| |
|

This overlay will guide you through the buttons:

दोषो गाय बृहद्गाय द्युमद्धेहि ।आथर्वण स्तुहि देवं सवितारम् ॥१॥
दोषः गाय बृहत्-गाय द्युमत् हेहि ।आथर्वण स्तुहि देवम् सवितारम् ॥१॥
doṣaḥ gāya bṛhat-gāya dyumat hehi .ātharvaṇa stuhi devam savitāram ..1..

तमु ष्टुहि यो अन्तः सिन्धौ सूनुः ।सत्यस्य युवानमद्रोघवाचं सुशेवम् ॥२॥
तम् उ स्तुहि यः अन्तर् सिन्धौ सूनुः ।सत्यस्य युवानम् अद्रोघ-वाचम् सु शेवम् ॥२॥
tam u stuhi yaḥ antar sindhau sūnuḥ .satyasya yuvānam adrogha-vācam su śevam ..2..

स घा नो देवः सविता साविषदमृतानि भूरि ।उभे सुष्टुती सुगातवे ॥३॥
स घ नः देवः सविता साविषत् अमृतानि भूरि ।उभे सुष्टुती सु गातवे ॥३॥
sa gha naḥ devaḥ savitā sāviṣat amṛtāni bhūri .ubhe suṣṭutī su gātave ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In