीर्त्सीरुभाविन्द्राग्नी आ भरतां नो वसूनि ।सर्वे नो अद्य दित्सन्तोऽरातिं प्रति हर्यत ॥६॥
मा वनिम् मा वाचम् नः वीर्त्सीः उभौ इन्द्र-अग्नी आ भरताम् नः वसूनि ।सर्वे नः अद्य दित्सन्तः अरातिम् प्रति हर्यत ॥६॥
mā vanim mā vācam naḥ vīrtsīḥ ubhau indra-agnī ā bharatām naḥ vasūni .sarve naḥ adya ditsantaḥ arātim prati haryata ..6..

परोऽपेह्यसमृद्धे वि ते हेतिं नयामसि ।वेद त्वाहं निमीवन्तीं नितुदन्तीमराते ॥७॥
परस् अपेहि असमृद्धे वि ते हेतिम् नयामसि ।वेद त्वा अहम् निमीवन्तीम् नितुदन्तीम् अराते ॥७॥
paras apehi asamṛddhe vi te hetim nayāmasi .veda tvā aham nimīvantīm nitudantīm arāte ..7..

उत नग्ना बोभुवती स्वप्नया सचसे जनम् ।अराते चित्तं वीर्त्सन्त्याकूतिं पुरुषस्य च ॥८॥
उत नग्ना बोभुवती स्वप्नया सचसे जनम् ।अराते चित्तम् वीर्त्सन्ति आकूतिम् पुरुषस्य च ॥८॥
uta nagnā bobhuvatī svapnayā sacase janam .arāte cittam vīrtsanti ākūtim puruṣasya ca ..8..

या महती महोन्माना विश्वा आशा व्यानशे ।तस्यै हिरण्यकेश्यै निर्ऋत्या अकरं नमः ॥९॥
या महती महा-उन्माना विश्वाः आशाः व्यानशे ।तस्यै हिरण्य-केश्यै निरृत्यै अकरम् नमः ॥९॥
yā mahatī mahā-unmānā viśvāḥ āśāḥ vyānaśe .tasyai hiraṇya-keśyai nirṛtyai akaram namaḥ ..9..

हिरण्यवर्णा सुभगा हिरण्यकशिपुर्मही ।तस्यै हिरण्यद्रापयेऽरात्या अकरं नमः ॥१०॥
हिरण्य-वर्णा सुभगा हिरण्य-कशिपुः मही ।तस्यै हिरण्य-द्रापये अरात्यै अकरम् नमः ॥१०॥
hiraṇya-varṇā subhagā hiraṇya-kaśipuḥ mahī .tasyai hiraṇya-drāpaye arātyai akaram namaḥ ..10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In