| |
|

This overlay will guide you through the buttons:

आ नो भर मा परि ष्ठा अराते मा नो रक्षीर्दक्षिणां नीयमानाम् ।नमो वीर्त्साया असमृद्धये नमो अस्त्वरातये ॥१॥
ā no bhara mā pari ṣṭhā arāte mā no rakṣīrdakṣiṇāṃ nīyamānām .namo vīrtsāyā asamṛddhaye namo astvarātaye ..1..

यमराते पुरोधत्से पुरुषं परिरापिणम् ।नमस्ते तस्मै कृण्मो मा वनिं व्यथयीर्मम ॥२॥
yamarāte purodhatse puruṣaṃ parirāpiṇam .namaste tasmai kṛṇmo mā vaniṃ vyathayīrmama ..2..

प्र णो वनिर्देवकृता दिवा नक्तं च कल्पताम् ।अरातिमनुप्रेमो वयं नमो अस्त्वरातये ॥३॥
pra ṇo vanirdevakṛtā divā naktaṃ ca kalpatām .arātimanupremo vayaṃ namo astvarātaye ..3..

सरस्वतीमनुमतिं भगं यन्तो हवामहे ।वाचं जुष्टां मधुमतीमवादिषं देवानां देवहूतिषु ॥४॥
sarasvatīmanumatiṃ bhagaṃ yanto havāmahe .vācaṃ juṣṭāṃ madhumatīmavādiṣaṃ devānāṃ devahūtiṣu ..4..

यं याचाम्यहं वाचा सरस्वत्या मनोयुजा ।श्रद्धा तमद्य विन्दतु दत्ता सोमेन बभ्रुणा ॥५॥
yaṃ yācāmyahaṃ vācā sarasvatyā manoyujā .śraddhā tamadya vindatu dattā somena babhruṇā ..5..

मा वनिं मा वाचं नो वीर्त्सीरुभाविन्द्राग्नी आ भरतां नो वसूनि ।सर्वे नो अद्य दित्सन्तोऽरातिं प्रति हर्यत ॥६॥
mā vaniṃ mā vācaṃ no vīrtsīrubhāvindrāgnī ā bharatāṃ no vasūni .sarve no adya ditsanto'rātiṃ prati haryata ..6..

परोऽपेह्यसमृद्धे वि ते हेतिं नयामसि ।वेद त्वाहं निमीवन्तीं नितुदन्तीमराते ॥७॥
paro'pehyasamṛddhe vi te hetiṃ nayāmasi .veda tvāhaṃ nimīvantīṃ nitudantīmarāte ..7..

उत नग्ना बोभुवती स्वप्नया सचसे जनम् ।अराते चित्तं वीर्त्सन्त्याकूतिं पुरुषस्य च ॥८॥
uta nagnā bobhuvatī svapnayā sacase janam .arāte cittaṃ vīrtsantyākūtiṃ puruṣasya ca ..8..

या महती महोन्माना विश्वा आशा व्यानशे ।तस्यै हिरण्यकेश्यै निर्ऋत्या अकरं नमः ॥९॥
yā mahatī mahonmānā viśvā āśā vyānaśe .tasyai hiraṇyakeśyai nirṛtyā akaraṃ namaḥ ..9..

हिरण्यवर्णा सुभगा हिरण्यकशिपुर्मही ।तस्यै हिरण्यद्रापयेऽरात्या अकरं नमः ॥१०॥
hiraṇyavarṇā subhagā hiraṇyakaśipurmahī .tasyai hiraṇyadrāpaye'rātyā akaraṃ namaḥ ..10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In