Atharva Veda

Mandala 8

Sukta 8


This overlay will guide you through the buttons:

संस्कृत्म
A English

वैकङ्कतेनेध्मेन देवेभ्य आज्यं वह ।अग्ने तामिह मादय सर्व आ यन्तु मे हवम् ॥१॥
vaikaṅkatenedhmena devebhya ājyaṃ vaha |agne tāmiha mādaya sarva ā yantu me havam ||1||

Mandala : 5

Sukta : 8

Suktam :   1



इन्द्रा याहि मे हवमिदं करिष्यामि तच्छृणु ।इम ऐन्द्रा अतिसरा आकूतिं सं नमन्तु मे ।तेभिः शकेम वीर्यं जातवेदस्तनूवशिन् ॥२॥
indrā yāhi me havamidaṃ kariṣyāmi tacchṛṇu |ima aindrā atisarā ākūtiṃ saṃ namantu me |tebhiḥ śakema vīryaṃ jātavedastanūvaśin ||2||

Mandala : 5

Sukta : 8

Suktam :   2



यदसावमुतो देवा अदेवः संश्चिकीर्षति ।मा तस्याग्निर्हव्यं वाक्षीद्धवं देवा अस्य मोप गुर्ममैव हवमेतन ॥३॥
yadasāvamuto devā adevaḥ saṃścikīrṣati |mā tasyāgnirhavyaṃ vākṣīddhavaṃ devā asya mopa gurmamaiva havametana ||3||

Mandala : 5

Sukta : 8

Suktam :   3



अति धावतातिसरा इन्द्रस्य वचसा हत ।अविं वृक इव मथ्नीत स वो जीवन् मा मोचि प्राणमस्यापि नह्यत ॥४॥
ati dhāvatātisarā indrasya vacasā hata |aviṃ vṛka iva mathnīta sa vo jīvan mā moci prāṇamasyāpi nahyata ||4||

Mandala : 5

Sukta : 8

Suktam :   4



यममी पुरोदधिरे ब्रह्माणमपभूतये ।इन्द्र स ते अधस्पदं तं प्रत्यस्यामि मृत्यवे ॥५॥
yamamī purodadhire brahmāṇamapabhūtaye |indra sa te adhaspadaṃ taṃ pratyasyāmi mṛtyave ||5||

Mandala : 5

Sukta : 8

Suktam :   5



यदि प्रेयुर्देवपुरा ब्रह्म वर्माणि चक्रिरे ।तनूपानं परिपाणं कृण्वाना यदुपोचिरे सर्वं तदरसं कृधि ॥६॥
yadi preyurdevapurā brahma varmāṇi cakrire |tanūpānaṃ paripāṇaṃ kṛṇvānā yadupocire sarvaṃ tadarasaṃ kṛdhi ||6||

Mandala : 5

Sukta : 8

Suktam :   6



यान् असावतिसरांश्चकार कृणवच्च यान् ।त्वं तान् इन्द्र वृत्रहन् प्रतीचः पुनरा कृधि यथामुं तृणहां जनम् ॥७॥
yān asāvatisarāṃścakāra kṛṇavacca yān |tvaṃ tān indra vṛtrahan pratīcaḥ punarā kṛdhi yathāmuṃ tṛṇahāṃ janam ||7||

Mandala : 5

Sukta : 8

Suktam :   7



यथेन्द्र उद्वाचनं लब्ध्वा चक्रे अधस्पदम् ।कृण्वेऽहमधरान् तथा अमूञ्छश्वतीभ्यः समाभ्यः ॥८॥
yathendra udvācanaṃ labdhvā cakre adhaspadam |kṛṇve'hamadharān tathā amūñchaśvatībhyaḥ samābhyaḥ ||8||

Mandala : 5

Sukta : 8

Suktam :   8



अत्रैनान् इन्द्र वृत्रहन्न् उग्रो मर्मणि विध्य ।अत्रैवैनान् अभि तिष्ठेन्द्र मेद्यहं तव ।अनु त्वेन्द्रा रभामहे स्याम सुमतौ तव ॥९॥
atrainān indra vṛtrahann ugro marmaṇi vidhya |atraivainān abhi tiṣṭhendra medyahaṃ tava |anu tvendrā rabhāmahe syāma sumatau tava ||9||

Mandala : 5

Sukta : 8

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In